Mahabharatam

Adi Parva

Adhyaya - 16

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच॥
ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलङ्कृतम् । मन्दरं पर्वतवरं लताजालसमावृतम् ॥१॥
tato'bhraśikharākārairgiriśṛṅgairalaṅkṛtam |mandaraṃ parvatavaraṃ latājālasamāvṛtam ||1||

Adhyaya : 890

Shloka :   1

नानाविहगसङ्घुष्टं नानादंष्ट्रिसमाकुलम् । किंनरैरप्सरोभिश्च देवैरपि च सेवितम् ॥२॥
nānāvihagasaṅghuṣṭaṃ nānādaṃṣṭrisamākulam |kiṃnarairapsarobhiśca devairapi ca sevitam ||2||

Adhyaya : 891

Shloka :   2

एकादश सहस्राणि योजनानां समुच्छ्रितम् । अधो भूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम् ॥३॥
ekādaśa sahasrāṇi yojanānāṃ samucchritam |adho bhūmeḥ sahasreṣu tāvatsveva pratiṣṭhitam ||3||

Adhyaya : 892

Shloka :   3

तमुद्धर्तुं न शक्ता वै सर्वे देवगणास्तदा । विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन् ॥४॥
tamuddhartuṃ na śaktā vai sarve devagaṇāstadā |viṣṇumāsīnamabhyetya brahmāṇaṃ cedamabruvan ||4||

Adhyaya : 893

Shloka :   4

भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम् । मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः ॥५॥
bhavantāvatra kurutāṃ buddhiṃ naiḥśreyasīṃ parām |mandaroddharaṇe yatnaḥ kriyatāṃ ca hitāya naḥ ||5||

Adhyaya : 894

Shloka :   5

तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव । ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः ॥६॥ ( नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान् ॥६॥ )
tatheti cābravīdviṣṇurbrahmaṇā saha bhārgava |tato'nantaḥ samutthāya brahmaṇā paricoditaḥ ||6|| ( nārāyaṇena cāpyuktastasminkarmaṇi vīryavān ||6|| )

Adhyaya : 895

Shloka :   6

अथ पर्वतराजानं तमनन्तो महाबलः । उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम् ॥७॥
atha parvatarājānaṃ tamananto mahābalaḥ |ujjahāra balādbrahmansavanaṃ savanaukasam ||7||

Adhyaya : 896

Shloka :   7

ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे । तमूचुरमृतार्थाय निर्मथिष्यामहे जलम् ॥८॥
tatastena surāḥ sārdhaṃ samudramupatasthire |tamūcuramṛtārthāya nirmathiṣyāmahe jalam ||8||

Adhyaya : 897

Shloka :   8

अपाम्पतिरथोवाच ममाप्यंशो भवेत्ततः । सोढास्मि विपुलं मर्दं मन्दरभ्रमणादिति ॥९॥
apāmpatirathovāca mamāpyaṃśo bhavettataḥ |soḍhāsmi vipulaṃ mardaṃ mandarabhramaṇāditi ||9||

Adhyaya : 898

Shloka :   9

ऊचुश्च कूर्मराजानमकूपारं सुरासुराः । गिरेरधिष्ठानमस्य भवान्भवितुमर्हति ॥१०॥
ūcuśca kūrmarājānamakūpāraṃ surāsurāḥ |gireradhiṣṭhānamasya bhavānbhavitumarhati ||10||

Adhyaya : 899

Shloka :   10

कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम् । तस्य शैलस्य चाग्रं वै यन्त्रेणेन्द्रोऽभ्यपीडयत् ॥११॥
kūrmeṇa tu tathetyuktvā pṛṣṭhamasya samarpitam |tasya śailasya cāgraṃ vai yantreṇendro'bhyapīḍayat ||11||

Adhyaya : 900

Shloka :   11

मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम् । देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम् ॥१२॥ ( अमृतार्थिनस्ततो ब्रह्मन्सहिता दैत्यदानवाः ॥१२॥ )
manthānaṃ mandaraṃ kṛtvā tathā netraṃ ca vāsukim |devā mathitumārabdhāḥ samudraṃ nidhimambhasām ||12|| ( amṛtārthinastato brahmansahitā daityadānavāḥ ||12|| )

Adhyaya : 901

Shloka :   12

एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः । विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः ॥१३॥
ekamantamupāśliṣṭā nāgarājño mahāsurāḥ |vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ sthitāḥ ||13||

