Mahabharatam

Adi Parva

Adhyaya - 160

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
अर्जुन उवाच॥
तापत्य इति यद्वाक्यमुक्तवानसि मामिह । तदहं ज्ञातुमिच्छामि तापत्यार्थविनिश्चयम् ॥१॥
tāpatya iti yadvākyamuktavānasi māmiha |tadahaṃ jñātumicchāmi tāpatyārthaviniścayam ||1||

Adhyaya : 5523

Shloka :   1

तपती नाम का चैषा तापत्या यत्कृते वयम् । कौन्तेया हि वयं साधो तत्त्वमिच्छामि वेदितुम् ॥२॥
tapatī nāma kā caiṣā tāpatyā yatkṛte vayam |kaunteyā hi vayaṃ sādho tattvamicchāmi veditum ||2||

Adhyaya : 5524

Shloka :   2

वैशम्पायन उवाच॥
एवमुक्तः स गन्धर्वः कुन्तीपुत्रं धनञ्जयम् । विश्रुतां त्रिषु लोकेषु श्रावयामास वै कथाम् ॥३॥
evamuktaḥ sa gandharvaḥ kuntīputraṃ dhanañjayam |viśrutāṃ triṣu lokeṣu śrāvayāmāsa vai kathām ||3||

Adhyaya : 5525

Shloka :   3

गन्धर्व उवाच॥
हन्त ते कथयिष्यामि कथामेतां मनोरमाम् । यथावदखिलां पार्थ धर्म्यां धर्मभृतां वर ॥४॥
hanta te kathayiṣyāmi kathāmetāṃ manoramām |yathāvadakhilāṃ pārtha dharmyāṃ dharmabhṛtāṃ vara ||4||

Adhyaya : 5526

Shloka :   4

उक्तवानस्मि येन त्वां तापत्य इति यद्वचः । तत्तेऽहं कथयिष्यामि शृणुष्वैकमना मम ॥५॥
uktavānasmi yena tvāṃ tāpatya iti yadvacaḥ |tatte'haṃ kathayiṣyāmi śṛṇuṣvaikamanā mama ||5||

Adhyaya : 5527

Shloka :   5

य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा । एतस्य तपती नाम बभूवासदृशी सुता ॥६॥
ya eṣa divi dhiṣṇyena nākaṃ vyāpnoti tejasā |etasya tapatī nāma babhūvāsadṛśī sutā ||6||

Adhyaya : 5528

Shloka :   6

विवस्वतो वै कौन्तेय सावित्र्यवरजा विभो । विश्रुता त्रिषु लोकेषु तपती तपसा युता ॥७॥
vivasvato vai kaunteya sāvitryavarajā vibho |viśrutā triṣu lokeṣu tapatī tapasā yutā ||7||

Adhyaya : 5529

Shloka :   7

न देवी नासुरी चैव न यक्षी न च राक्षसी । नाप्सरा न च गन्धर्वी तथारूपेण काचन ॥८॥
na devī nāsurī caiva na yakṣī na ca rākṣasī |nāpsarā na ca gandharvī tathārūpeṇa kācana ||8||

Adhyaya : 5530

Shloka :   8

सुविभक्तानवद्याङ्गी स्वसितायतलोचना । स्वाचारा चैव साध्वी च सुवेषा चैव भामिनी ॥९॥
suvibhaktānavadyāṅgī svasitāyatalocanā |svācārā caiva sādhvī ca suveṣā caiva bhāminī ||9||

Adhyaya : 5531

Shloka :   9

न तस्याः सदृशं कञ्चित्त्रिषु लोकेषु भारत । भर्तारं सविता मेने रूपशीलकुलश्रुतैः ॥१०॥
na tasyāḥ sadṛśaṃ kañcittriṣu lokeṣu bhārata |bhartāraṃ savitā mene rūpaśīlakulaśrutaiḥ ||10||

Adhyaya : 5532

Shloka :   10

सम्प्राप्तयौवनां पश्यन्देयां दुहितरं तु ताम् । नोपलेभे ततः शान्तिं सम्प्रदानं विचिन्तयन् ॥११॥
samprāptayauvanāṃ paśyandeyāṃ duhitaraṃ tu tām |nopalebhe tataḥ śāntiṃ sampradānaṃ vicintayan ||11||

