वैशम्पायन उवाच॥
ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः । समैरुदङ्मुखैर्मार्गैर्यथोद्दिष्टं परन्तपाः ॥१॥
te pratasthuḥ puraskṛtya mātaraṃ puruṣarṣabhāḥ |samairudaṅmukhairmārgairyathoddiṣṭaṃ parantapāḥ ||1||
ते गच्छन्तस्त्वहोरात्रं तीर्थं सोमश्रवायणम् । आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः ॥२॥
te gacchantastvahorātraṃ tīrthaṃ somaśravāyaṇam |āseduḥ puruṣavyāghrā gaṅgāyāṃ pāṇḍunandanāḥ ||2||
उल्मुकं तु समुद्यम्य तेषामग्रे धनञ्जयः । प्रकाशार्थं ययौ तत्र रक्षार्थं च महायशाः ॥३॥
ulmukaṃ tu samudyamya teṣāmagre dhanañjayaḥ |prakāśārthaṃ yayau tatra rakṣārthaṃ ca mahāyaśāḥ ||3||
तत्र गङ्गाजले रम्ये विविक्ते क्रीडयन्स्त्रियः । ईर्ष्युर्गन्धर्वराजः स्म जलक्रीडामुपागतः ॥४॥
tatra gaṅgājale ramye vivikte krīḍayanstriyaḥ |īrṣyurgandharvarājaḥ sma jalakrīḍāmupāgataḥ ||4||
शब्दं तेषां स शुश्राव नदीं समुपसर्पताम् । तेन शब्देन चाविष्टश्चुक्रोध बलवद्बली ॥५॥
śabdaṃ teṣāṃ sa śuśrāva nadīṃ samupasarpatām |tena śabdena cāviṣṭaścukrodha balavadbalī ||5||
स दृष्ट्वा पाण्डवांस्तत्र सह मात्रा परन्तपान् । विस्फारयन्धनुर्घोरमिदं वचनमब्रवीत् ॥६॥
sa dṛṣṭvā pāṇḍavāṃstatra saha mātrā parantapān |visphārayandhanurghoramidaṃ vacanamabravīt ||6||
सन्ध्या संरज्यते घोरा पूर्वरात्रागमेषु या । अशीतिभिस्त्रुटैर्हीनं तं मुहूर्तं प्रचक्षते ॥७॥
sandhyā saṃrajyate ghorā pūrvarātrāgameṣu yā |aśītibhistruṭairhīnaṃ taṃ muhūrtaṃ pracakṣate ||7||
विहितं कामचाराणां यक्षगन्धर्वरक्षसाम् । शेषमन्यन्मनुष्याणां कामचारमिह स्मृतम् ॥८॥
vihitaṃ kāmacārāṇāṃ yakṣagandharvarakṣasām |śeṣamanyanmanuṣyāṇāṃ kāmacāramiha smṛtam ||8||
लोभात्प्रचारं चरतस्तासु वेलासु वै नरान् । उपक्रान्ता निगृह्णीमो राक्षसैः सह बालिशान् ॥९॥
lobhātpracāraṃ caratastāsu velāsu vai narān |upakrāntā nigṛhṇīmo rākṣasaiḥ saha bāliśān ||9||
ततो रात्रौ प्राप्नुवतो जलं ब्रह्मविदो जनाः । गर्हयन्ति नरान्सर्वान्बलस्थान्नृपतीनपि ॥१०॥
tato rātrau prāpnuvato jalaṃ brahmavido janāḥ |garhayanti narānsarvānbalasthānnṛpatīnapi ||10||
आरात्तिष्ठत मा मह्यं समीपमुपसर्पत । कस्मान्मां नाभिजानीत प्राप्तं भागीरथीजलम् ॥११॥
ārāttiṣṭhata mā mahyaṃ samīpamupasarpata |kasmānmāṃ nābhijānīta prāptaṃ bhāgīrathījalam ||11||
अङ्गारपर्णं गन्धर्वं वित्त मां स्वबलाश्रयम् । अहं हि मानी चेर्ष्युश्च कुबेरस्य प्रियः सखा ॥१२॥
