गन्धर्व उवाच॥
एवमुक्त्वा ततस्तूर्णं जगामोर्ध्वमनिन्दिता । स तु राजा पुनर्भूमौ तत्रैव निपपात ह ॥१॥
evamuktvā tatastūrṇaṃ jagāmordhvamaninditā |sa tu rājā punarbhūmau tatraiva nipapāta ha ||1||
अमात्यः सानुयात्रस्तु तं ददर्श महावने । क्षितौ निपतितं काले शक्रध्वजमिवोच्छ्रितम् ॥२॥
amātyaḥ sānuyātrastu taṃ dadarśa mahāvane |kṣitau nipatitaṃ kāle śakradhvajamivocchritam ||2||
तं हि दृष्ट्वा महेष्वासं निरश्वं पतितं क्षितौ । बभूव सोऽस्य सचिवः सम्प्रदीप्त इवाग्निना ॥३॥
taṃ hi dṛṣṭvā maheṣvāsaṃ niraśvaṃ patitaṃ kṣitau |babhūva so'sya sacivaḥ sampradīpta ivāgninā ||3||
त्वरया चोपसङ्गम्य स्नेहादागतसम्भ्रमः । तं समुत्थापयामास नृपतिं काममोहितम् ॥४॥
tvarayā copasaṅgamya snehādāgatasambhramaḥ |taṃ samutthāpayāmāsa nṛpatiṃ kāmamohitam ||4||
भूतलाद्भूमिपालेशं पितेव पतितं सुतम् । प्रज्ञया वयसा चैव वृद्धः कीर्त्या दमेन च ॥५॥
bhūtalādbhūmipāleśaṃ piteva patitaṃ sutam |prajñayā vayasā caiva vṛddhaḥ kīrtyā damena ca ||5||
अमात्यस्तं समुत्थाप्य बभूव विगतज्वरः । उवाच चैनं कल्याण्या वाचा मधुरयोत्थितम् ॥६॥ ( मा भैर्मनुजशार्दूल भद्रं चास्तु तवानघ ॥६॥ )
amātyastaṃ samutthāpya babhūva vigatajvaraḥ |uvāca cainaṃ kalyāṇyā vācā madhurayotthitam ||6|| ( mā bhairmanujaśārdūla bhadraṃ cāstu tavānagha ||6|| )
क्षुत्पिपासापरिश्रान्तं तर्कयामास तं नृपम् । पतितं पातनं सङ्ख्ये शात्रवाणां महीतले ॥७॥
kṣutpipāsāpariśrāntaṃ tarkayāmāsa taṃ nṛpam |patitaṃ pātanaṃ saṅkhye śātravāṇāṃ mahītale ||7||
वारिणाथ सुशीतेन शिरस्तस्याभ्यषेचयत् । अस्पृशन्मुकुटं राज्ञः पुण्डरीकसुगन्धिना ॥८॥
vāriṇātha suśītena śirastasyābhyaṣecayat |aspṛśanmukuṭaṃ rājñaḥ puṇḍarīkasugandhinā ||8||
ततः प्रत्यागतप्राणस्तद्बलं बलवान्नृपः । सर्वं विसर्जयामास तमेकं सचिवं विना ॥९॥
tataḥ pratyāgataprāṇastadbalaṃ balavānnṛpaḥ |sarvaṃ visarjayāmāsa tamekaṃ sacivaṃ vinā ||9||
ततस्तस्याज्ञया राज्ञो विप्रतस्थे महद्बलम् । स तु राजा गिरिप्रस्थे तस्मिन्पुनरुपाविशत् ॥१०॥
tatastasyājñayā rājño vipratasthe mahadbalam |sa tu rājā giriprasthe tasminpunarupāviśat ||10||
ततस्तस्मिन्गिरिवरे शुचिर्भूत्वा कृताञ्जलिः । आरिराधयिषुः सूर्यं तस्थावूर्ध्वभुजः क्षितौ ॥११॥
tatastasmingirivare śucirbhūtvā kṛtāñjaliḥ |ārirādhayiṣuḥ sūryaṃ tasthāvūrdhvabhujaḥ kṣitau ||11||
जगाम मनसा चैव वसिष्ठमृषिसत्तमम् । पुरोहितममित्रघ्नस्तदा संवरणो नृपः ॥१२॥
jagāma manasā caiva vasiṣṭhamṛṣisattamam |purohitamamitraghnastadā saṃvaraṇo nṛpaḥ ||12||
नक्तंदिनमथैकस्थे स्थिते तस्मिञ्जनाधिपे । अथाजगाम विप्रर्षिस्तदा द्वादशमेऽहनि ॥१३॥
naktaṃdinamathaikasthe sthite tasmiñjanādhipe |athājagāma viprarṣistadā dvādaśame'hani ||13||
स विदित्वैव नृपतिं तपत्या हृतमानसम् । दिव्येन विधिना ज्ञात्वा भावितात्मा महानृषिः ॥१४॥
sa viditvaiva nṛpatiṃ tapatyā hṛtamānasam |divyena vidhinā jñātvā bhāvitātmā mahānṛṣiḥ ||14||
तथा तु नियतात्मानं स तं नृपतिसत्तमम् । आबभाषे स धर्मात्मा तस्यैवार्थचिकीर्षया ॥१५॥
tathā tu niyatātmānaṃ sa taṃ nṛpatisattamam |ābabhāṣe sa dharmātmā tasyaivārthacikīrṣayā ||15||
स तस्य मनुजेन्द्रस्य पश्यतो भगवानृषिः । ऊर्ध्वमाचक्रमे द्रष्टुं भास्करं भास्करद्युतिः ॥१६॥
sa tasya manujendrasya paśyato bhagavānṛṣiḥ |ūrdhvamācakrame draṣṭuṃ bhāskaraṃ bhāskaradyutiḥ ||16||
सहस्रांशुं ततो विप्रः कृताञ्जलिरुपस्थितः । वसिष्ठोऽहमिति प्रीत्या स चात्मानं न्यवेदयत् ॥१७॥
sahasrāṃśuṃ tato vipraḥ kṛtāñjalirupasthitaḥ |vasiṣṭho'hamiti prītyā sa cātmānaṃ nyavedayat ||17||
तमुवाच महातेजा विवस्वान्मुनिसत्तमम् । महर्षे स्वागतं तेऽस्तु कथयस्व यथेच्छसि ॥१८॥1.172.19
tamuvāca mahātejā vivasvānmunisattamam |maharṣe svāgataṃ te'stu kathayasva yathecchasi ||18||1.172.19
ॐ श्री परमात्मने नमः