Adhyaya : 5533

Shloka :   11

अर्थर्क्षपुत्रः कौन्तेय कुरूणामृषभो बली । सूर्यमाराधयामास नृपः संवरणः सदा ॥१२॥
artharkṣaputraḥ kaunteya kurūṇāmṛṣabho balī |sūryamārādhayāmāsa nṛpaḥ saṃvaraṇaḥ sadā ||12||

Adhyaya : 5534

Shloka :   12

अर्घ्यमाल्योपहारैश्च शश्वच्च नृपतिर्यतः । नियमैरुपवासैश्च तपोभिर्विविधैरपि ॥१३॥
arghyamālyopahāraiśca śaśvacca nṛpatiryataḥ |niyamairupavāsaiśca tapobhirvividhairapi ||13||

Adhyaya : 5535

Shloka :   13

शुश्रूषुरनहंवादी शुचिः पौरवनन्दनः । अंशुमन्तं समुद्यन्तं पूजयामास भक्तिमान् ॥१४॥
śuśrūṣuranahaṃvādī śuciḥ pauravanandanaḥ |aṃśumantaṃ samudyantaṃ pūjayāmāsa bhaktimān ||14||

Adhyaya : 5536

Shloka :   14

ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि । तपत्याः सदृशं मेने सूर्यः संवरणं पतिम् ॥१५॥
tataḥ kṛtajñaṃ dharmajñaṃ rūpeṇāsadṛśaṃ bhuvi |tapatyāḥ sadṛśaṃ mene sūryaḥ saṃvaraṇaṃ patim ||15||

Adhyaya : 5537

Shloka :   15

दातुमैच्छत्ततः कन्यां तस्मै संवरणाय ताम् । नृपोत्तमाय कौरव्य विश्रुताभिजनाय वै ॥१६॥
dātumaicchattataḥ kanyāṃ tasmai saṃvaraṇāya tām |nṛpottamāya kauravya viśrutābhijanāya vai ||16||

Adhyaya : 5538

Shloka :   16

यथा हि दिवि दीप्तांशुः प्रभासयति तेजसा । तथा भुवि महीपालो दीप्त्या संवरणोऽभवत् ॥१७॥
yathā hi divi dīptāṃśuḥ prabhāsayati tejasā |tathā bhuvi mahīpālo dīptyā saṃvaraṇo'bhavat ||17||

Adhyaya : 5539

Shloka :   17

यथार्चयन्ति चादित्यमुद्यन्तं ब्रह्मवादिनः । तथा संवरणं पार्थ ब्राह्मणावरजाः प्रजाः ॥१८॥
yathārcayanti cādityamudyantaṃ brahmavādinaḥ |tathā saṃvaraṇaṃ pārtha brāhmaṇāvarajāḥ prajāḥ ||18||

Adhyaya : 5540

Shloka :   18

स सोममति कान्तत्वादादित्यमति तेजसा । बभूव नृपतिः श्रीमान्सुहृदां दुर्हृदामपि ॥१९॥
sa somamati kāntatvādādityamati tejasā |babhūva nṛpatiḥ śrīmānsuhṛdāṃ durhṛdāmapi ||19||

Adhyaya : 5541

Shloka :   19

एवङ्गुणस्य नृपतेस्तथावृत्तस्य कौरव । तस्मै दातुं मनश्चक्रे तपतीं तपनः स्वयम् ॥२०॥
evaṅguṇasya nṛpatestathāvṛttasya kaurava |tasmai dātuṃ manaścakre tapatīṃ tapanaḥ svayam ||20||

Adhyaya : 5542

Shloka :   20

स कदाचिदथो राजा श्रीमानुरुयशा भुवि । चचार मृगयां पार्थ पर्वतोपवने किल ॥२१॥
sa kadācidatho rājā śrīmānuruyaśā bhuvi |cacāra mṛgayāṃ pārtha parvatopavane kila ||21||

