Mahabharatam

Adi Parva

Adhyaya - 163

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वसिष्ठ उवाच॥
यैषा ते तपती नाम सावित्र्यवरजा सुता । तां त्वां संवरणस्यार्थे वरयामि विभावसो ॥१॥1.172.22
yaiṣā te tapatī nāma sāvitryavarajā sutā |tāṃ tvāṃ saṃvaraṇasyārthe varayāmi vibhāvaso ||1||1.172.22

Adhyaya : 5605

Shloka :   1

स हि राजा बृहत्कीर्तिर्धर्मार्थविदुदारधीः । युक्तः संवरणो भर्ता दुहितुस्ते विहङ्गम ॥२॥
sa hi rājā bṛhatkīrtirdharmārthavidudāradhīḥ |yuktaḥ saṃvaraṇo bhartā duhituste vihaṅgama ||2||

Adhyaya : 5606

Shloka :   2

गन्धर्व उवाच॥
इत्युक्तः सविता तेन ददानीत्येव निश्चितः । प्रत्यभाषत तं विप्रं प्रतिनन्द्य दिवाकरः ॥३॥
ityuktaḥ savitā tena dadānītyeva niścitaḥ |pratyabhāṣata taṃ vipraṃ pratinandya divākaraḥ ||3||

Adhyaya : 5607

Shloka :   3

वरः संवरणो राज्ञां त्वमृषीणां वरो मुने । तपती योषितां श्रेष्ठा किमन्यत्रापवर्जनात् ॥४॥
varaḥ saṃvaraṇo rājñāṃ tvamṛṣīṇāṃ varo mune |tapatī yoṣitāṃ śreṣṭhā kimanyatrāpavarjanāt ||4||

Adhyaya : 5608

Shloka :   4

ततः सर्वानवद्याग्नीं तपतीं तपनः स्वयम् । ददौ संवरणस्यार्थे वसिष्ठाय महात्मने ॥५॥ ( प्रतिजग्राह तां कन्यां महर्षिस्तपतीं तदा ॥५॥ )
tataḥ sarvānavadyāgnīṃ tapatīṃ tapanaḥ svayam |dadau saṃvaraṇasyārthe vasiṣṭhāya mahātmane ||5|| ( pratijagrāha tāṃ kanyāṃ maharṣistapatīṃ tadā ||5|| )

Adhyaya : 5609

Shloka :   5

वसिष्ठोऽथ विसृष्टश्च पुनरेवाजगाम ह । यत्र विख्यतकीर्तिः स कुरूणामृषभोऽभवत् ॥६॥
vasiṣṭho'tha visṛṣṭaśca punarevājagāma ha |yatra vikhyatakīrtiḥ sa kurūṇāmṛṣabho'bhavat ||6||

Adhyaya : 5610

Shloka :   6

स राजा मन्मथाविष्टस्तद्गतेनान्तरात्मना । दृष्ट्वा च देवकन्यां तां तपतीं चारुहासिनीम् ॥७॥ ( वसिष्ठेन सहायान्तीं संहृष्टोऽभ्यधिकं बभौ ॥७॥ )
sa rājā manmathāviṣṭastadgatenāntarātmanā |dṛṣṭvā ca devakanyāṃ tāṃ tapatīṃ cāruhāsinīm ||7|| ( vasiṣṭhena sahāyāntīṃ saṃhṛṣṭo'bhyadhikaṃ babhau ||7|| )

Adhyaya : 5611

Shloka :   7

कृच्छ्रे द्वादशरात्रे तु तस्य राज्ञः समापिते । आजगाम विशुद्धात्मा वसिष्ठो भगवानृषिः ॥८॥
kṛcchre dvādaśarātre tu tasya rājñaḥ samāpite |ājagāma viśuddhātmā vasiṣṭho bhagavānṛṣiḥ ||8||

