वैशम्पायन उवाच॥
एतच्छ्रुत्वा तु कौन्तेयाः शल्यविद्धा इवाभवन् । सर्वे चास्वस्थमनसो बभूवुस्ते महारथाः ॥१॥
etacchrutvā tu kaunteyāḥ śalyaviddhā ivābhavan |sarve cāsvasthamanaso babhūvuste mahārathāḥ ||1||
ततः कुन्ती सुतान्दृष्ट्वा विभ्रान्तान्गतचेतसः । युधिष्ठिरमुवाचेदं वचनं सत्यवादिनी ॥२॥
tataḥ kuntī sutāndṛṣṭvā vibhrāntāngatacetasaḥ |yudhiṣṭhiramuvācedaṃ vacanaṃ satyavādinī ||2||
चिररात्रोषिताः स्मेह ब्राह्मणस्य निवेशने । रममाणाः पुरे रम्ये लब्धभैक्षा युधिष्ठिर ॥३॥
cirarātroṣitāḥ smeha brāhmaṇasya niveśane |ramamāṇāḥ pure ramye labdhabhaikṣā yudhiṣṭhira ||3||
यानीह रमणीयानि वनान्युपवनानि च । सर्वाणि तानि दृष्टानि पुनः पुनररिंदम ॥४॥
yānīha ramaṇīyāni vanānyupavanāni ca |sarvāṇi tāni dṛṣṭāni punaḥ punarariṃdama ||4||
पुनर्दृष्टानि तान्येव प्रीणयन्ति न नस्तथा । भैक्षं च न तथा वीर लभ्यते कुरुनन्दन ॥५॥
punardṛṣṭāni tānyeva prīṇayanti na nastathā |bhaikṣaṃ ca na tathā vīra labhyate kurunandana ||5||
ते वयं साधु पाञ्चालान्गच्छाम यदि मन्यसे । अपूर्वदर्शनं तात रमणीयं भविष्यति ॥६॥
te vayaṃ sādhu pāñcālāngacchāma yadi manyase |apūrvadarśanaṃ tāta ramaṇīyaṃ bhaviṣyati ||6||
सुभिक्षाश्चैव पाञ्चालाः श्रूयन्ते शत्रुकर्शन । यज्ञसेनश्च राजासौ ब्रह्मण्य इति शुश्रुमः ॥७॥
subhikṣāścaiva pāñcālāḥ śrūyante śatrukarśana |yajñasenaśca rājāsau brahmaṇya iti śuśrumaḥ ||7||
एकत्र चिरवासो हि क्षमो न च मतो मम । ते तत्र साधु गच्छामो यदि त्वं पुत्र मन्यसे ॥८॥
ekatra ciravāso hi kṣamo na ca mato mama |te tatra sādhu gacchāmo yadi tvaṃ putra manyase ||8||
युधिष्ठिर उवाच॥
भवत्या यन्मतं कार्यं तदस्माकं परं हितम् । अनुजांस्तु न जानामि गच्छेयुर्नेति वा पुनः ॥९॥
bhavatyā yanmataṃ kāryaṃ tadasmākaṃ paraṃ hitam |anujāṃstu na jānāmi gaccheyurneti vā punaḥ ||9||
वैशम्पायन उवाच॥
ततः कुन्ती भीमसेनमर्जुनं यमजौ तथा । उवाच गमनं ते च तथेत्येवाब्रुवंस्तदा ॥१०॥
tataḥ kuntī bhīmasenamarjunaṃ yamajau tathā |uvāca gamanaṃ te ca tathetyevābruvaṃstadā ||10||
तत आमन्त्र्य तं विप्रं कुन्ती राजन्सुतैः सह । प्रतस्थे नगरीं रम्यां द्रुपदस्य महात्मनः ॥११॥1.167.11
tata āmantrya taṃ vipraṃ kuntī rājansutaiḥ saha |pratasthe nagarīṃ ramyāṃ drupadasya mahātmanaḥ ||11||1.167.11
ॐ श्री परमात्मने नमः