प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च । क्षात्रेण च बलेनास्य चिन्तयन्नान्वपद्यत ॥४॥ ( प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत ॥४॥ )
PADACHEDA
प्रभावम् विनयम् शिक्षाम् द्रोणस्य चरितानि च । क्षात्रेण च बलेन अस्य चिन्तयन् न अन्वपद्यत ॥४॥ ( प्रतिकर्तुम् नृप-श्रेष्ठः यतमानः अपि भारत ॥४॥ )
TRANSLITERATION
prabhāvam vinayam śikṣām droṇasya caritāni ca . kṣātreṇa ca balena asya cintayan na anvapadyata ..4.. ( pratikartum nṛpa-śreṣṭhaḥ yatamānaḥ api bhārata ..4.. )