ब्राह्मण उवाच॥
अमर्षी द्रुपदो राजा कर्मसिद्धान्द्विजर्षभान् । अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून् ॥१॥
amarṣī drupado rājā karmasiddhāndvijarṣabhān |anvicchanparicakrāma brāhmaṇāvasathānbahūn ||1||
पुत्रजन्म परीप्सन्वै शोकोपहतचेतनः । नास्ति श्रेष्ठं ममापत्यमिति नित्यमचिन्तयत् ॥२॥
putrajanma parīpsanvai śokopahatacetanaḥ |nāsti śreṣṭhaṃ mamāpatyamiti nityamacintayat ||2||
जातान्पुत्रान्स निर्वेदाद्धिग्बन्धूनिति चाब्रवीत् । निःश्वासपरमश्चासीद्द्रोणं प्रतिचिकीर्षया ॥३॥
jātānputrānsa nirvedāddhigbandhūniti cābravīt |niḥśvāsaparamaścāsīddroṇaṃ praticikīrṣayā ||3||
प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च । क्षात्रेण च बलेनास्य चिन्तयन्नान्वपद्यत ॥४॥ ( प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत ॥४॥ )
prabhāvaṃ vinayaṃ śikṣāṃ droṇasya caritāni ca |kṣātreṇa ca balenāsya cintayannānvapadyata ||4|| ( pratikartuṃ nṛpaśreṣṭho yatamāno'pi bhārata ||4|| )
अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन् । ब्राह्मणावसथं पुण्यमाससाद महीपतिः ॥५॥
abhitaḥ so'tha kalmāṣīṃ gaṅgākūle paribhraman |brāhmaṇāvasathaṃ puṇyamāsasāda mahīpatiḥ ||5||
तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः । तथैव नामहाभागः सोऽपश्यत्संशितव्रतौ ॥६॥
tatra nāsnātakaḥ kaścinna cāsīdavratī dvijaḥ |tathaiva nāmahābhāgaḥ so'paśyatsaṃśitavratau ||6||
याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ पृषतात्मजः । संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ ॥७॥
yājopayājau brahmarṣī śāmyantau pṛṣatātmajaḥ |saṃhitādhyayane yuktau gotrataścāpi kāśyapau ||7||
तारणे युक्तरूपौ तौ ब्राह्मणावृषिसत्तमौ । स तावामन्त्रयामास सर्वकामैरतन्द्रितः ॥८॥
tāraṇe yuktarūpau tau brāhmaṇāvṛṣisattamau |sa tāvāmantrayāmāsa sarvakāmairatandritaḥ ||8||
बुद्ध्वा तयोर्बलं बुद्धिं कनीयांसमुपह्वरे । प्रपेदे छन्दयन्कामैरुपयाजं धृतव्रतम् ॥९॥
buddhvā tayorbalaṃ buddhiṃ kanīyāṃsamupahvare |prapede chandayankāmairupayājaṃ dhṛtavratam ||9||
पादशुश्रूषणे युक्तः प्रियवाक्सर्वकामदः । अर्हयित्वा यथान्यायमुपयाजमुवाच सः ॥१०॥
pādaśuśrūṣaṇe yuktaḥ priyavāksarvakāmadaḥ |arhayitvā yathānyāyamupayājamuvāca saḥ ||10||
येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे । उपयाज कृते तस्मिन्गवां दातास्मि तेऽर्बुदम् ॥११॥
yena me karmaṇā brahmanputraḥ syāddroṇamṛtyave |upayāja kṛte tasmingavāṃ dātāsmi te'rbudam ||11||
यद्वा तेऽन्यद्द्विजश्रेष्ठ मनसः सुप्रियं भवेत् । सर्वं तत्ते प्रदाताहं न हि मेऽस्त्यत्र संशयः ॥१२॥
yadvā te'nyaddvijaśreṣṭha manasaḥ supriyaṃ bhavet |sarvaṃ tatte pradātāhaṃ na hi me'styatra saṃśayaḥ ||12||
इत्युक्तो नाहमित्येवं तमृषिः प्रत्युवाच ह । आराधयिष्यन्द्रुपदः स तं पर्यचरत्पुनः ॥१३॥
ityukto nāhamityevaṃ tamṛṣiḥ pratyuvāca ha |ārādhayiṣyandrupadaḥ sa taṃ paryacaratpunaḥ ||13||
ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः । उपयाजोऽब्रवीद्राजन्काले मधुरया गिरा ॥१४॥
