| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

ब्राह्मण उवाच॥
गङ्गाद्वारं प्रति महान्बभूवर्षिर्महातपाः । भरद्वाजो महाप्राज्ञः सततं संशितव्रतः ॥१॥
gaṅgādvāraṃ prati mahānbabhūvarṣirmahātapāḥ . bharadvājo mahāprājñaḥ satataṃ saṃśitavrataḥ ..1..
सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम् । ददर्शाप्सरसं तत्र घृताचीमाप्लुतामृषिः ॥२॥
so'bhiṣektuṃ gato gaṅgāṃ pūrvamevāgatāṃ satīm . dadarśāpsarasaṃ tatra ghṛtācīmāplutāmṛṣiḥ ..2..
तस्या वायुर्नदीतीरे वसनं व्यहरत्तदा । अपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः ॥३॥
tasyā vāyurnadītīre vasanaṃ vyaharattadā . apakṛṣṭāmbarāṃ dṛṣṭvā tāmṛṣiścakame tataḥ ..3..
तस्यां संसक्तमनसः कौमारब्रह्मचारिणः । हृष्टस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ॥४॥
tasyāṃ saṃsaktamanasaḥ kaumārabrahmacāriṇaḥ . hṛṣṭasya retaścaskanda tadṛṣirdroṇa ādadhe ..4..
ततः समभवद्द्रोणः कुमारस्तस्य धीमतः । अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः ॥५॥
tataḥ samabhavaddroṇaḥ kumārastasya dhīmataḥ . adhyagīṣṭa sa vedāṃśca vedāṅgāni ca sarvaśaḥ ..5..
भरद्वाजस्य तु सखा पृषतो नाम पार्थिवः । तस्यापि द्रुपदो नाम तदा समभवत्सुतः ॥६॥
bharadvājasya tu sakhā pṛṣato nāma pārthivaḥ . tasyāpi drupado nāma tadā samabhavatsutaḥ ..6..
स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः । चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ॥७॥
sa nityamāśramaṃ gatvā droṇena saha pārṣataḥ . cikrīḍādhyayanaṃ caiva cakāra kṣatriyarṣabhaḥ ..7..
ततस्तु पृषतेऽतीते स राजा द्रुपदोऽभवत् । द्रोणोऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः ॥८॥
tatastu pṛṣate'tīte sa rājā drupado'bhavat . droṇo'pi rāmaṃ śuśrāva ditsantaṃ vasu sarvaśaḥ ..8..
वनं तु प्रस्थितं रामं भरद्वाजसुतोऽब्रवीत् । आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभ ॥९॥
vanaṃ tu prasthitaṃ rāmaṃ bharadvājasuto'bravīt . āgataṃ vittakāmaṃ māṃ viddhi droṇaṃ dvijarṣabha ..9..
राम उवाच॥
शरीरमात्रमेवाद्य मयेदमवशेषितम् । अस्त्राणि वा शरीरं वा ब्रह्मन्नन्यतरं वृणु ॥१०॥
śarīramātramevādya mayedamavaśeṣitam . astrāṇi vā śarīraṃ vā brahmannanyataraṃ vṛṇu ..10..
द्रोण उवाच॥
अस्त्राणि चैव सर्वाणि तेषां संहारमेव च । प्रयोगं चैव सर्वेषां दातुमर्हति मे भवान् ॥११॥
astrāṇi caiva sarvāṇi teṣāṃ saṃhārameva ca . prayogaṃ caiva sarveṣāṃ dātumarhati me bhavān ..11..
ब्राह्मण उवाच॥
तथेत्युक्त्वा ततस्तस्मै प्रददौ भृगुनन्दनः । प्रतिगृह्य ततो द्रोणः कृतकृत्योऽभवत्तदा ॥१२॥
tathetyuktvā tatastasmai pradadau bhṛgunandanaḥ . pratigṛhya tato droṇaḥ kṛtakṛtyo'bhavattadā ..12..
