गन्धर्व उवाच॥
अथ तस्यामदृश्यायां नृपतिः काममोहितः । पातनः शत्रुसङ्घानां पपात धरणीतले ॥१॥
atha tasyāmadṛśyāyāṃ nṛpatiḥ kāmamohitaḥ |pātanaḥ śatrusaṅghānāṃ papāta dharaṇītale ||1||
तस्मिन्निपतिते भूमावथ सा चारुहासिनी । पुनः पीनायतश्रोणी दर्शयामास तं नृपम् ॥२॥
tasminnipatite bhūmāvatha sā cāruhāsinī |punaḥ pīnāyataśroṇī darśayāmāsa taṃ nṛpam ||2||
अथाबभाषे कल्याणी वाचा मधुरया नृपम् । तं कुरूणां कुलकरं कामाभिहतचेतसम् ॥३॥
athābabhāṣe kalyāṇī vācā madhurayā nṛpam |taṃ kurūṇāṃ kulakaraṃ kāmābhihatacetasam ||3||
उत्तिष्ठोत्तिष्ठ भद्रं ते न त्वमर्हस्यरिंदम । मोहं नृपतिशार्दूल गन्तुमाविष्कृतः क्षितौ ॥४॥
uttiṣṭhottiṣṭha bhadraṃ te na tvamarhasyariṃdama |mohaṃ nṛpatiśārdūla gantumāviṣkṛtaḥ kṣitau ||4||
एवमुक्तोऽथ नृपतिर्वाचा मधुरया तदा । ददर्श विपुलश्रोणीं तामेवाभिमुखे स्थिताम् ॥५॥
evamukto'tha nṛpatirvācā madhurayā tadā |dadarśa vipulaśroṇīṃ tāmevābhimukhe sthitām ||5||
अथ तामसितापाङ्गीमाबभाषे नराधिपः । मन्मथाग्निपरीतात्मा संदिग्धाक्षरया गिरा ॥६॥
atha tāmasitāpāṅgīmābabhāṣe narādhipaḥ |manmathāgniparītātmā saṃdigdhākṣarayā girā ||6||
साधु मामसितापाङ्गे कामार्तं मत्तकाशिनि । भजस्व भजमानं मां प्राणा हि प्रजहन्ति माम् ॥७॥
sādhu māmasitāpāṅge kāmārtaṃ mattakāśini |bhajasva bhajamānaṃ māṃ prāṇā hi prajahanti mām ||7||
त्वदर्थं हि विशालाक्षि मामयं निशितैः शरैः । कामः कमलगर्भाभे प्रतिविध्यन्न शाम्यति ॥८॥
tvadarthaṃ hi viśālākṣi māmayaṃ niśitaiḥ śaraiḥ |kāmaḥ kamalagarbhābhe pratividhyanna śāmyati ||8||
ग्रस्तमेवमनाक्रन्दे भद्रे काममहाहिना । सा त्वं पीनायतश्रोणि पर्याप्नुहि शुभानने ॥९॥
grastamevamanākrande bhadre kāmamahāhinā |sā tvaṃ pīnāyataśroṇi paryāpnuhi śubhānane ||9||
त्वय्यधीना हि मे प्राणाः किंनरोद्गीतभाषिणि । चारुसर्वानवद्याङ्गि पद्मेन्दुसदृशानने ॥१०॥
tvayyadhīnā hi me prāṇāḥ kiṃnarodgītabhāṣiṇi |cārusarvānavadyāṅgi padmendusadṛśānane ||10||
न ह्यहं त्वदृते भीरु शक्ष्ये जीवितुमात्मना । तस्मात्कुरु विशालाक्षि मय्यनुक्रोशमङ्गने ॥११॥
na hyahaṃ tvadṛte bhīru śakṣye jīvitumātmanā |tasmātkuru viśālākṣi mayyanukrośamaṅgane ||11||
भक्तं मामसितापाङ्गे न परित्यक्तुमर्हसि । त्वं हि मां प्रीतियोगेन त्रातुमर्हसि भामिनि ॥१२॥
bhaktaṃ māmasitāpāṅge na parityaktumarhasi |tvaṃ hi māṃ prītiyogena trātumarhasi bhāmini ||12||
गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि । विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते ॥१३॥
gāndharveṇa ca māṃ bhīru vivāhenaihi sundari |vivāhānāṃ hi rambhoru gāndharvaḥ śreṣṭha ucyate ||13||
तपत्युवाच॥
नाहमीशात्मनो राजन्कन्या पितृमती ह्यहम् । मयि चेदस्ति ते प्रीतिर्याचस्व पितरं मम ॥१४॥
nāhamīśātmano rājankanyā pitṛmatī hyaham |mayi cedasti te prītiryācasva pitaraṃ mama ||14||
यथा हि ते मया प्राणाः सङ्गृहीता नरेश्वर । दर्शनादेव भूयस्त्वं तथा प्राणान्ममाहरः ॥१५॥
yathā hi te mayā prāṇāḥ saṅgṛhītā nareśvara |darśanādeva bhūyastvaṃ tathā prāṇānmamāharaḥ ||15||
न चाहमीशा देहस्य तस्मान्नृपतिसत्तम । समीपं नोपगच्छामि न स्वतन्त्रा हि योषितः ॥१६॥
na cāhamīśā dehasya tasmānnṛpatisattama |samīpaṃ nopagacchāmi na svatantrā hi yoṣitaḥ ||16||
का हि सर्वेषु लोकेषु विश्रुताभिजनं नृपम् । कन्या नाभिलषेन्नाथं भर्तारं भक्तवत्सलम् ॥१७॥
kā hi sarveṣu lokeṣu viśrutābhijanaṃ nṛpam |kanyā nābhilaṣennāthaṃ bhartāraṃ bhaktavatsalam ||17||
तस्मादेवङ्गते काले याचस्व पितरं मम । आदित्यं प्रणिपातेन तपसा नियमेन च ॥१८॥
tasmādevaṅgate kāle yācasva pitaraṃ mama |ādityaṃ praṇipātena tapasā niyamena ca ||18||
स चेत्कामयते दातुं तव मामरिमर्दन । भविष्याम्यथ ते राजन्सततं वशवर्तिनी ॥१९॥
sa cetkāmayate dātuṃ tava māmarimardana |bhaviṣyāmyatha te rājansatataṃ vaśavartinī ||19||
अहं हि तपती नाम सावित्र्यवरजा सुता । अस्य लोकप्रदीपस्य सवितुः क्षत्रियर्षभ ॥२०॥1.171.26
ahaṃ hi tapatī nāma sāvitryavarajā sutā |asya lokapradīpasya savituḥ kṣatriyarṣabha ||20||1.171.26
ॐ श्री परमात्मने नमः