Mahabharatam

Adi Parva

Adhyaya - 153

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
जनमेजय उवाच॥
ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम् । अत ऊर्ध्वं ततो ब्रह्मन्किमकुर्वत पाण्डवाः ॥१॥
te tathā puruṣavyāghrā nihatya bakarākṣasam |ata ūrdhvaṃ tato brahmankimakurvata pāṇḍavāḥ ||1||

Adhyaya : 5323

Shloka :   1

वैशम्पायन उवाच॥
तत्रैव न्यवसन्राजन्निहत्य बकराक्षसम् । अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने ॥२॥
tatraiva nyavasanrājannihatya bakarākṣasam |adhīyānāḥ paraṃ brahma brāhmaṇasya niveśane ||2||

Adhyaya : 5324

Shloka :   2

ततः कतिपयाहस्य ब्राह्मणः संशितव्रतः । प्रतिश्रयार्थं तद्वेश्म ब्राह्मणस्याजगाम ह ॥३॥
tataḥ katipayāhasya brāhmaṇaḥ saṃśitavrataḥ |pratiśrayārthaṃ tadveśma brāhmaṇasyājagāma ha ||3||

Adhyaya : 5325

Shloka :   3

स सम्यक्पूजयित्वा तं विद्वान्विप्रर्षभस्तदा । ददौ प्रतिश्रयं तस्मै सदा सर्वातिथिव्रती ॥४॥
sa samyakpūjayitvā taṃ vidvānviprarṣabhastadā |dadau pratiśrayaṃ tasmai sadā sarvātithivratī ||4||

Adhyaya : 5326

Shloka :   4

ततस्ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः । उपासां चक्रिरे विप्रं कथयानं कथास्तदा ॥५॥
tataste pāṇḍavāḥ sarve saha kuntyā nararṣabhāḥ |upāsāṃ cakrire vipraṃ kathayānaṃ kathāstadā ||5||

Adhyaya : 5327

Shloka :   5

कथयामास देशान्स तीर्थानि विविधानि च । राज्ञां च विविधाश्चर्याः पुराणि विविधानि च ॥६॥
kathayāmāsa deśānsa tīrthāni vividhāni ca |rājñāṃ ca vividhāścaryāḥ purāṇi vividhāni ca ||6||

Adhyaya : 5328

Shloka :   6

स तत्राकथयद्विप्रः कथान्ते जनमेजय । पाञ्चालेष्वद्भुताकारं याज्ञसेन्याः स्वयंवरम् ॥७॥
sa tatrākathayadvipraḥ kathānte janamejaya |pāñcāleṣvadbhutākāraṃ yājñasenyāḥ svayaṃvaram ||7||

Adhyaya : 5329

Shloka :   7

धृष्टद्युम्नस्य चोत्पत्तिमुत्पत्तिं च शिखण्डिनः । अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे ॥८॥
dhṛṣṭadyumnasya cotpattimutpattiṃ ca śikhaṇḍinaḥ |ayonijatvaṃ kṛṣṇāyā drupadasya mahāmakhe ||8||

Adhyaya : 5330

Shloka :   8

तदद्भुततमं श्रुत्वा लोके तस्य महात्मनः । विस्तरेणैव पप्रच्छुः कथां तां पुरुषर्षभाः ॥९॥
tadadbhutatamaṃ śrutvā loke tasya mahātmanaḥ |vistareṇaiva papracchuḥ kathāṃ tāṃ puruṣarṣabhāḥ ||9||

Adhyaya : 5331

Shloka :   9

कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात् । वेदिमध्याच्च कृष्णायाः सम्भवः कथमद्भुतः ॥१०॥
kathaṃ drupadaputrasya dhṛṣṭadyumnasya pāvakāt |vedimadhyācca kṛṣṇāyāḥ sambhavaḥ kathamadbhutaḥ ||10||

Adhyaya : 5332

Shloka :   10

कथं द्रोणान्महेष्वासात्सर्वाण्यस्त्राण्यशिक्षत । कथं प्रियसखायौ तौ भिन्नौ कस्य कृतेन च ॥११॥
kathaṃ droṇānmaheṣvāsātsarvāṇyastrāṇyaśikṣata |kathaṃ priyasakhāyau tau bhinnau kasya kṛtena ca ||11||

Adhyaya : 5333

Shloka :   11

एवं तैश्चोदितो राजन्स विप्रः पुरुषर्षभैः । कथयामास तत्सर्वं द्रौपदीसम्भवं तदा ॥१२॥1.164.12
evaṃ taiścodito rājansa vipraḥ puruṣarṣabhaiḥ |kathayāmāsa tatsarvaṃ draupadīsambhavaṃ tadā ||12||1.164.12

Adhyaya : 5334

Shloka :   12

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In