| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वसिष्ठ उवाच॥
यैषा ते तपती नाम सावित्र्यवरजा सुता । तां त्वां संवरणस्यार्थे वरयामि विभावसो ॥१॥1.172.22
yaiṣā te tapatī nāma sāvitryavarajā sutā . tāṃ tvāṃ saṃvaraṇasyārthe varayāmi vibhāvaso ..1..1.172.22
स हि राजा बृहत्कीर्तिर्धर्मार्थविदुदारधीः । युक्तः संवरणो भर्ता दुहितुस्ते विहङ्गम ॥२॥
sa hi rājā bṛhatkīrtirdharmārthavidudāradhīḥ . yuktaḥ saṃvaraṇo bhartā duhituste vihaṅgama ..2..
गन्धर्व उवाच॥
इत्युक्तः सविता तेन ददानीत्येव निश्चितः । प्रत्यभाषत तं विप्रं प्रतिनन्द्य दिवाकरः ॥३॥
ityuktaḥ savitā tena dadānītyeva niścitaḥ . pratyabhāṣata taṃ vipraṃ pratinandya divākaraḥ ..3..
वरः संवरणो राज्ञां त्वमृषीणां वरो मुने । तपती योषितां श्रेष्ठा किमन्यत्रापवर्जनात् ॥४॥
varaḥ saṃvaraṇo rājñāṃ tvamṛṣīṇāṃ varo mune . tapatī yoṣitāṃ śreṣṭhā kimanyatrāpavarjanāt ..4..
ततः सर्वानवद्याग्नीं तपतीं तपनः स्वयम् । ददौ संवरणस्यार्थे वसिष्ठाय महात्मने ॥५॥ ( प्रतिजग्राह तां कन्यां महर्षिस्तपतीं तदा ॥५॥ )
tataḥ sarvānavadyāgnīṃ tapatīṃ tapanaḥ svayam . dadau saṃvaraṇasyārthe vasiṣṭhāya mahātmane ..5.. ( pratijagrāha tāṃ kanyāṃ maharṣistapatīṃ tadā ..5.. )
वसिष्ठोऽथ विसृष्टश्च पुनरेवाजगाम ह । यत्र विख्यतकीर्तिः स कुरूणामृषभोऽभवत् ॥६॥
vasiṣṭho'tha visṛṣṭaśca punarevājagāma ha . yatra vikhyatakīrtiḥ sa kurūṇāmṛṣabho'bhavat ..6..
स राजा मन्मथाविष्टस्तद्गतेनान्तरात्मना । दृष्ट्वा च देवकन्यां तां तपतीं चारुहासिनीम् ॥७॥ ( वसिष्ठेन सहायान्तीं संहृष्टोऽभ्यधिकं बभौ ॥७॥ )
sa rājā manmathāviṣṭastadgatenāntarātmanā . dṛṣṭvā ca devakanyāṃ tāṃ tapatīṃ cāruhāsinīm ..7.. ( vasiṣṭhena sahāyāntīṃ saṃhṛṣṭo'bhyadhikaṃ babhau ..7.. )
कृच्छ्रे द्वादशरात्रे तु तस्य राज्ञः समापिते । आजगाम विशुद्धात्मा वसिष्ठो भगवानृषिः ॥८॥
kṛcchre dvādaśarātre tu tasya rājñaḥ samāpite . ājagāma viśuddhātmā vasiṣṭho bhagavānṛṣiḥ ..8..
तपसाराध्य वरदं देवं गोपतिमीश्वरम् । लेभे संवरणो भार्यां वसिष्ठस्यैव तेजसा ॥९॥
tapasārādhya varadaṃ devaṃ gopatimīśvaram . lebhe saṃvaraṇo bhāryāṃ vasiṣṭhasyaiva tejasā ..9..
ततस्तस्मिन्गिरिश्रेष्ठे देवगन्धर्वसेविते । जग्राह विधिवत्पाणिं तपत्याः स नरर्षभः ॥१०॥
tatastasmingiriśreṣṭhe devagandharvasevite . jagrāha vidhivatpāṇiṃ tapatyāḥ sa nararṣabhaḥ ..10..
वसिष्ठेनाभ्यनुज्ञातस्तस्मिन्नेव धराधरे । सोऽकामयत राजर्षिर्विहर्तुं सह भार्यया ॥११॥
vasiṣṭhenābhyanujñātastasminneva dharādhare . so'kāmayata rājarṣirvihartuṃ saha bhāryayā ..11..