Adhyaya : 902

Shloka :   13

अनन्तो भगवान्देवो यतो नारायणस्ततः । शिर उद्यम्य नागस्य पुनः पुनरवाक्षिपत् ॥१४॥
ananto bhagavāndevo yato nārāyaṇastataḥ |śira udyamya nāgasya punaḥ punaravākṣipat ||14||

Adhyaya : 903

Shloka :   14

वासुकेरथ नागस्य सहसाक्षिप्यतः सुरैः । सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् ॥१५॥
vāsukeratha nāgasya sahasākṣipyataḥ suraiḥ |sadhūmāḥ sārciṣo vātā niṣpeturasakṛnmukhāt ||15||

Adhyaya : 904

Shloka :   15

ते धूमसङ्घाः सम्भूता मेघसङ्घाः सविद्युतः । अभ्यवर्षन्सुरगणाञ्श्रमसन्तापकर्शितान् ॥१६॥
te dhūmasaṅghāḥ sambhūtā meghasaṅghāḥ savidyutaḥ |abhyavarṣansuragaṇāñśramasantāpakarśitān ||16||

Adhyaya : 905

Shloka :   16

तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः । सुरासुरगणान्माल्यैः सर्वतः समवाकिरन् ॥१७॥
tasmācca girikūṭāgrātpracyutāḥ puṣpavṛṣṭayaḥ |surāsuragaṇānmālyaiḥ sarvataḥ samavākiran ||17||

Adhyaya : 906

Shloka :   17

बभूवात्र महाघोषो महामेघरवोपमः । उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः ॥१८॥
babhūvātra mahāghoṣo mahāmegharavopamaḥ |udadhermathyamānasya mandareṇa surāsuraiḥ ||18||

Adhyaya : 907

Shloka :   18

तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा । विलयं समुपाजग्मुः शतशो लवणाम्भसि ॥१९॥
tatra nānājalacarā viniṣpiṣṭā mahādriṇā |vilayaṃ samupājagmuḥ śataśo lavaṇāmbhasi ||19||

Adhyaya : 908

Shloka :   19

वारुणानि च भूतानि विविधानि महीधरः । पातालतलवासीनि विलयं समुपानयत् ॥२०॥
vāruṇāni ca bhūtāni vividhāni mahīdharaḥ |pātālatalavāsīni vilayaṃ samupānayat ||20||

Adhyaya : 909

Shloka :   20

तस्मिंश्च भ्राम्यमाणेऽद्रौ सङ्घृष्यन्तः परस्परम् । न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः ॥२१॥
tasmiṃśca bhrāmyamāṇe'drau saṅghṛṣyantaḥ parasparam |nyapatanpatagopetāḥ parvatāgrānmahādrumāḥ ||21||

Adhyaya : 910

Shloka :   21

तेषां सङ्घर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः । विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम् ॥२२॥
teṣāṃ saṅgharṣajaścāgnirarcirbhiḥ prajvalanmuhuḥ |vidyudbhiriva nīlābhramāvṛṇonmandaraṃ girim ||22||

Adhyaya : 911

Shloka :   22

ददाह कुञ्जरांश्चैव सिंहांश्चैव विनिःसृतान् । विगतासूनि सर्वाणि सत्त्वानि विविधानि च ॥२३॥
dadāha kuñjarāṃścaiva siṃhāṃścaiva viniḥsṛtān |vigatāsūni sarvāṇi sattvāni vividhāni ca ||23||

Adhyaya : 912

Shloka :   23

तमग्निममरश्रेष्ठः प्रदहन्तं ततस्ततः । वारिणा मेघजेनेन्द्रः शमयामास सर्वतः ॥२४॥
tamagnimamaraśreṣṭhaḥ pradahantaṃ tatastataḥ |vāriṇā meghajenendraḥ śamayāmāsa sarvataḥ ||24||

Adhyaya : 913

Shloka :   24

ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि । महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः ॥२५॥
tato nānāvidhāstatra susruvuḥ sāgarāmbhasi |mahādrumāṇāṃ niryāsā bahavaścauṣadhīrasāḥ ||25||

Adhyaya : 914

Shloka :   25

तेषाममृतवीर्याणां रसानां पयसैव च । अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात् ॥२६॥
teṣāmamṛtavīryāṇāṃ rasānāṃ payasaiva ca |amaratvaṃ surā jagmuḥ kāñcanasya ca niḥsravāt ||26||

Adhyaya : 915

Shloka :   26

अथ तस्य समुद्रस्य तज्जातमुदकं पयः । रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्घृतम् ॥२७॥
atha tasya samudrasya tajjātamudakaṃ payaḥ |rasottamairvimiśraṃ ca tataḥ kṣīrādabhūdghṛtam ||27||

