| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
वसत्सु तेषु प्रच्छन्नं पाण्डवेषु महात्मसु । आजगामाथ तान्द्रष्टुं व्यासः सत्यवतीसुतः ॥१॥
vasatsu teṣu pracchannaṃ pāṇḍaveṣu mahātmasu . ājagāmātha tāndraṣṭuṃ vyāsaḥ satyavatīsutaḥ ..1..
तमागतमभिप्रेक्ष्य प्रत्युद्गम्य परन्तपाः । प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्जलयस्तदा ॥२॥
tamāgatamabhiprekṣya pratyudgamya parantapāḥ . praṇipatyābhivādyainaṃ tasthuḥ prāñjalayastadā ..2..
समनुज्ञाप्य तान्सर्वानासीनान्मुनिरब्रवीत् । प्रसन्नः पूजितः पार्थैः प्रीतिपूर्वमिदं वचः ॥३॥
samanujñāpya tānsarvānāsīnānmunirabravīt . prasannaḥ pūjitaḥ pārthaiḥ prītipūrvamidaṃ vacaḥ ..3..
अपि धर्मेण वर्तध्वं शास्त्रेण च परन्तपाः । अपि विप्रेषु वः पूजा पूजार्हेषु न हीयते ॥४॥
api dharmeṇa vartadhvaṃ śāstreṇa ca parantapāḥ . api vipreṣu vaḥ pūjā pūjārheṣu na hīyate ..4..
अथ धर्मार्थवद्वाक्यमुक्त्वा स भगवानृषिः । विचित्राश्च कथास्तास्ताः पुनरेवेदमब्रवीत् ॥५॥
atha dharmārthavadvākyamuktvā sa bhagavānṛṣiḥ . vicitrāśca kathāstāstāḥ punarevedamabravīt ..5..
आसीत्तपोवने काचिदृषेः कन्या महात्मनः । विलग्नमध्या सुश्रोणी सुभ्रूः सर्वगुणान्विता ॥६॥
āsīttapovane kācidṛṣeḥ kanyā mahātmanaḥ . vilagnamadhyā suśroṇī subhrūḥ sarvaguṇānvitā ..6..
कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत । नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती ॥७॥
karmabhiḥ svakṛtaiḥ sā tu durbhagā samapadyata . nādhyagacchatpatiṃ sā tu kanyā rūpavatī satī ..7..
तपस्तप्तुमथारेभे पत्यर्थमसुखा ततः । तोषयामास तपसा सा किलोग्रेण शङ्करम् ॥८॥
tapastaptumathārebhe patyarthamasukhā tataḥ . toṣayāmāsa tapasā sā kilogreṇa śaṅkaram ..8..
तस्याः स भगवांस्तुष्टस्तामुवाच तपस्विनीम् । वरं वरय भद्रं ते वरदोऽस्मीति भामिनि ॥९॥
tasyāḥ sa bhagavāṃstuṣṭastāmuvāca tapasvinīm . varaṃ varaya bhadraṃ te varado'smīti bhāmini ..9..
अथेश्वरमुवाचेदमात्मनः सा वचो हितम् । पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः ॥१०॥
atheśvaramuvācedamātmanaḥ sā vaco hitam . patiṃ sarvaguṇopetamicchāmīti punaḥ punaḥ ..10..
तामथ प्रत्युवाचेदमीशानो वदतां वरः । पञ्च ते पतयो भद्रे भविष्यन्तीति शङ्करः ॥११॥
tāmatha pratyuvācedamīśāno vadatāṃ varaḥ . pañca te patayo bhadre bhaviṣyantīti śaṅkaraḥ ..11..
प्रतिब्रुवन्तीमेकं मे पतिं देहीति शङ्करम् । पुनरेवाब्रवीद्देव इदं वचनमुत्तमम् ॥१२॥
pratibruvantīmekaṃ me patiṃ dehīti śaṅkaram . punarevābravīddeva idaṃ vacanamuttamam ..12..
पञ्चकृत्वस्त्वया उक्तः पतिं देहीत्यहं पुनः । देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति ॥१३॥
pañcakṛtvastvayā uktaḥ patiṃ dehītyahaṃ punaḥ . dehamanyaṃ gatāyāste yathoktaṃ tadbhaviṣyati ..13..
द्रुपदस्य कुले जाता कन्या सा देवरूपिणी । निर्दिष्टा भवतां पत्नी कृष्णा पार्षत्यनिन्दिता ॥१४॥
drupadasya kule jātā kanyā sā devarūpiṇī . nirdiṣṭā bhavatāṃ patnī kṛṣṇā pārṣatyaninditā ..14..
पाञ्चालनगरं तस्मात्प्रविशध्वं महाबलाः । सुखिनस्तामनुप्राप्य भविष्यथ न संशयः ॥१५॥
pāñcālanagaraṃ tasmātpraviśadhvaṃ mahābalāḥ . sukhinastāmanuprāpya bhaviṣyatha na saṃśayaḥ ..15..
एवमुक्त्वा महाभागः पाण्डवानां पितामहः । पार्थानामन्त्र्य कुन्तीं च प्रातिष्ठत महातपाः ॥१६॥1.1168.16
evamuktvā mahābhāgaḥ pāṇḍavānāṃ pitāmahaḥ . pārthānāmantrya kuntīṃ ca prātiṣṭhata mahātapāḥ ..16..1.1168.16

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In