aṅgāraparṇaṃ gandharvaṃ vitta māṃ svabalāśrayam |ahaṃ hi mānī cerṣyuśca kuberasya priyaḥ sakhā ||12||
अङ्गारपर्णमिति च ख्यतं वनमिदं मम । अनु गङ्गां च वाकां च चित्रं यत्र वसाम्यहम् ॥१३॥
aṅgāraparṇamiti ca khyataṃ vanamidaṃ mama |anu gaṅgāṃ ca vākāṃ ca citraṃ yatra vasāmyaham ||13||
न कुणपाः शृङ्गिणो वा न देवा न च मानुषाः । इदं समुपसर्पन्ति तत्किं समुपसर्पथ ॥१४॥
na kuṇapāḥ śṛṅgiṇo vā na devā na ca mānuṣāḥ |idaṃ samupasarpanti tatkiṃ samupasarpatha ||14||
अर्जुन उवाच॥
समुद्रे हिमवत्पार्श्वे नद्यामस्यां च दुर्मते । रात्रावहनि सन्धौ च कस्य कॢप्तः परिग्रहः ॥१५॥
samudre himavatpārśve nadyāmasyāṃ ca durmate |rātrāvahani sandhau ca kasya kḷptaḥ parigrahaḥ ||15||
वयं च शक्तिसम्पन्ना अकाले त्वामधृष्णुमः । अशक्ता हि क्षणे क्रूरे युष्मानर्चन्ति मानवाः ॥१६॥
vayaṃ ca śaktisampannā akāle tvāmadhṛṣṇumaḥ |aśaktā hi kṣaṇe krūre yuṣmānarcanti mānavāḥ ||16||
पुरा हिमवतश्चैषा हेमशृङ्गाद्विनिःसृता । गङ्गा गत्वा समुद्राम्भः सप्तधा प्रतिपद्यते ॥१७॥
purā himavataścaiṣā hemaśṛṅgādviniḥsṛtā |gaṅgā gatvā samudrāmbhaḥ saptadhā pratipadyate ||17||
इयं भूत्वा चैकवप्रा शुचिराकाशगा पुनः । देवेषु गङ्गा गन्धर्व प्राप्नोत्यलकनन्दताम् ॥१८॥
iyaṃ bhūtvā caikavaprā śucirākāśagā punaḥ |deveṣu gaṅgā gandharva prāpnotyalakanandatām ||18||
तथा पितृन्वैतरणी दुस्तरा पापकर्मभिः । गङ्गा भवति गन्धर्व यथा द्वैपायनोऽब्रवीत् ॥१९॥
tathā pitṛnvaitaraṇī dustarā pāpakarmabhiḥ |gaṅgā bhavati gandharva yathā dvaipāyano'bravīt ||19||
असम्बाधा देवनदी स्वर्गसम्पादनी शुभा । कथमिच्छसि तां रोद्धुं नैष धर्मः सनातनः ॥२०॥
asambādhā devanadī svargasampādanī śubhā |kathamicchasi tāṃ roddhuṃ naiṣa dharmaḥ sanātanaḥ ||20||
अनिवार्यमसम्बाधं तव वाचा कथं वयम् । न स्पृशेम यथाकामं पुण्यं भागीरथीजलम् ॥२१॥
anivāryamasambādhaṃ tava vācā kathaṃ vayam |na spṛśema yathākāmaṃ puṇyaṃ bhāgīrathījalam ||21||
वैशम्पायन उवाच॥
अङ्गारपर्णस्तच्छ्रुत्वा क्रुद्ध आनम्य कार्मुकम् । मुमोच सायकान्दीप्तानहीनाशीविषानिव ॥२२॥
aṅgāraparṇastacchrutvā kruddha ānamya kārmukam |mumoca sāyakāndīptānahīnāśīviṣāniva ||22||
उल्मुकं भ्रामयंस्तूर्णं पाण्डवश्चर्म चोत्तमम् । व्यपोवाह शरांस्तस्य सर्वानेव धनञ्जयः ॥२३॥