tataḥ saṃvatsarasyānte drupadaṃ sa dvijottamaḥ |upayājo'bravīdrājankāle madhurayā girā ||14||
ज्येष्ठो भ्राता ममागृह्णाद्विचरन्वननिर्झरे । अपरिज्ञातशौचायां भूमौ निपतितं फलम् ॥१५॥
jyeṣṭho bhrātā mamāgṛhṇādvicaranvananirjhare |aparijñātaśaucāyāṃ bhūmau nipatitaṃ phalam ||15||
तदपश्यमहं भ्रातुरसाम्प्रतमनुव्रजन् । विमर्शं सङ्करादाने नायं कुर्यात्कथञ्चन ॥१६॥
tadapaśyamahaṃ bhrāturasāmpratamanuvrajan |vimarśaṃ saṅkarādāne nāyaṃ kuryātkathañcana ||16||
दृष्ट्वा फलस्य नापश्यद्दोषा येऽस्यानुबन्धिकाः । विविनक्ति न शौचं यः सोऽन्यत्रापि कथं भवेत् ॥१७॥
dṛṣṭvā phalasya nāpaśyaddoṣā ye'syānubandhikāḥ |vivinakti na śaucaṃ yaḥ so'nyatrāpi kathaṃ bhavet ||17||
संहिताध्ययनं कुर्वन्वसन्गुरुकुले च यः । भैक्षमुच्छिष्टमन्येषां भुङ्क्ते चापि सदा सदा ॥१८॥ ( कीर्तयन्गुणमन्नानामघृणी च पुनः पुनः ॥१८॥ )
saṃhitādhyayanaṃ kurvanvasangurukule ca yaḥ |bhaikṣamucchiṣṭamanyeṣāṃ bhuṅkte cāpi sadā sadā ||18|| ( kīrtayanguṇamannānāmaghṛṇī ca punaḥ punaḥ ||18|| )
तमहं फलार्थिनं मन्ये भ्रातरं तर्कचक्षुषा । तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति ॥१९॥
tamahaṃ phalārthinaṃ manye bhrātaraṃ tarkacakṣuṣā |taṃ vai gacchasva nṛpate sa tvāṃ saṃyājayiṣyati ||19||
जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन् । उपयाजवचः श्रुत्वा नृपतिः सर्वधर्मवित् ॥२०॥ ( अभिसम्पूज्य पूजार्हमृषिं याजमुवाच ह ॥२०॥ )
jugupsamāno nṛpatirmanasedaṃ vicintayan |upayājavacaḥ śrutvā nṛpatiḥ sarvadharmavit ||20|| ( abhisampūjya pūjārhamṛṣiṃ yājamuvāca ha ||20|| )
अयुतानि ददान्यष्टौ गवां याजय मां विभो । द्रोणवैराभिसन्तप्तं त्वं ह्लादयितुमर्हसि ॥२१॥
ayutāni dadānyaṣṭau gavāṃ yājaya māṃ vibho |droṇavairābhisantaptaṃ tvaṃ hlādayitumarhasi ||21||
स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्यनुत्तमः । तस्माद्द्रोणः पराजैषीन्मां वै स सखिविग्रहे ॥२२॥
sa hi brahmavidāṃ śreṣṭho brahmāstre cāpyanuttamaḥ |tasmāddroṇaḥ parājaiṣīnmāṃ vai sa sakhivigrahe ||22||
क्षत्रियो नास्ति तुल्योऽस्य पृथिव्यां कश्चिदग्रणीः । कौरवाचार्यमुख्यस्य भारद्वाजस्य धीमतः ॥२३॥
kṣatriyo nāsti tulyo'sya pṛthivyāṃ kaścidagraṇīḥ |kauravācāryamukhyasya bhāradvājasya dhīmataḥ ||23||
द्रोणस्य शरजालानि प्राणिदेहहराणि च । षडरत्नि धनुश्चास्य दृश्यतेऽप्रतिमं महत् ॥२४॥
droṇasya śarajālāni prāṇidehaharāṇi ca |ṣaḍaratni dhanuścāsya dṛśyate'pratimaṃ mahat ||24||
स हि ब्राह्मणवेगेन क्षात्रं वेगमसंशयम् । प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः ॥२५॥
sa hi brāhmaṇavegena kṣātraṃ vegamasaṃśayam |pratihanti maheṣvāso bhāradvājo mahāmanāḥ ||25||
क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः । तस्य ह्यस्त्रबलं घोरमप्रसह्यं नरैर्भुवि ॥२६॥
kṣatrocchedāya vihito jāmadagnya ivāsthitaḥ |tasya hyastrabalaṃ ghoramaprasahyaṃ narairbhuvi ||26||
ब्राह्ममुच्चारयंस्तेजो हुताहुतिरिवानलः । समेत्य स दहत्याजौ क्षत्रं ब्रह्मपुरःसरः ॥२७॥ ( ब्रह्मक्षत्रे च विहिते ब्रह्मतेजो विशिष्यते ॥२७॥ )