सम्प्रहृष्टमनाश्चापि रामात्परमसंमतम् । ब्रह्मास्त्रं समनुप्राप्य नरेष्वभ्यधिकोऽभवत् ॥१३॥
samprahṛṣṭamanāścāpi rāmātparamasaṃmatam . brahmāstraṃ samanuprāpya nareṣvabhyadhiko'bhavat ..13..
ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् । अब्रवीत्पुरुषव्याघ्रः सखायं विद्धि मामिति ॥१४॥
tato drupadamāsādya bhāradvājaḥ pratāpavān . abravītpuruṣavyāghraḥ sakhāyaṃ viddhi māmiti ..14..
द्रुपद उवाच॥
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा । नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ॥१५॥
nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā . nārājā pārthivasyāpi sakhipūrvaṃ kimiṣyate ..15..
ब्राह्मण उवाच॥
स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान् । जगाम कुरुमुख्यानां नगरं नागसाह्वयम् ॥१६॥
sa viniścitya manasā pāñcālyaṃ prati buddhimān . jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam ..16..
तस्मै पौत्रान्समादाय वसूनि विविधानि च । प्राप्ताय प्रददौ भीष्मः शिष्यान्द्रोणाय धीमते ॥१७॥
tasmai pautrānsamādāya vasūni vividhāni ca . prāptāya pradadau bhīṣmaḥ śiṣyāndroṇāya dhīmate ..17..
द्रोणः शिष्यांस्ततः सर्वानिदं वचनमब्रवीत् । समानीय तदा विद्वान्द्रुपदस्यासुखाय वै ॥१८॥
droṇaḥ śiṣyāṃstataḥ sarvānidaṃ vacanamabravīt . samānīya tadā vidvāndrupadasyāsukhāya vai ..18..
आचार्यवेतनं किञ्चिद्धृदि सम्परिवर्तते । कृतास्त्रैस्तत्प्रदेयं स्यात्तदृतं वदतानघाः ॥१९॥
ācāryavetanaṃ kiñciddhṛdi samparivartate . kṛtāstraistatpradeyaṃ syāttadṛtaṃ vadatānaghāḥ ..19..
यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्रमाः । ततो द्रोणोऽब्रवीद्भूयो वेतनार्थमिदं वचः ॥२०॥
yadā ca pāṇḍavāḥ sarve kṛtāstrāḥ kṛtaniśramāḥ . tato droṇo'bravīdbhūyo vetanārthamidaṃ vacaḥ ..20..
पार्षतो द्रुपदो नाम छत्रवत्यां नरेश्वरः । तस्यापकृष्य तद्राज्यं मम शीघ्रं प्रदीयताम् ॥२१॥
pārṣato drupado nāma chatravatyāṃ nareśvaraḥ . tasyāpakṛṣya tadrājyaṃ mama śīghraṃ pradīyatām ..21..
ततः पाण्डुसुताः पञ्च निर्जित्य द्रुपदं युधि । द्रोणाय दर्शयामासुर्बद्ध्वा ससचिवं तदा ॥२२॥
tataḥ pāṇḍusutāḥ pañca nirjitya drupadaṃ yudhi . droṇāya darśayāmāsurbaddhvā sasacivaṃ tadā ..22..
द्रोण उवाच॥
प्रार्थयामि त्वया सख्यं पुनरेव नराधिप । अराजा किल नो राज्ञः सखा भवितुमर्हति ॥२३॥
prārthayāmi tvayā sakhyaṃ punareva narādhipa . arājā kila no rājñaḥ sakhā bhavitumarhati ..23..
अतः प्रयतितं राज्ये यज्ञसेन मया तव । राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे ॥२४॥
ataḥ prayatitaṃ rājye yajñasena mayā tava . rājāsi dakṣiṇe kūle bhāgīrathyāhamuttare ..24..
ब्राह्मण उवाच॥
असत्कारः स सुमहान्मुहूर्तमपि तस्य तु । न व्येति हृदयाद्राज्ञो दुर्मनाः स कृशोऽभवत् ॥२५॥1.165.28
asatkāraḥ sa sumahānmuhūrtamapi tasya tu . na vyeti hṛdayādrājño durmanāḥ sa kṛśo'bhavat ..25..1.165.28

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In