ulmukaṃ bhrāmayaṃstūrṇaṃ pāṇḍavaścarma cottamam |vyapovāha śarāṃstasya sarvāneva dhanañjayaḥ ||23||
अर्जुन उवाच॥
बिभीषिकैषा गन्धर्व नास्त्रज्ञेषु प्रयुज्यते । अस्त्रज्ञेषु प्रयुक्तैषा फेनवत्प्रविलीयते ॥२४॥
bibhīṣikaiṣā gandharva nāstrajñeṣu prayujyate |astrajñeṣu prayuktaiṣā phenavatpravilīyate ||24||
मानुषानति गन्धर्वान्सर्वान्गन्धर्व लक्षये । तस्मादस्त्रेण दिव्येन योत्स्येऽहं न तु मायया ॥२५॥
mānuṣānati gandharvānsarvāngandharva lakṣaye |tasmādastreṇa divyena yotsye'haṃ na tu māyayā ||25||
पुरास्त्रमिदमाग्नेयं प्रादात्किल बृहस्पतिः । भरद्वाजस्य गन्धर्व गुरुपुत्रः शतक्रतोः ॥२६॥
purāstramidamāgneyaṃ prādātkila bṛhaspatiḥ |bharadvājasya gandharva guruputraḥ śatakratoḥ ||26||
भरद्वाजादग्निवेश्यो अग्निवेश्याद्गुरुर्मम । स त्विदं मह्यमददाद्द्रोणो ब्राह्मणसत्तमः ॥२७ - य॥
bharadvājādagniveśyo agniveśyādgururmama |sa tvidaṃ mahyamadadāddroṇo brāhmaṇasattamaḥ ||27||
वैशम्पायन उवाच॥
इत्युक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह । प्रदीप्तमस्त्रमाग्नेयं ददाहास्य रथं तु तत् ॥२८॥
ityuktvā pāṇḍavaḥ kruddho gandharvāya mumoca ha |pradīptamastramāgneyaṃ dadāhāsya rathaṃ tu tat ||28||
विरथं विप्लुतं तं तु स गन्धर्वं महाबलम् । अस्त्रतेजःप्रमूढं च प्रपतन्तमवाङ्मुखम् ॥२९॥
virathaṃ viplutaṃ taṃ tu sa gandharvaṃ mahābalam |astratejaḥpramūḍhaṃ ca prapatantamavāṅmukham ||29||
शिरोरुहेषु जग्राह माल्यवत्सु धनञ्जयः । भ्रातृन्प्रति चकर्षाथ सोऽस्त्रपातादचेतसम् ॥३०॥
śiroruheṣu jagrāha mālyavatsu dhanañjayaḥ |bhrātṛnprati cakarṣātha so'strapātādacetasam ||30||
युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी । नाम्ना कुम्भीनसी नाम पतित्राणमभीप्सती ॥३१॥
yudhiṣṭhiraṃ tasya bhāryā prapede śaraṇārthinī |nāmnā kumbhīnasī nāma patitrāṇamabhīpsatī ||31||
गन्धर्व्युवाच॥
त्राहि त्वं मां महाराज पतिं चेमं विमुञ्च मे । गन्धर्वीं शरणं प्राप्तां नाम्ना कुम्बीनसीं प्रभो ॥३२॥
trāhi tvaṃ māṃ mahārāja patiṃ cemaṃ vimuñca me |gandharvīṃ śaraṇaṃ prāptāṃ nāmnā kumbīnasīṃ prabho ||32||
युधिष्ठिर उवाच॥
युद्धे जितं यशोहीनं स्त्रीनाथमपराक्रमम् । को नु हन्याद्रिपुं त्वादृङ्मुञ्चेमं रिपुसूदन ॥३३॥
yuddhe jitaṃ yaśohīnaṃ strīnāthamaparākramam |ko nu hanyādripuṃ tvādṛṅmuñcemaṃ ripusūdana ||33||
अर्जुन उवाच॥
अङ्गेमं प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः । प्रदिशत्यभयं तेऽद्य कुरुराजो युधिष्ठिरः ॥३४॥