brāhmamuccārayaṃstejo hutāhutirivānalaḥ |sametya sa dahatyājau kṣatraṃ brahmapuraḥsaraḥ ||27|| ( brahmakṣatre ca vihite brahmatejo viśiṣyate ||27|| )
सोऽहं क्षत्रबलाद्धीनो ब्रह्मतेजः प्रपेदिवान् । द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम् ॥२८॥
so'haṃ kṣatrabalāddhīno brahmatejaḥ prapedivān |droṇādviśiṣṭamāsādya bhavantaṃ brahmavittamam ||28||
द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम् । तत्कर्म कुरु मे याज निर्वपाम्यर्बुदं गवाम् ॥२९॥
droṇāntakamahaṃ putraṃ labheyaṃ yudhi durjayam |tatkarma kuru me yāja nirvapāmyarbudaṃ gavām ||29||
तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयत् । गुर्वर्थ इति चाकाममुपयाजमचोदयत् ॥३०॥ ( याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः ॥३०॥ )
tathetyuktvā tu taṃ yājo yājyārthamupakalpayat |gurvartha iti cākāmamupayājamacodayat ||30|| ( yājo droṇavināśāya pratijajñe tathā ca saḥ ||30|| )
ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः । आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै ॥३१॥
tatastasya narendrasya upayājo mahātapāḥ |ācakhyau karma vaitānaṃ tadā putraphalāya vai ||31||
स च पुत्रो महावीर्यो महातेजा महाबलः । इष्यते यद्विधो राजन्भविता ते तथाविधः ॥३२॥
sa ca putro mahāvīryo mahātejā mahābalaḥ |iṣyate yadvidho rājanbhavitā te tathāvidhaḥ ||32||
भारद्वाजस्य हन्तारं सोऽभिसन्धाय भूमिपः । आजह्रे तत्तथा सर्वं द्रुपदः कर्मसिद्धये ॥३३॥
bhāradvājasya hantāraṃ so'bhisandhāya bhūmipaḥ |ājahre tattathā sarvaṃ drupadaḥ karmasiddhaye ||33||
याजस्तु हवनस्यान्ते देवीमाह्वापयत्तदा । प्रैहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम् ॥३४॥
yājastu havanasyānte devīmāhvāpayattadā |praihi māṃ rājñi pṛṣati mithunaṃ tvāmupasthitam ||34||
देव्युवाच॥
अवलिप्तं मे मुखं ब्रह्मन्पुण्यान्गन्धान्बिभर्मि च । सुतार्थेनोपरुद्धास्मि तिष्ठ याज मम प्रिये ॥३५॥
avaliptaṃ me mukhaṃ brahmanpuṇyāngandhānbibharmi ca |sutārthenoparuddhāsmi tiṣṭha yāja mama priye ||35||
याज उवाच॥
याजेन श्रपितं हव्यमुपयाजेन मन्त्रितम् । कथं कामं न संदध्यात्सा त्वं विप्रैहि तिष्ठ वा ॥३६॥
yājena śrapitaṃ havyamupayājena mantritam |kathaṃ kāmaṃ na saṃdadhyātsā tvaṃ vipraihi tiṣṭha vā ||36||
ब्राह्मण उवाच॥
एवमुक्ते तु याजेन हुते हविषि संस्कृते । उत्तस्थौ पावकात्तस्मात्कुमारो देवसंनिभः ॥३७॥
evamukte tu yājena hute haviṣi saṃskṛte |uttasthau pāvakāttasmātkumāro devasaṃnibhaḥ ||37||
ज्वालावर्णो घोररूपः किरीटी वर्म चोत्तमम् । बिभ्रत्सखड्गः सशरो धनुष्मान्विनदन्मुहुः ॥३८॥
jvālāvarṇo ghorarūpaḥ kirīṭī varma cottamam |bibhratsakhaḍgaḥ saśaro dhanuṣmānvinadanmuhuḥ ||38||
सोऽध्यारोहद्रथवरं तेन च प्रययौ तदा । ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधु साध्विति ॥३९॥
so'dhyārohadrathavaraṃ tena ca prayayau tadā |tataḥ praṇeduḥ pāñcālāḥ prahṛṣṭāḥ sādhu sādhviti ||39||
