Mahabharatam

Adi Parva

Adhyaya - 154

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्राह्मण उवाच॥
गङ्गाद्वारं प्रति महान्बभूवर्षिर्महातपाः । भरद्वाजो महाप्राज्ञः सततं संशितव्रतः ॥१॥
gaṅgādvāraṃ prati mahānbabhūvarṣirmahātapāḥ |bharadvājo mahāprājñaḥ satataṃ saṃśitavrataḥ ||1||

Adhyaya : 5336

Shloka :   1

सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम् । ददर्शाप्सरसं तत्र घृताचीमाप्लुतामृषिः ॥२॥
so'bhiṣektuṃ gato gaṅgāṃ pūrvamevāgatāṃ satīm |dadarśāpsarasaṃ tatra ghṛtācīmāplutāmṛṣiḥ ||2||

Adhyaya : 5337

Shloka :   2

तस्या वायुर्नदीतीरे वसनं व्यहरत्तदा । अपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः ॥३॥
tasyā vāyurnadītīre vasanaṃ vyaharattadā |apakṛṣṭāmbarāṃ dṛṣṭvā tāmṛṣiścakame tataḥ ||3||

Adhyaya : 5338

Shloka :   3

तस्यां संसक्तमनसः कौमारब्रह्मचारिणः । हृष्टस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ॥४॥
tasyāṃ saṃsaktamanasaḥ kaumārabrahmacāriṇaḥ |hṛṣṭasya retaścaskanda tadṛṣirdroṇa ādadhe ||4||

Adhyaya : 5339

Shloka :   4

ततः समभवद्द्रोणः कुमारस्तस्य धीमतः । अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः ॥५॥
tataḥ samabhavaddroṇaḥ kumārastasya dhīmataḥ |adhyagīṣṭa sa vedāṃśca vedāṅgāni ca sarvaśaḥ ||5||

Adhyaya : 5340

Shloka :   5

भरद्वाजस्य तु सखा पृषतो नाम पार्थिवः । तस्यापि द्रुपदो नाम तदा समभवत्सुतः ॥६॥
bharadvājasya tu sakhā pṛṣato nāma pārthivaḥ |tasyāpi drupado nāma tadā samabhavatsutaḥ ||6||

Adhyaya : 5341

Shloka :   6

स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः । चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ॥७॥
sa nityamāśramaṃ gatvā droṇena saha pārṣataḥ |cikrīḍādhyayanaṃ caiva cakāra kṣatriyarṣabhaḥ ||7||

Adhyaya : 5342

Shloka :   7

ततस्तु पृषतेऽतीते स राजा द्रुपदोऽभवत् । द्रोणोऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः ॥८॥
tatastu pṛṣate'tīte sa rājā drupado'bhavat |droṇo'pi rāmaṃ śuśrāva ditsantaṃ vasu sarvaśaḥ ||8||

Adhyaya : 5343

Shloka :   8

वनं तु प्रस्थितं रामं भरद्वाजसुतोऽब्रवीत् । आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभ ॥९॥
vanaṃ tu prasthitaṃ rāmaṃ bharadvājasuto'bravīt |āgataṃ vittakāmaṃ māṃ viddhi droṇaṃ dvijarṣabha ||9||

Adhyaya : 5344

Shloka :   9

राम उवाच॥
शरीरमात्रमेवाद्य मयेदमवशेषितम् । अस्त्राणि वा शरीरं वा ब्रह्मन्नन्यतरं वृणु ॥१०॥
śarīramātramevādya mayedamavaśeṣitam |astrāṇi vā śarīraṃ vā brahmannanyataraṃ vṛṇu ||10||

Adhyaya : 5345

Shloka :   10

द्रोण उवाच॥
अस्त्राणि चैव सर्वाणि तेषां संहारमेव च । प्रयोगं चैव सर्वेषां दातुमर्हति मे भवान् ॥११॥
astrāṇi caiva sarvāṇi teṣāṃ saṃhārameva ca |prayogaṃ caiva sarveṣāṃ dātumarhati me bhavān ||11||

Adhyaya : 5346

Shloka :   11

ब्राह्मण उवाच॥
तथेत्युक्त्वा ततस्तस्मै प्रददौ भृगुनन्दनः । प्रतिगृह्य ततो द्रोणः कृतकृत्योऽभवत्तदा ॥१२॥
tathetyuktvā tatastasmai pradadau bhṛgunandanaḥ |pratigṛhya tato droṇaḥ kṛtakṛtyo'bhavattadā ||12||

