अर्जुन उवाच॥
कारणं ब्रूहि गन्धर्व किं तद्येन स्म धर्षिताः । यान्तो ब्रह्मविदः सन्तः सर्वे रात्रावरिंदम ॥१॥1.169.59
kāraṇaṃ brūhi gandharva kiṃ tadyena sma dharṣitāḥ |yānto brahmavidaḥ santaḥ sarve rātrāvariṃdama ||1||1.169.59
गन्धर्व उवाच॥
अनग्नयोऽनाहुतयो न च विप्रपुरस्कृताः । यूयं ततो धर्षिताः स्थ मया पाण्डवनन्दन ॥२॥
anagnayo'nāhutayo na ca viprapuraskṛtāḥ |yūyaṃ tato dharṣitāḥ stha mayā pāṇḍavanandana ||2||
यक्षराक्षसगन्धर्वाः पिशाचोरगमानवाः । विस्तरं कुरुवंशस्य श्रीमतः कथयन्ति ते ॥३॥
yakṣarākṣasagandharvāḥ piśācoragamānavāḥ |vistaraṃ kuruvaṃśasya śrīmataḥ kathayanti te ||3||
नारदप्रभृतीनां च देवर्षीणां मया श्रुतम् । गुणान्कथयतां वीर पूर्वेषां तव धीमताम् ॥४॥
nāradaprabhṛtīnāṃ ca devarṣīṇāṃ mayā śrutam |guṇānkathayatāṃ vīra pūrveṣāṃ tava dhīmatām ||4||
स्वयं चापि मया दृष्टश्चरता सागराम्बराम् । इमां वसुमतीं कृत्स्नां प्रभावः स्वकुलस्य ते ॥५॥
svayaṃ cāpi mayā dṛṣṭaścaratā sāgarāmbarām |imāṃ vasumatīṃ kṛtsnāṃ prabhāvaḥ svakulasya te ||5||
वेदे धनुषि चाचार्यमभिजानामि तेऽर्जुन । विश्रुतं त्रिषु लोकेषु भारद्वाजं यशस्विनम् ॥६॥
vede dhanuṣi cācāryamabhijānāmi te'rjuna |viśrutaṃ triṣu lokeṣu bhāradvājaṃ yaśasvinam ||6||
धर्मं वायुं च शक्रं च विजानाम्यश्विनौ तथा । पाण्डुं च कुरुशार्दूल षडेतान्कुलवर्धनान् ॥७॥ ( पितृनेतानहं पार्थ देवमानुषसत्तमान् ॥७॥ )
dharmaṃ vāyuṃ ca śakraṃ ca vijānāmyaśvinau tathā |pāṇḍuṃ ca kuruśārdūla ṣaḍetānkulavardhanān ||7|| ( pitṛnetānahaṃ pārtha devamānuṣasattamān ||7|| )
दिव्यात्मानो महात्मानः सर्वशस्त्रभृतां वराः । भवन्तो भ्रातरः शूराः सर्वे सुचरितव्रताः ॥८॥
divyātmāno mahātmānaḥ sarvaśastrabhṛtāṃ varāḥ |bhavanto bhrātaraḥ śūrāḥ sarve sucaritavratāḥ ||8||
उत्तमां तु मनोबुद्धिं भवतां भावितात्मनाम् । जानन्नपि च वः पार्थ कृतवानिह धर्षणाम् ॥९॥
uttamāṃ tu manobuddhiṃ bhavatāṃ bhāvitātmanām |jānannapi ca vaḥ pārtha kṛtavāniha dharṣaṇām ||9||
स्त्रीसकाशे च कौरव्य न पुमान्क्षन्तुमर्हति । धर्षणामात्मनः पश्यन्बाहुद्रविणमाश्रितः ॥१०॥
strīsakāśe ca kauravya na pumānkṣantumarhati |dharṣaṇāmātmanaḥ paśyanbāhudraviṇamāśritaḥ ||10||
नक्तं च बलमस्माकं भूय एवाभिवर्धते । यतस्ततो मां कौन्तेय सदारं मन्युराविशत् ॥११॥
naktaṃ ca balamasmākaṃ bhūya evābhivardhate |yatastato māṃ kaunteya sadāraṃ manyurāviśat ||11||