Adhyaya : 5543

Shloka :   21

चरतो मृगयां तस्य क्षुत्पिपासाश्रमान्वितः । ममार राज्ञः कौन्तेय गिरावप्रतिमो हयः ॥२२॥
carato mṛgayāṃ tasya kṣutpipāsāśramānvitaḥ |mamāra rājñaḥ kaunteya girāvapratimo hayaḥ ||22||

Adhyaya : 5544

Shloka :   22

स मृताश्वश्चरन्पार्थ पद्भ्यामेव गिरौ नृपः । ददर्शासदृशीं लोके कन्यामायतलोचनाम् ॥२३॥
sa mṛtāśvaścaranpārtha padbhyāmeva girau nṛpaḥ |dadarśāsadṛśīṃ loke kanyāmāyatalocanām ||23||

Adhyaya : 5545

Shloka :   23

स एक एकामासाद्य कन्यां तामरिमर्दनः । तस्थौ नृपतिशार्दूलः पश्यन्नविचलेक्षणः ॥२४॥
sa eka ekāmāsādya kanyāṃ tāmarimardanaḥ |tasthau nṛpatiśārdūlaḥ paśyannavicalekṣaṇaḥ ||24||

Adhyaya : 5546

Shloka :   24

स हि तां तर्कयामास रूपतो नृपतिः श्रियम् । पुनः सन्तर्कयामास रवेर्भ्रष्टामिव प्रभाम् ॥२५॥
sa hi tāṃ tarkayāmāsa rūpato nṛpatiḥ śriyam |punaḥ santarkayāmāsa raverbhraṣṭāmiva prabhām ||25||

Adhyaya : 5547

Shloka :   25

गिरिप्रस्थे तु सा यस्मिन्स्थिता स्वसितलोचना । स सवृक्षक्षुपलतो हिरण्मय इवाभवत् ॥२६॥
giriprasthe tu sā yasminsthitā svasitalocanā |sa savṛkṣakṣupalato hiraṇmaya ivābhavat ||26||

Adhyaya : 5548

Shloka :   26

अवमेने च तां दृष्ट्वा सर्वप्राणभृतां वपुः । अवाप्तं चात्मनो मेने स राजा चक्षुषः फलम् ॥२७॥
avamene ca tāṃ dṛṣṭvā sarvaprāṇabhṛtāṃ vapuḥ |avāptaṃ cātmano mene sa rājā cakṣuṣaḥ phalam ||27||

Adhyaya : 5549

Shloka :   27

जन्मप्रभृति यत्किञ्चिद्दृष्टवान्स महीपतिः । रूपं न सदृशं तस्यास्तर्कयामास किञ्चन ॥२८॥
janmaprabhṛti yatkiñciddṛṣṭavānsa mahīpatiḥ |rūpaṃ na sadṛśaṃ tasyāstarkayāmāsa kiñcana ||28||

Adhyaya : 5550

Shloka :   28

तया बद्धमनश्चक्षुः पाशैर्गुणमयैस्तदा । न चचाल ततो देशाद्बुबुधे न च किञ्चन ॥२९॥
tayā baddhamanaścakṣuḥ pāśairguṇamayaistadā |na cacāla tato deśādbubudhe na ca kiñcana ||29||

Adhyaya : 5551

Shloka :   29

अस्या नूनं विशालाक्ष्याः सदेवासुरमानुषम् । लोकं निर्मथ्य धात्रेदं रूपमाविष्कृतं कृतम् ॥३०॥
asyā nūnaṃ viśālākṣyāḥ sadevāsuramānuṣam |lokaṃ nirmathya dhātredaṃ rūpamāviṣkṛtaṃ kṛtam ||30||

Adhyaya : 5552

Shloka :   30

एवं स तर्कयामास रूपद्रविणसम्पदा । कन्यामसदृशीं लोके नृपः संवरणस्तदा ॥३१॥
evaṃ sa tarkayāmāsa rūpadraviṇasampadā |kanyāmasadṛśīṃ loke nṛpaḥ saṃvaraṇastadā ||31||

