Mahabharatam

Adi Parva

Adhyaya - 157

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
वसत्सु तेषु प्रच्छन्नं पाण्डवेषु महात्मसु । आजगामाथ तान्द्रष्टुं व्यासः सत्यवतीसुतः ॥१॥
vasatsu teṣu pracchannaṃ pāṇḍaveṣu mahātmasu |ājagāmātha tāndraṣṭuṃ vyāsaḥ satyavatīsutaḥ ||1||

Adhyaya : 5427

Shloka :   1

तमागतमभिप्रेक्ष्य प्रत्युद्गम्य परन्तपाः । प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्जलयस्तदा ॥२॥
tamāgatamabhiprekṣya pratyudgamya parantapāḥ |praṇipatyābhivādyainaṃ tasthuḥ prāñjalayastadā ||2||

Adhyaya : 5428

Shloka :   2

समनुज्ञाप्य तान्सर्वानासीनान्मुनिरब्रवीत् । प्रसन्नः पूजितः पार्थैः प्रीतिपूर्वमिदं वचः ॥३॥
samanujñāpya tānsarvānāsīnānmunirabravīt |prasannaḥ pūjitaḥ pārthaiḥ prītipūrvamidaṃ vacaḥ ||3||

Adhyaya : 5429

Shloka :   3

अपि धर्मेण वर्तध्वं शास्त्रेण च परन्तपाः । अपि विप्रेषु वः पूजा पूजार्हेषु न हीयते ॥४॥
api dharmeṇa vartadhvaṃ śāstreṇa ca parantapāḥ |api vipreṣu vaḥ pūjā pūjārheṣu na hīyate ||4||

Adhyaya : 5430

Shloka :   4

अथ धर्मार्थवद्वाक्यमुक्त्वा स भगवानृषिः । विचित्राश्च कथास्तास्ताः पुनरेवेदमब्रवीत् ॥५॥
atha dharmārthavadvākyamuktvā sa bhagavānṛṣiḥ |vicitrāśca kathāstāstāḥ punarevedamabravīt ||5||

Adhyaya : 5431

Shloka :   5

आसीत्तपोवने काचिदृषेः कन्या महात्मनः । विलग्नमध्या सुश्रोणी सुभ्रूः सर्वगुणान्विता ॥६॥
āsīttapovane kācidṛṣeḥ kanyā mahātmanaḥ |vilagnamadhyā suśroṇī subhrūḥ sarvaguṇānvitā ||6||

Adhyaya : 5432

Shloka :   6

कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत । नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती ॥७॥
karmabhiḥ svakṛtaiḥ sā tu durbhagā samapadyata |nādhyagacchatpatiṃ sā tu kanyā rūpavatī satī ||7||

Adhyaya : 5433

Shloka :   7

तपस्तप्तुमथारेभे पत्यर्थमसुखा ततः । तोषयामास तपसा सा किलोग्रेण शङ्करम् ॥८॥
tapastaptumathārebhe patyarthamasukhā tataḥ |toṣayāmāsa tapasā sā kilogreṇa śaṅkaram ||8||

Adhyaya : 5434

Shloka :   8

तस्याः स भगवांस्तुष्टस्तामुवाच तपस्विनीम् । वरं वरय भद्रं ते वरदोऽस्मीति भामिनि ॥९॥
tasyāḥ sa bhagavāṃstuṣṭastāmuvāca tapasvinīm |varaṃ varaya bhadraṃ te varado'smīti bhāmini ||9||

Adhyaya : 5435

Shloka :   9

अथेश्वरमुवाचेदमात्मनः सा वचो हितम् । पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः ॥१०॥
atheśvaramuvācedamātmanaḥ sā vaco hitam |patiṃ sarvaguṇopetamicchāmīti punaḥ punaḥ ||10||

Adhyaya : 5436

Shloka :   10

तामथ प्रत्युवाचेदमीशानो वदतां वरः । पञ्च ते पतयो भद्रे भविष्यन्तीति शङ्करः ॥११॥
tāmatha pratyuvācedamīśāno vadatāṃ varaḥ |pañca te patayo bhadre bhaviṣyantīti śaṅkaraḥ ||11||

Adhyaya : 5437

Shloka :   11

प्रतिब्रुवन्तीमेकं मे पतिं देहीति शङ्करम् । पुनरेवाब्रवीद्देव इदं वचनमुत्तमम् ॥१२॥
pratibruvantīmekaṃ me patiṃ dehīti śaṅkaram |punarevābravīddeva idaṃ vacanamuttamam ||12||

Adhyaya : 5438

Shloka :   12

पञ्चकृत्वस्त्वया उक्तः पतिं देहीत्यहं पुनः । देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति ॥१३॥
pañcakṛtvastvayā uktaḥ patiṃ dehītyahaṃ punaḥ |dehamanyaṃ gatāyāste yathoktaṃ tadbhaviṣyati ||13||

Adhyaya : 5439

Shloka :   13

द्रुपदस्य कुले जाता कन्या सा देवरूपिणी । निर्दिष्टा भवतां पत्नी कृष्णा पार्षत्यनिन्दिता ॥१४॥
drupadasya kule jātā kanyā sā devarūpiṇī |nirdiṣṭā bhavatāṃ patnī kṛṣṇā pārṣatyaninditā ||14||

Adhyaya : 5440

Shloka :   14

पाञ्चालनगरं तस्मात्प्रविशध्वं महाबलाः । सुखिनस्तामनुप्राप्य भविष्यथ न संशयः ॥१५॥
pāñcālanagaraṃ tasmātpraviśadhvaṃ mahābalāḥ |sukhinastāmanuprāpya bhaviṣyatha na saṃśayaḥ ||15||

Adhyaya : 5441

Shloka :   15

एवमुक्त्वा महाभागः पाण्डवानां पितामहः । पार्थानामन्त्र्य कुन्तीं च प्रातिष्ठत महातपाः ॥१६॥1.1168.16
evamuktvā mahābhāgaḥ pāṇḍavānāṃ pitāmahaḥ |pārthānāmantrya kuntīṃ ca prātiṣṭhata mahātapāḥ ||16||1.1168.16

Adhyaya : 5442

Shloka :   16

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In