सोऽहं त्वयेह विजितः सङ्ख्ये तापत्यवर्धन । येन तेनेह विधिना कीर्त्यमानं निबोध मे ॥१२॥
so'haṃ tvayeha vijitaḥ saṅkhye tāpatyavardhana |yena teneha vidhinā kīrtyamānaṃ nibodha me ||12||
ब्रह्मचर्यं परो धर्मः स चापि नियतस्त्वयि । यस्मात्तस्मादहं पार्थ रणेऽस्मिन्विजितस्त्वया ॥१३॥
brahmacaryaṃ paro dharmaḥ sa cāpi niyatastvayi |yasmāttasmādahaṃ pārtha raṇe'sminvijitastvayā ||13||
यस्तु स्यात्क्षत्रियः कश्चित्कामवृत्तः परन्तप । नक्तं च युधि युध्येत न स जीवेत्कथञ्चन ॥१४॥
yastu syātkṣatriyaḥ kaścitkāmavṛttaḥ parantapa |naktaṃ ca yudhi yudhyeta na sa jīvetkathañcana ||14||
यस्तु स्यात्कामवृत्तोऽपि राजा तापत्य सङ्गरे । जयेन्नक्तञ्चरान्सर्वान्स पुरोहितधूर्गतः ॥१५॥
yastu syātkāmavṛtto'pi rājā tāpatya saṅgare |jayennaktañcarānsarvānsa purohitadhūrgataḥ ||15||
तस्मात्तापत्य यत्किञ्चिन्नृणां श्रेय इहेप्सितम् । तस्मिन्कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः ॥१६॥
tasmāttāpatya yatkiñcinnṛṇāṃ śreya ihepsitam |tasminkarmaṇi yoktavyā dāntātmānaḥ purohitāḥ ||16||
वेदे षडङ्गे निरताः शुचयः सत्यवादिनः । धर्मात्मानः कृतात्मानः स्युर्नृपाणां पुरोहिताः ॥१७॥
vede ṣaḍaṅge niratāḥ śucayaḥ satyavādinaḥ |dharmātmānaḥ kṛtātmānaḥ syurnṛpāṇāṃ purohitāḥ ||17||
जयश्च नियतो राज्ञः स्वर्गश्च स्यादनन्तरम् । यस्य स्याद्धर्मविद्वाग्मी पुरोधाः शीलवाञ्शुचिः ॥१८॥
jayaśca niyato rājñaḥ svargaśca syādanantaram |yasya syāddharmavidvāgmī purodhāḥ śīlavāñśuciḥ ||18||
लाभं लब्धुमलब्धं हि लब्धं च परिरक्षितुम् । पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम् ॥१९॥
lābhaṃ labdhumalabdhaṃ hi labdhaṃ ca parirakṣitum |purohitaṃ prakurvīta rājā guṇasamanvitam ||19||
पुरोहितमते तिष्ठेद्य इच्छेत्पृथिवीं नृपः । प्राप्तुं मेरुवरोत्तंसां सर्वशः सागराम्बराम् ॥२०॥
purohitamate tiṣṭhedya icchetpṛthivīṃ nṛpaḥ |prāptuṃ meruvarottaṃsāṃ sarvaśaḥ sāgarāmbarām ||20||
न हि केवलशौर्येण तापत्याभिजनेन च । जयेदब्राह्मणः कश्चिद्भूमिं भूमिपतिः क्वचित् ॥२१॥
na hi kevalaśauryeṇa tāpatyābhijanena ca |jayedabrāhmaṇaḥ kaścidbhūmiṃ bhūmipatiḥ kvacit ||21||
तस्मादेवं विजानीहि कुरूणां वंशवर्धन । ब्राह्मणप्रमुखं राज्यं शक्यं पालयितुं चिरम् ॥२२॥1.169.80
tasmādevaṃ vijānīhi kurūṇāṃ vaṃśavardhana |brāhmaṇapramukhaṃ rājyaṃ śakyaṃ pālayituṃ ciram ||22||1.169.80
ॐ श्री परमात्मने नमः