Adhyaya : 5347

Shloka :   12

सम्प्रहृष्टमनाश्चापि रामात्परमसंमतम् । ब्रह्मास्त्रं समनुप्राप्य नरेष्वभ्यधिकोऽभवत् ॥१३॥
samprahṛṣṭamanāścāpi rāmātparamasaṃmatam |brahmāstraṃ samanuprāpya nareṣvabhyadhiko'bhavat ||13||

Adhyaya : 5348

Shloka :   13

ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् । अब्रवीत्पुरुषव्याघ्रः सखायं विद्धि मामिति ॥१४॥
tato drupadamāsādya bhāradvājaḥ pratāpavān |abravītpuruṣavyāghraḥ sakhāyaṃ viddhi māmiti ||14||

Adhyaya : 5349

Shloka :   14

द्रुपद उवाच॥
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा । नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ॥१५॥
nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā |nārājā pārthivasyāpi sakhipūrvaṃ kimiṣyate ||15||

Adhyaya : 5350

Shloka :   15

ब्राह्मण उवाच॥
स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान् । जगाम कुरुमुख्यानां नगरं नागसाह्वयम् ॥१६॥
sa viniścitya manasā pāñcālyaṃ prati buddhimān |jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam ||16||

Adhyaya : 5351

Shloka :   16

तस्मै पौत्रान्समादाय वसूनि विविधानि च । प्राप्ताय प्रददौ भीष्मः शिष्यान्द्रोणाय धीमते ॥१७॥
tasmai pautrānsamādāya vasūni vividhāni ca |prāptāya pradadau bhīṣmaḥ śiṣyāndroṇāya dhīmate ||17||

Adhyaya : 5352

Shloka :   17

द्रोणः शिष्यांस्ततः सर्वानिदं वचनमब्रवीत् । समानीय तदा विद्वान्द्रुपदस्यासुखाय वै ॥१८॥
droṇaḥ śiṣyāṃstataḥ sarvānidaṃ vacanamabravīt |samānīya tadā vidvāndrupadasyāsukhāya vai ||18||

Adhyaya : 5353

Shloka :   18

आचार्यवेतनं किञ्चिद्धृदि सम्परिवर्तते । कृतास्त्रैस्तत्प्रदेयं स्यात्तदृतं वदतानघाः ॥१९॥
ācāryavetanaṃ kiñciddhṛdi samparivartate |kṛtāstraistatpradeyaṃ syāttadṛtaṃ vadatānaghāḥ ||19||

Adhyaya : 5354

Shloka :   19

यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्रमाः । ततो द्रोणोऽब्रवीद्भूयो वेतनार्थमिदं वचः ॥२०॥
yadā ca pāṇḍavāḥ sarve kṛtāstrāḥ kṛtaniśramāḥ |tato droṇo'bravīdbhūyo vetanārthamidaṃ vacaḥ ||20||

Adhyaya : 5355

Shloka :   20

पार्षतो द्रुपदो नाम छत्रवत्यां नरेश्वरः । तस्यापकृष्य तद्राज्यं मम शीघ्रं प्रदीयताम् ॥२१॥
pārṣato drupado nāma chatravatyāṃ nareśvaraḥ |tasyāpakṛṣya tadrājyaṃ mama śīghraṃ pradīyatām ||21||

Adhyaya : 5356

Shloka :   21

ततः पाण्डुसुताः पञ्च निर्जित्य द्रुपदं युधि । द्रोणाय दर्शयामासुर्बद्ध्वा ससचिवं तदा ॥२२॥
tataḥ pāṇḍusutāḥ pañca nirjitya drupadaṃ yudhi |droṇāya darśayāmāsurbaddhvā sasacivaṃ tadā ||22||

Adhyaya : 5357

Shloka :   22

द्रोण उवाच॥
प्रार्थयामि त्वया सख्यं पुनरेव नराधिप । अराजा किल नो राज्ञः सखा भवितुमर्हति ॥२३॥
prārthayāmi tvayā sakhyaṃ punareva narādhipa |arājā kila no rājñaḥ sakhā bhavitumarhati ||23||

Adhyaya : 5358

Shloka :   23

अतः प्रयतितं राज्ये यज्ञसेन मया तव । राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे ॥२४॥
ataḥ prayatitaṃ rājye yajñasena mayā tava |rājāsi dakṣiṇe kūle bhāgīrathyāhamuttare ||24||

Adhyaya : 5359

Shloka :   24

ब्राह्मण उवाच॥
असत्कारः स सुमहान्मुहूर्तमपि तस्य तु । न व्येति हृदयाद्राज्ञो दुर्मनाः स कृशोऽभवत् ॥२५॥1.165.28
asatkāraḥ sa sumahānmuhūrtamapi tasya tu |na vyeti hṛdayādrājño durmanāḥ sa kṛśo'bhavat ||25||1.165.28

Adhyaya : 5360

Shloka :   25

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In