वैशम्पायन उवाच॥
वसत्सु तेषु प्रच्छन्नं पाण्डवेषु महात्मसु । आजगामाथ तान्द्रष्टुं व्यासः सत्यवतीसुतः ॥१॥
vasatsu teṣu pracchannaṃ pāṇḍaveṣu mahātmasu |ājagāmātha tāndraṣṭuṃ vyāsaḥ satyavatīsutaḥ ||1||
तमागतमभिप्रेक्ष्य प्रत्युद्गम्य परन्तपाः । प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्जलयस्तदा ॥२॥
tamāgatamabhiprekṣya pratyudgamya parantapāḥ |praṇipatyābhivādyainaṃ tasthuḥ prāñjalayastadā ||2||
समनुज्ञाप्य तान्सर्वानासीनान्मुनिरब्रवीत् । प्रसन्नः पूजितः पार्थैः प्रीतिपूर्वमिदं वचः ॥३॥
samanujñāpya tānsarvānāsīnānmunirabravīt |prasannaḥ pūjitaḥ pārthaiḥ prītipūrvamidaṃ vacaḥ ||3||
अपि धर्मेण वर्तध्वं शास्त्रेण च परन्तपाः । अपि विप्रेषु वः पूजा पूजार्हेषु न हीयते ॥४॥
api dharmeṇa vartadhvaṃ śāstreṇa ca parantapāḥ |api vipreṣu vaḥ pūjā pūjārheṣu na hīyate ||4||
अथ धर्मार्थवद्वाक्यमुक्त्वा स भगवानृषिः । विचित्राश्च कथास्तास्ताः पुनरेवेदमब्रवीत् ॥५॥
atha dharmārthavadvākyamuktvā sa bhagavānṛṣiḥ |vicitrāśca kathāstāstāḥ punarevedamabravīt ||5||
आसीत्तपोवने काचिदृषेः कन्या महात्मनः । विलग्नमध्या सुश्रोणी सुभ्रूः सर्वगुणान्विता ॥६॥
āsīttapovane kācidṛṣeḥ kanyā mahātmanaḥ |vilagnamadhyā suśroṇī subhrūḥ sarvaguṇānvitā ||6||
कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत । नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती ॥७॥
karmabhiḥ svakṛtaiḥ sā tu durbhagā samapadyata |nādhyagacchatpatiṃ sā tu kanyā rūpavatī satī ||7||
तपस्तप्तुमथारेभे पत्यर्थमसुखा ततः । तोषयामास तपसा सा किलोग्रेण शङ्करम् ॥८॥
tapastaptumathārebhe patyarthamasukhā tataḥ |toṣayāmāsa tapasā sā kilogreṇa śaṅkaram ||8||
तस्याः स भगवांस्तुष्टस्तामुवाच तपस्विनीम् । वरं वरय भद्रं ते वरदोऽस्मीति भामिनि ॥९॥
tasyāḥ sa bhagavāṃstuṣṭastāmuvāca tapasvinīm |varaṃ varaya bhadraṃ te varado'smīti bhāmini ||9||
अथेश्वरमुवाचेदमात्मनः सा वचो हितम् । पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः ॥१०॥
atheśvaramuvācedamātmanaḥ sā vaco hitam |patiṃ sarvaguṇopetamicchāmīti punaḥ punaḥ ||10||
तामथ प्रत्युवाचेदमीशानो वदतां वरः । पञ्च ते पतयो भद्रे भविष्यन्तीति शङ्करः ॥११॥
tāmatha pratyuvācedamīśāno vadatāṃ varaḥ |pañca te patayo bhadre bhaviṣyantīti śaṅkaraḥ ||11||
प्रतिब्रुवन्तीमेकं मे पतिं देहीति शङ्करम् । पुनरेवाब्रवीद्देव इदं वचनमुत्तमम् ॥१२॥
pratibruvantīmekaṃ me patiṃ dehīti śaṅkaram |punarevābravīddeva idaṃ vacanamuttamam ||12||
पञ्चकृत्वस्त्वया उक्तः पतिं देहीत्यहं पुनः । देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति ॥१३॥
pañcakṛtvastvayā uktaḥ patiṃ dehītyahaṃ punaḥ |dehamanyaṃ gatāyāste yathoktaṃ tadbhaviṣyati ||13||
द्रुपदस्य कुले जाता कन्या सा देवरूपिणी । निर्दिष्टा भवतां पत्नी कृष्णा पार्षत्यनिन्दिता ॥१४॥
drupadasya kule jātā kanyā sā devarūpiṇī |nirdiṣṭā bhavatāṃ patnī kṛṣṇā pārṣatyaninditā ||14||
पाञ्चालनगरं तस्मात्प्रविशध्वं महाबलाः । सुखिनस्तामनुप्राप्य भविष्यथ न संशयः ॥१५॥
pāñcālanagaraṃ tasmātpraviśadhvaṃ mahābalāḥ |sukhinastāmanuprāpya bhaviṣyatha na saṃśayaḥ ||15||
एवमुक्त्वा महाभागः पाण्डवानां पितामहः । पार्थानामन्त्र्य कुन्तीं च प्रातिष्ठत महातपाः ॥१६॥1.1168.16
evamuktvā mahābhāgaḥ pāṇḍavānāṃ pitāmahaḥ |pārthānāmantrya kuntīṃ ca prātiṣṭhata mahātapāḥ ||16||1.1168.16
ॐ श्री परमात्मने नमः