भयापहो राजपुत्रः पाञ्चालानां यशस्करः । राज्ञः शोकापहो जात एष द्रोणवधाय वै ॥४०॥ ( इत्युवाच महद्भूतमदृश्यं खेचरं तदा ॥४०॥ )
bhayāpaho rājaputraḥ pāñcālānāṃ yaśaskaraḥ |rājñaḥ śokāpaho jāta eṣa droṇavadhāya vai ||40|| ( ityuvāca mahadbhūtamadṛśyaṃ khecaraṃ tadā ||40|| )
कुमारी चापि पाञ्चाली वेदिमध्यात्समुत्थिता । सुभगा दर्शनीयाङ्गी वेदिमध्या मनोरमा ॥४१॥
kumārī cāpi pāñcālī vedimadhyātsamutthitā |subhagā darśanīyāṅgī vedimadhyā manoramā ||41||
श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा । मानुषं विग्रहं कृत्वा साक्षादमरवर्णिनी ॥४२॥
śyāmā padmapalāśākṣī nīlakuñcitamūrdhajā |mānuṣaṃ vigrahaṃ kṛtvā sākṣādamaravarṇinī ||42||
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति । या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि ॥४३॥
nīlotpalasamo gandho yasyāḥ krośātpravāyati |yā bibharti paraṃ rūpaṃ yasyā nāstyupamā bhuvi ||43||
तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी । सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रं निनीषति ॥४४॥
tāṃ cāpi jātāṃ suśroṇīṃ vāguvācāśarīriṇī |sarvayoṣidvarā kṛṣṇā kṣayaṃ kṣatraṃ ninīṣati ||44||
सुरकार्यमियं काले करिष्यति सुमध्यमा । अस्या हेतोः क्षत्रियाणां महदुत्पत्स्यते भयम् ॥४५॥
surakāryamiyaṃ kāle kariṣyati sumadhyamā |asyā hetoḥ kṣatriyāṇāṃ mahadutpatsyate bhayam ||45||
तच्छ्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसङ्घवत् । न चैतान्हर्षसम्पूणानियं सेहे वसुन्धरा ॥४६॥
tacchrutvā sarvapāñcālāḥ praṇeduḥ siṃhasaṅghavat |na caitānharṣasampūṇāniyaṃ sehe vasundharā ||46||
तौ दृष्ट्वा पृषती याजं प्रपेदे वै सुतार्थिनी । न वै मदन्यां जननीं जानीयातामिमाविति ॥४७॥
tau dṛṣṭvā pṛṣatī yājaṃ prapede vai sutārthinī |na vai madanyāṃ jananīṃ jānīyātāmimāviti ||47||
तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया । तयोश्च नामनी चक्रुर्द्विजाः सम्पूर्णमानसाः ॥४८॥
tathetyuvāca tāṃ yājo rājñaḥ priyacikīrṣayā |tayośca nāmanī cakrurdvijāḥ sampūrṇamānasāḥ ||48||
धृष्टत्वादतिधृष्णुत्वाद्धर्माद्द्युत्सम्भवादपि । धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति ॥४९॥
dhṛṣṭatvādatidhṛṣṇutvāddharmāddyutsambhavādapi |dhṛṣṭadyumnaḥ kumāro'yaṃ drupadasya bhavatviti ||49||
कृष्णेत्येवाब्रुवन्कृष्णां कृष्णाभूत्सा हि वर्णतः । तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे ॥५०॥
kṛṣṇetyevābruvankṛṣṇāṃ kṛṣṇābhūtsā hi varṇataḥ |tathā tanmithunaṃ jajñe drupadasya mahāmakhe ||50||
धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं विवेशनम् । उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान् ॥५१॥
dhṛṣṭadyumnaṃ tu pāñcālyamānīya svaṃ viveśanam |upākarodastrahetorbhāradvājaḥ pratāpavān ||51||
अमोक्षणीयं दैवं हि भावि मत्वा महामतिः । तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात् ॥५२॥1.166.56
amokṣaṇīyaṃ daivaṃ hi bhāvi matvā mahāmatiḥ |tathā tatkṛtavāndroṇa ātmakīrtyanurakṣaṇāt ||52||1.166.56
ॐ श्री परमात्मने नमः