ततः पुरे च राष्ट्रे च वाहनेषु बलेषु च । आदिदेश महीपालस्तमेव सचिवं तदा ॥१२॥
tataḥ pure ca rāṣṭre ca vāhaneṣu baleṣu ca . ādideśa mahīpālastameva sacivaṃ tadā ..12..
नृपतिं त्वभ्यनुज्ञाय वसिष्ठोऽथापचक्रमे । सोऽपि राजा गिरौ तस्मिन्विजहारामरोपमः ॥१३॥
nṛpatiṃ tvabhyanujñāya vasiṣṭho'thāpacakrame . so'pi rājā girau tasminvijahārāmaropamaḥ ..13..
ततो द्वादश वर्षाणि काननेषु जलेषु च । रेमे तस्मिन्गिरौ राजा तयैव सह भार्यया ॥१४॥
tato dvādaśa varṣāṇi kānaneṣu jaleṣu ca . reme tasmingirau rājā tayaiva saha bhāryayā ..14..
तस्य राज्ञः पुरे तस्मिन्समा द्वादश सर्वशः । न ववर्ष सहस्राक्षो राष्ट्रे चैवास्य सर्वशः ॥१५॥
tasya rājñaḥ pure tasminsamā dvādaśa sarvaśaḥ . na vavarṣa sahasrākṣo rāṣṭre caivāsya sarvaśaḥ ..15..
तत्क्षुधार्तैर्निरानन्दैः शवभूतैस्तदा नरैः । अभवत्प्रेतराजस्य पुरं प्रेतैरिवावृतम् ॥१६॥
tatkṣudhārtairnirānandaiḥ śavabhūtaistadā naraiḥ . abhavatpretarājasya puraṃ pretairivāvṛtam ..16..
ततस्तत्तादृशं दृष्ट्वा स एव भगवानृषिः । अभ्यपद्यत धर्मात्मा वसिष्ठो राजसत्तमम् ॥१७॥
tatastattādṛśaṃ dṛṣṭvā sa eva bhagavānṛṣiḥ . abhyapadyata dharmātmā vasiṣṭho rājasattamam ..17..
तं च पार्थिवशार्दूलमानयामास तत्पुरम् । तपत्या सहितं राजन्नुषितं द्वादशीः समाः ॥१८॥
taṃ ca pārthivaśārdūlamānayāmāsa tatpuram . tapatyā sahitaṃ rājannuṣitaṃ dvādaśīḥ samāḥ ..18..
ततः प्रवृष्टस्तत्रासीद्यथापूर्वं सुरारिहा । तस्मिन्नृपतिशार्दूले प्रविष्टे नगरं पुनः ॥१९॥
tataḥ pravṛṣṭastatrāsīdyathāpūrvaṃ surārihā . tasminnṛpatiśārdūle praviṣṭe nagaraṃ punaḥ ..19..
ततः सराष्ट्रं मुमुदे तत्पुरं परया मुदा । तेन पार्थिवमुख्येन भावितं भावितात्मना ॥२०॥
tataḥ sarāṣṭraṃ mumude tatpuraṃ parayā mudā . tena pārthivamukhyena bhāvitaṃ bhāvitātmanā ..20..
ततो द्वादश वर्षाणि पुनरीजे नराधिपः । पत्न्या तपत्या सहितो यथा शक्रो मरुत्पतिः ॥२१॥
tato dvādaśa varṣāṇi punarīje narādhipaḥ . patnyā tapatyā sahito yathā śakro marutpatiḥ ..21..
एवमासीन्महाभागा तपती नाम पौर्विकी । तव वैवस्वती पार्थ तापत्यस्त्वं यया मतः ॥२२॥
evamāsīnmahābhāgā tapatī nāma paurvikī . tava vaivasvatī pārtha tāpatyastvaṃ yayā mataḥ ..22..
तस्यां सञ्जनयामास कुरुं संवरणो नृपः । तपत्यां तपतां श्रेष्ठ तापत्यस्त्वं ततोऽर्जुन ॥२३॥1.172.50
tasyāṃ sañjanayāmāsa kuruṃ saṃvaraṇo nṛpaḥ . tapatyāṃ tapatāṃ śreṣṭha tāpatyastvaṃ tato'rjuna ..23..1.172.50

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In