| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जनमेजय उवाच॥
ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम् । अत ऊर्ध्वं ततो ब्रह्मन्किमकुर्वत पाण्डवाः ॥१॥
te tathā puruṣavyāghrā nihatya bakarākṣasam . ata ūrdhvaṃ tato brahmankimakurvata pāṇḍavāḥ ..1..
वैशम्पायन उवाच॥
तत्रैव न्यवसन्राजन्निहत्य बकराक्षसम् । अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने ॥२॥
tatraiva nyavasanrājannihatya bakarākṣasam . adhīyānāḥ paraṃ brahma brāhmaṇasya niveśane ..2..
ततः कतिपयाहस्य ब्राह्मणः संशितव्रतः । प्रतिश्रयार्थं तद्वेश्म ब्राह्मणस्याजगाम ह ॥३॥
tataḥ katipayāhasya brāhmaṇaḥ saṃśitavrataḥ . pratiśrayārthaṃ tadveśma brāhmaṇasyājagāma ha ..3..
स सम्यक्पूजयित्वा तं विद्वान्विप्रर्षभस्तदा । ददौ प्रतिश्रयं तस्मै सदा सर्वातिथिव्रती ॥४॥
sa samyakpūjayitvā taṃ vidvānviprarṣabhastadā . dadau pratiśrayaṃ tasmai sadā sarvātithivratī ..4..
ततस्ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः । उपासां चक्रिरे विप्रं कथयानं कथास्तदा ॥५॥
tataste pāṇḍavāḥ sarve saha kuntyā nararṣabhāḥ . upāsāṃ cakrire vipraṃ kathayānaṃ kathāstadā ..5..
कथयामास देशान्स तीर्थानि विविधानि च । राज्ञां च विविधाश्चर्याः पुराणि विविधानि च ॥६॥
kathayāmāsa deśānsa tīrthāni vividhāni ca . rājñāṃ ca vividhāścaryāḥ purāṇi vividhāni ca ..6..
स तत्राकथयद्विप्रः कथान्ते जनमेजय । पाञ्चालेष्वद्भुताकारं याज्ञसेन्याः स्वयंवरम् ॥७॥
sa tatrākathayadvipraḥ kathānte janamejaya . pāñcāleṣvadbhutākāraṃ yājñasenyāḥ svayaṃvaram ..7..
धृष्टद्युम्नस्य चोत्पत्तिमुत्पत्तिं च शिखण्डिनः । अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे ॥८॥
dhṛṣṭadyumnasya cotpattimutpattiṃ ca śikhaṇḍinaḥ . ayonijatvaṃ kṛṣṇāyā drupadasya mahāmakhe ..8..
तदद्भुततमं श्रुत्वा लोके तस्य महात्मनः । विस्तरेणैव पप्रच्छुः कथां तां पुरुषर्षभाः ॥९॥
tadadbhutatamaṃ śrutvā loke tasya mahātmanaḥ . vistareṇaiva papracchuḥ kathāṃ tāṃ puruṣarṣabhāḥ ..9..
कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात् । वेदिमध्याच्च कृष्णायाः सम्भवः कथमद्भुतः ॥१०॥
kathaṃ drupadaputrasya dhṛṣṭadyumnasya pāvakāt . vedimadhyācca kṛṣṇāyāḥ sambhavaḥ kathamadbhutaḥ ..10..
कथं द्रोणान्महेष्वासात्सर्वाण्यस्त्राण्यशिक्षत । कथं प्रियसखायौ तौ भिन्नौ कस्य कृतेन च ॥११॥
kathaṃ droṇānmaheṣvāsātsarvāṇyastrāṇyaśikṣata . kathaṃ priyasakhāyau tau bhinnau kasya kṛtena ca ..11..
एवं तैश्चोदितो राजन्स विप्रः पुरुषर्षभैः । कथयामास तत्सर्वं द्रौपदीसम्भवं तदा ॥१२॥1.164.12
evaṃ taiścodito rājansa vipraḥ puruṣarṣabhaiḥ . kathayāmāsa tatsarvaṃ draupadīsambhavaṃ tadā ..12..1.164.12

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In