Mahabharatam

Adi Parva

Adhyaya - 161

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
गन्धर्व उवाच॥
अथ तस्यामदृश्यायां नृपतिः काममोहितः । पातनः शत्रुसङ्घानां पपात धरणीतले ॥१॥
atha tasyāmadṛśyāyāṃ nṛpatiḥ kāmamohitaḥ |pātanaḥ śatrusaṅghānāṃ papāta dharaṇītale ||1||

Adhyaya : 5565

Shloka :   1

तस्मिन्निपतिते भूमावथ सा चारुहासिनी । पुनः पीनायतश्रोणी दर्शयामास तं नृपम् ॥२॥
tasminnipatite bhūmāvatha sā cāruhāsinī |punaḥ pīnāyataśroṇī darśayāmāsa taṃ nṛpam ||2||

Adhyaya : 5566

Shloka :   2

अथाबभाषे कल्याणी वाचा मधुरया नृपम् । तं कुरूणां कुलकरं कामाभिहतचेतसम् ॥३॥
athābabhāṣe kalyāṇī vācā madhurayā nṛpam |taṃ kurūṇāṃ kulakaraṃ kāmābhihatacetasam ||3||

Adhyaya : 5567

Shloka :   3

उत्तिष्ठोत्तिष्ठ भद्रं ते न त्वमर्हस्यरिंदम । मोहं नृपतिशार्दूल गन्तुमाविष्कृतः क्षितौ ॥४॥
uttiṣṭhottiṣṭha bhadraṃ te na tvamarhasyariṃdama |mohaṃ nṛpatiśārdūla gantumāviṣkṛtaḥ kṣitau ||4||

Adhyaya : 5568

Shloka :   4

एवमुक्तोऽथ नृपतिर्वाचा मधुरया तदा । ददर्श विपुलश्रोणीं तामेवाभिमुखे स्थिताम् ॥५॥
evamukto'tha nṛpatirvācā madhurayā tadā |dadarśa vipulaśroṇīṃ tāmevābhimukhe sthitām ||5||

Adhyaya : 5569

Shloka :   5

अथ तामसितापाङ्गीमाबभाषे नराधिपः । मन्मथाग्निपरीतात्मा संदिग्धाक्षरया गिरा ॥६॥
atha tāmasitāpāṅgīmābabhāṣe narādhipaḥ |manmathāgniparītātmā saṃdigdhākṣarayā girā ||6||

Adhyaya : 5570

Shloka :   6

साधु मामसितापाङ्गे कामार्तं मत्तकाशिनि । भजस्व भजमानं मां प्राणा हि प्रजहन्ति माम् ॥७॥
sādhu māmasitāpāṅge kāmārtaṃ mattakāśini |bhajasva bhajamānaṃ māṃ prāṇā hi prajahanti mām ||7||

Adhyaya : 5571

Shloka :   7

त्वदर्थं हि विशालाक्षि मामयं निशितैः शरैः । कामः कमलगर्भाभे प्रतिविध्यन्न शाम्यति ॥८॥
tvadarthaṃ hi viśālākṣi māmayaṃ niśitaiḥ śaraiḥ |kāmaḥ kamalagarbhābhe pratividhyanna śāmyati ||8||

Adhyaya : 5572

Shloka :   8

ग्रस्तमेवमनाक्रन्दे भद्रे काममहाहिना । सा त्वं पीनायतश्रोणि पर्याप्नुहि शुभानने ॥९॥
grastamevamanākrande bhadre kāmamahāhinā |sā tvaṃ pīnāyataśroṇi paryāpnuhi śubhānane ||9||

Adhyaya : 5573

Shloka :   9

त्वय्यधीना हि मे प्राणाः किंनरोद्गीतभाषिणि । चारुसर्वानवद्याङ्गि पद्मेन्दुसदृशानने ॥१०॥
tvayyadhīnā hi me prāṇāḥ kiṃnarodgītabhāṣiṇi |cārusarvānavadyāṅgi padmendusadṛśānane ||10||