aṅgemaṃ pratipadyasva gaccha gandharva mā śucaḥ |pradiśatyabhayaṃ te'dya kururājo yudhiṣṭhiraḥ ||34||
गन्धर्व उवाच॥
जितोऽहं पूर्वकं नाम मुञ्चाम्यङ्गारपर्णताम् । न च श्लाघे बलेनाद्य न नाम्ना जनसंसदि ॥३५॥
jito'haṃ pūrvakaṃ nāma muñcāmyaṅgāraparṇatām |na ca ślāghe balenādya na nāmnā janasaṃsadi ||35||
साध्विमं लब्धवाँल्लाभं योऽहं दिव्यास्त्रधारिणम् । गान्धर्व्या मायया योद्धुमिच्छामि वयसा वरम् ॥३६॥
sādhvimaṃ labdhavāँllābhaṃ yo'haṃ divyāstradhāriṇam |gāndharvyā māyayā yoddhumicchāmi vayasā varam ||36||
अस्त्राग्निना विचित्रोऽयं दग्धो मे रथ उत्तमः । सोऽहं चित्ररथो भूत्वा नाम्ना दग्धरथोऽभवम् ॥३७॥
astrāgninā vicitro'yaṃ dagdho me ratha uttamaḥ |so'haṃ citraratho bhūtvā nāmnā dagdharatho'bhavam ||37||
सम्भृता चैव विद्येयं तपसेह पुरा मया । निवेदयिष्ये तामद्य प्राणदाया महात्मने ॥३८॥
sambhṛtā caiva vidyeyaṃ tapaseha purā mayā |nivedayiṣye tāmadya prāṇadāyā mahātmane ||38||
संस्तम्भितं हि तरसा जितं शरणमागतम् । योऽरिं संयोजयेत्प्राणैः कल्याणं किं न सोऽर्हति ॥३९॥
saṃstambhitaṃ hi tarasā jitaṃ śaraṇamāgatam |yo'riṃ saṃyojayetprāṇaiḥ kalyāṇaṃ kiṃ na so'rhati ||39||
चक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः । ददौ स विश्वावसवे मह्यं विश्वावसुर्ददौ ॥४०॥
cakṣuṣī nāma vidyeyaṃ yāṃ somāya dadau manuḥ |dadau sa viśvāvasave mahyaṃ viśvāvasurdadau ||40||
सेयं कापुरुषं प्राप्ता गुरुदत्ता प्रणश्यति । आगमोऽस्या मया प्रोक्तो वीर्यं प्रतिनिबोध मे ॥४१॥
seyaṃ kāpuruṣaṃ prāptā gurudattā praṇaśyati |āgamo'syā mayā prokto vīryaṃ pratinibodha me ||41||
यच्चक्षुषा द्रष्टुमिच्छेत्त्रिषु लोकेषु किञ्चन । तत्पश्येद्यादृशं चेच्छेत्तादृषं द्रष्टुमर्हति ॥४२॥
yaccakṣuṣā draṣṭumicchettriṣu lokeṣu kiñcana |tatpaśyedyādṛśaṃ cecchettādṛṣaṃ draṣṭumarhati ||42||
समानपद्ये षण्मासान्स्थितो विद्यां लभेदिमाम् । अनुनेष्याम्यहं विद्यां स्वयं तुभ्यं व्रते कृते ॥४३॥
samānapadye ṣaṇmāsānsthito vidyāṃ labhedimām |anuneṣyāmyahaṃ vidyāṃ svayaṃ tubhyaṃ vrate kṛte ||43||
विद्यया ह्यनया राजन्वयं नृभ्यो विशेषिताः । अविशिष्टाश्च देवानामनुभावप्रवर्तिताः ॥४४॥
vidyayā hyanayā rājanvayaṃ nṛbhyo viśeṣitāḥ |aviśiṣṭāśca devānāmanubhāvapravartitāḥ ||44||
गन्धर्वजानामश्वानामहं पुरुषसत्तम । भ्रातृभ्यस्तव पञ्चभ्यः पृथग्दाता शतं शतम् ॥४५॥