Adhyaya : 5553

Shloka :   31

तां च दृष्ट्वैव कल्याणीं कल्याणाभिजनो नृपः । जगाम मनसा चिन्तां काममार्गणपीडितः ॥३२॥
tāṃ ca dṛṣṭvaiva kalyāṇīṃ kalyāṇābhijano nṛpaḥ |jagāma manasā cintāṃ kāmamārgaṇapīḍitaḥ ||32||

Adhyaya : 5554

Shloka :   32

दह्यमानः स तीव्रेण नृपतिर्मन्मथाग्निना । अप्रगल्भां प्रगल्भः स तामुवाच यशस्विनीम् ॥३३॥
dahyamānaḥ sa tīvreṇa nṛpatirmanmathāgninā |apragalbhāṃ pragalbhaḥ sa tāmuvāca yaśasvinīm ||33||

Adhyaya : 5555

Shloka :   33

कासि कस्यासि रम्भोरु किमर्थं चेह तिष्ठसि । कथं च निर्जनेऽरण्ये चरस्येका शुचिस्मिते ॥३४॥
kāsi kasyāsi rambhoru kimarthaṃ ceha tiṣṭhasi |kathaṃ ca nirjane'raṇye carasyekā śucismite ||34||

Adhyaya : 5556

Shloka :   34

त्वं हि सर्वानवद्याङ्गी सर्वाभरणभूषिता । विभूषणमिवैतेषां भूषणानामभीप्सितम् ॥३५॥
tvaṃ hi sarvānavadyāṅgī sarvābharaṇabhūṣitā |vibhūṣaṇamivaiteṣāṃ bhūṣaṇānāmabhīpsitam ||35||

Adhyaya : 5557

Shloka :   35

न देवीं नासुरीं चैव न यक्षीं न च राक्षसीम् । न च भोगवतीं मन्ये न गन्धर्वीं न मानुषीम् ॥३६॥
na devīṃ nāsurīṃ caiva na yakṣīṃ na ca rākṣasīm |na ca bhogavatīṃ manye na gandharvīṃ na mānuṣīm ||36||

Adhyaya : 5558

Shloka :   36

या हि दृष्टा मया काश्चिच्छ्रुता वापि वराङ्गनाः । न तासां सदृशीं मन्ये त्वामहं मत्तकाशिनि ॥३७॥
yā hi dṛṣṭā mayā kāścicchrutā vāpi varāṅganāḥ |na tāsāṃ sadṛśīṃ manye tvāmahaṃ mattakāśini ||37||

Adhyaya : 5559

Shloka :   37

एवं तां स महीपालो बभाषे न तु सा तदा । कामार्तं निर्जनेऽरण्ये प्रत्यभाषत किञ्चन ॥३८॥
evaṃ tāṃ sa mahīpālo babhāṣe na tu sā tadā |kāmārtaṃ nirjane'raṇye pratyabhāṣata kiñcana ||38||

Adhyaya : 5560

Shloka :   38

ततो लालप्यमानस्य पार्थिवस्यायतेक्षणा । सौदामिनीव साभ्रेषु तत्रैवान्तरधीयत ॥३९॥
tato lālapyamānasya pārthivasyāyatekṣaṇā |saudāminīva sābhreṣu tatraivāntaradhīyata ||39||

Adhyaya : 5561

Shloka :   39

तामन्विच्छन्स नृपतिः परिचक्राम तत्तदा । वनं वनजपत्राक्षीं भ्रमन्नुन्मत्तवत्तदा ॥४०॥
tāmanvicchansa nṛpatiḥ paricakrāma tattadā |vanaṃ vanajapatrākṣīṃ bhramannunmattavattadā ||40||

Adhyaya : 5562

Shloka :   40

अपश्यमानः स तु तां बहु तत्र विलप्य च । निश्चेष्टः कौरवश्रेष्ठो मुहूर्तं स व्यतिष्ठत ॥४१॥1.170.44
apaśyamānaḥ sa tu tāṃ bahu tatra vilapya ca |niśceṣṭaḥ kauravaśreṣṭho muhūrtaṃ sa vyatiṣṭhata ||41||1.170.44

Adhyaya : 5563

Shloka :   41

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In