Adhyaya : 5574

Shloka :   10

न ह्यहं त्वदृते भीरु शक्ष्ये जीवितुमात्मना । तस्मात्कुरु विशालाक्षि मय्यनुक्रोशमङ्गने ॥११॥
na hyahaṃ tvadṛte bhīru śakṣye jīvitumātmanā |tasmātkuru viśālākṣi mayyanukrośamaṅgane ||11||

Adhyaya : 5575

Shloka :   11

भक्तं मामसितापाङ्गे न परित्यक्तुमर्हसि । त्वं हि मां प्रीतियोगेन त्रातुमर्हसि भामिनि ॥१२॥
bhaktaṃ māmasitāpāṅge na parityaktumarhasi |tvaṃ hi māṃ prītiyogena trātumarhasi bhāmini ||12||

Adhyaya : 5576

Shloka :   12

गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि । विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते ॥१३॥
gāndharveṇa ca māṃ bhīru vivāhenaihi sundari |vivāhānāṃ hi rambhoru gāndharvaḥ śreṣṭha ucyate ||13||

Adhyaya : 5577

Shloka :   13

तपत्युवाच॥
नाहमीशात्मनो राजन्कन्या पितृमती ह्यहम् । मयि चेदस्ति ते प्रीतिर्याचस्व पितरं मम ॥१४॥
nāhamīśātmano rājankanyā pitṛmatī hyaham |mayi cedasti te prītiryācasva pitaraṃ mama ||14||

Adhyaya : 5578

Shloka :   14

यथा हि ते मया प्राणाः सङ्गृहीता नरेश्वर । दर्शनादेव भूयस्त्वं तथा प्राणान्ममाहरः ॥१५॥
yathā hi te mayā prāṇāḥ saṅgṛhītā nareśvara |darśanādeva bhūyastvaṃ tathā prāṇānmamāharaḥ ||15||

Adhyaya : 5579

Shloka :   15

न चाहमीशा देहस्य तस्मान्नृपतिसत्तम । समीपं नोपगच्छामि न स्वतन्त्रा हि योषितः ॥१६॥
na cāhamīśā dehasya tasmānnṛpatisattama |samīpaṃ nopagacchāmi na svatantrā hi yoṣitaḥ ||16||

Adhyaya : 5580

Shloka :   16

का हि सर्वेषु लोकेषु विश्रुताभिजनं नृपम् । कन्या नाभिलषेन्नाथं भर्तारं भक्तवत्सलम् ॥१७॥
kā hi sarveṣu lokeṣu viśrutābhijanaṃ nṛpam |kanyā nābhilaṣennāthaṃ bhartāraṃ bhaktavatsalam ||17||

Adhyaya : 5581

Shloka :   17

तस्मादेवङ्गते काले याचस्व पितरं मम । आदित्यं प्रणिपातेन तपसा नियमेन च ॥१८॥
tasmādevaṅgate kāle yācasva pitaraṃ mama |ādityaṃ praṇipātena tapasā niyamena ca ||18||

Adhyaya : 5582

Shloka :   18

स चेत्कामयते दातुं तव मामरिमर्दन । भविष्याम्यथ ते राजन्सततं वशवर्तिनी ॥१९॥
sa cetkāmayate dātuṃ tava māmarimardana |bhaviṣyāmyatha te rājansatataṃ vaśavartinī ||19||

Adhyaya : 5583

Shloka :   19

अहं हि तपती नाम सावित्र्यवरजा सुता । अस्य लोकप्रदीपस्य सवितुः क्षत्रियर्षभ ॥२०॥1.171.26
ahaṃ hi tapatī nāma sāvitryavarajā sutā |asya lokapradīpasya savituḥ kṣatriyarṣabha ||20||1.171.26

Adhyaya : 5584

Shloka :   20

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In