Adhyaya : 916

Shloka :   27

ततो ब्रह्माणमासीनं देवा वरदमब्रुवन् । श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत् ॥२८॥
tato brahmāṇamāsīnaṃ devā varadamabruvan |śrāntāḥ sma subhṛśaṃ brahmannodbhavatyamṛtaṃ ca tat ||28||

Adhyaya : 917

Shloka :   28

ऋते नारायणं देवं दैत्या नागोत्तमास्तथा । चिरारब्धमिदं चापि सागरस्यापि मन्थनम् ॥२९॥
ṛte nārāyaṇaṃ devaṃ daityā nāgottamāstathā |cirārabdhamidaṃ cāpi sāgarasyāpi manthanam ||29||

Adhyaya : 918

Shloka :   29

ततो नारायणं देवं ब्रह्मा वचनमब्रवीत् । विधत्स्वैषां बलं विष्णो भवानत्र परायणम् ॥३० - अ॥
tato nārāyaṇaṃ devaṃ brahmā vacanamabravīt |vidhatsvaiṣāṃ balaṃ viṣṇo bhavānatra parāyaṇam ||30||

Adhyaya : 919

Shloka :   30

विष्णुरुवाच॥
बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः । क्षोभ्यतां कलशः सर्वैर्मन्दरः परिवर्त्यताम् ॥३१॥
balaṃ dadāmi sarveṣāṃ karmaitadye samāsthitāḥ |kṣobhyatāṃ kalaśaḥ sarvairmandaraḥ parivartyatām ||31||

Adhyaya : 920

Shloka :   31

सूत उवाच॥
नारायणवचः श्रुत्वा बलिनस्ते महोदधेः । तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम् ॥३२॥
nārāyaṇavacaḥ śrutvā balinaste mahodadheḥ |tatpayaḥ sahitā bhūyaścakrire bhṛśamākulam ||32||

Adhyaya : 921

Shloka :   32

ततः शतसहस्रांशुः समान इव सागरात् । प्रसन्नभाः समुत्पन्नः सोमः शीतांशुरुज्ज्वलः ॥३३॥
tataḥ śatasahasrāṃśuḥ samāna iva sāgarāt |prasannabhāḥ samutpannaḥ somaḥ śītāṃśurujjvalaḥ ||33||

Adhyaya : 922

Shloka :   33

श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी । सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा ॥३४॥
śrīranantaramutpannā ghṛtātpāṇḍuravāsinī |surā devī samutpannā turagaḥ pāṇḍurastathā ||34||

Adhyaya : 923

Shloka :   34

कौस्तुभश्च मणिर्दिव्य उत्पन्नोऽमृतसम्भवः । मरीचिविकचः श्रीमान्नारायण उरोगतः ॥३५॥
kaustubhaśca maṇirdivya utpanno'mṛtasambhavaḥ |marīcivikacaḥ śrīmānnārāyaṇa urogataḥ ||35||

Adhyaya : 924

Shloka :   35

श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः । यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः ॥३६॥
śrīḥ surā caiva somaśca turagaśca manojavaḥ |yato devāstato jagmurādityapathamāśritāḥ ||36||

Adhyaya : 925

Shloka :   36

धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत । श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति ॥३७॥
dhanvantaristato devo vapuṣmānudatiṣṭhata |śvetaṃ kamaṇḍaluṃ bibhradamṛtaṃ yatra tiṣṭhati ||37||

Adhyaya : 926

Shloka :   37

एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः । अमृतार्थे महान्नादो ममेदमिति जल्पताम् ॥३८॥
etadatyadbhutaṃ dṛṣṭvā dānavānāṃ samutthitaḥ |amṛtārthe mahānnādo mamedamiti jalpatām ||38||

Adhyaya : 927

Shloka :   38

ततो नारायणो मायामास्थितो मोहिनीं प्रभुः । स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः ॥३९॥
tato nārāyaṇo māyāmāsthito mohinīṃ prabhuḥ |strīrūpamadbhutaṃ kṛtvā dānavānabhisaṃśritaḥ ||39||

Adhyaya : 928

Shloka :   39

ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः । स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः ॥४०॥1.18.46
tatastadamṛtaṃ tasyai daduste mūḍhacetasaḥ |striyai dānavadaiteyāḥ sarve tadgatamānasāḥ ||40||1.18.46

Adhyaya : 929

Shloka :   40

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In