gandharvajānāmaśvānāmahaṃ puruṣasattama |bhrātṛbhyastava pañcabhyaḥ pṛthagdātā śataṃ śatam ||45||
देवगन्धर्ववाहास्ते दिव्यगन्धा मनोगमाः । क्षीणाः क्षीणा भवन्त्येते न हीयन्ते च रंहसः ॥४६॥
devagandharvavāhāste divyagandhā manogamāḥ |kṣīṇāḥ kṣīṇā bhavantyete na hīyante ca raṃhasaḥ ||46||
पुरा कृतं महेन्द्रस्य वज्रं वृत्रनिबर्हणे । दशधा शतधा चैव तच्छीर्णं वृत्रमूर्धनि ॥४७॥
purā kṛtaṃ mahendrasya vajraṃ vṛtranibarhaṇe |daśadhā śatadhā caiva tacchīrṇaṃ vṛtramūrdhani ||47||
ततो भागीकृतो देवैर्वज्रभाग उपास्यते । लोके यत्साधनं किञ्चित्सा वै वज्रतनुः स्मृता ॥४८॥
tato bhāgīkṛto devairvajrabhāga upāsyate |loke yatsādhanaṃ kiñcitsā vai vajratanuḥ smṛtā ||48||
वज्रपाणिर्ब्राह्मणः स्यात्क्षत्रं वज्ररथं स्मृतम् । वैश्या वै दानवज्राश्च कर्मवज्रा यवीयसः ॥४९॥
vajrapāṇirbrāhmaṇaḥ syātkṣatraṃ vajrarathaṃ smṛtam |vaiśyā vai dānavajrāśca karmavajrā yavīyasaḥ ||49||
वज्रं क्षत्रस्य वाजिनो अवध्या वाजिनः स्मृताः । रथाङ्गं वडवा सूते सूताश्चाश्वेषु ये मताः ॥५०॥
vajraṃ kṣatrasya vājino avadhyā vājinaḥ smṛtāḥ |rathāṅgaṃ vaḍavā sūte sūtāścāśveṣu ye matāḥ ||50||
कामवर्णाः कामजवाः कामतः समुपस्थिताः । इमे गन्धर्वजाः कामं पूरयिष्यन्ति ते हयाः ॥५१॥
kāmavarṇāḥ kāmajavāḥ kāmataḥ samupasthitāḥ |ime gandharvajāḥ kāmaṃ pūrayiṣyanti te hayāḥ ||51||
अर्जुन उवाच॥
यदि प्रीतेन वा दत्तं संशये जीवितस्य वा । विद्या वित्तं श्रुतं वापि न तद्गन्धर्व कामये ॥५२॥
yadi prītena vā dattaṃ saṃśaye jīvitasya vā |vidyā vittaṃ śrutaṃ vāpi na tadgandharva kāmaye ||52||
गन्धर्व उवाच॥
संयोगो वै प्रीतिकरः संसत्सु प्रतिदृश्यते । जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते ॥५३॥
saṃyogo vai prītikaraḥ saṃsatsu pratidṛśyate |jīvitasya pradānena prīto vidyāṃ dadāmi te ||53||
त्वत्तो ह्यहं ग्रहीष्यामि अस्त्रमाग्नेयमुत्तमम् । तथैव सख्यं बीभत्सो चिराय भरतर्षभ ॥५४॥
tvatto hyahaṃ grahīṣyāmi astramāgneyamuttamam |tathaiva sakhyaṃ bībhatso cirāya bharatarṣabha ||54||
अर्जुन उवाच॥
त्वत्तोऽस्त्रेण वृणोम्यश्वान्संयोगः शाश्वतोऽस्तु नौ । सखे तद्ब्रूहि गन्धर्व युष्मभ्यो यद्भयं त्यजेत् ॥५५॥1.169.58
tvatto'streṇa vṛṇomyaśvānsaṃyogaḥ śāśvato'stu nau |sakhe tadbrūhi gandharva yuṣmabhyo yadbhayaṃ tyajet ||55||1.169.58
ॐ श्री परमात्मने नमः