Adhyaya : 5612

Shloka :   8

तपसाराध्य वरदं देवं गोपतिमीश्वरम् । लेभे संवरणो भार्यां वसिष्ठस्यैव तेजसा ॥९॥
tapasārādhya varadaṃ devaṃ gopatimīśvaram |lebhe saṃvaraṇo bhāryāṃ vasiṣṭhasyaiva tejasā ||9||

Adhyaya : 5613

Shloka :   9

ततस्तस्मिन्गिरिश्रेष्ठे देवगन्धर्वसेविते । जग्राह विधिवत्पाणिं तपत्याः स नरर्षभः ॥१०॥
tatastasmingiriśreṣṭhe devagandharvasevite |jagrāha vidhivatpāṇiṃ tapatyāḥ sa nararṣabhaḥ ||10||

Adhyaya : 5614

Shloka :   10

वसिष्ठेनाभ्यनुज्ञातस्तस्मिन्नेव धराधरे । सोऽकामयत राजर्षिर्विहर्तुं सह भार्यया ॥११॥
vasiṣṭhenābhyanujñātastasminneva dharādhare |so'kāmayata rājarṣirvihartuṃ saha bhāryayā ||11||

Adhyaya : 5615

Shloka :   11

ततः पुरे च राष्ट्रे च वाहनेषु बलेषु च । आदिदेश महीपालस्तमेव सचिवं तदा ॥१२॥
tataḥ pure ca rāṣṭre ca vāhaneṣu baleṣu ca |ādideśa mahīpālastameva sacivaṃ tadā ||12||

Adhyaya : 5616

Shloka :   12

नृपतिं त्वभ्यनुज्ञाय वसिष्ठोऽथापचक्रमे । सोऽपि राजा गिरौ तस्मिन्विजहारामरोपमः ॥१३॥
nṛpatiṃ tvabhyanujñāya vasiṣṭho'thāpacakrame |so'pi rājā girau tasminvijahārāmaropamaḥ ||13||

Adhyaya : 5617

Shloka :   13

ततो द्वादश वर्षाणि काननेषु जलेषु च । रेमे तस्मिन्गिरौ राजा तयैव सह भार्यया ॥१४॥
tato dvādaśa varṣāṇi kānaneṣu jaleṣu ca |reme tasmingirau rājā tayaiva saha bhāryayā ||14||

Adhyaya : 5618

Shloka :   14

तस्य राज्ञः पुरे तस्मिन्समा द्वादश सर्वशः । न ववर्ष सहस्राक्षो राष्ट्रे चैवास्य सर्वशः ॥१५॥
tasya rājñaḥ pure tasminsamā dvādaśa sarvaśaḥ |na vavarṣa sahasrākṣo rāṣṭre caivāsya sarvaśaḥ ||15||

Adhyaya : 5619

Shloka :   15

तत्क्षुधार्तैर्निरानन्दैः शवभूतैस्तदा नरैः । अभवत्प्रेतराजस्य पुरं प्रेतैरिवावृतम् ॥१६॥
tatkṣudhārtairnirānandaiḥ śavabhūtaistadā naraiḥ |abhavatpretarājasya puraṃ pretairivāvṛtam ||16||

Adhyaya : 5620

Shloka :   16

ततस्तत्तादृशं दृष्ट्वा स एव भगवानृषिः । अभ्यपद्यत धर्मात्मा वसिष्ठो राजसत्तमम् ॥१७॥
tatastattādṛśaṃ dṛṣṭvā sa eva bhagavānṛṣiḥ |abhyapadyata dharmātmā vasiṣṭho rājasattamam ||17||

Adhyaya : 5621

Shloka :   17

तं च पार्थिवशार्दूलमानयामास तत्पुरम् । तपत्या सहितं राजन्नुषितं द्वादशीः समाः ॥१८॥
taṃ ca pārthivaśārdūlamānayāmāsa tatpuram |tapatyā sahitaṃ rājannuṣitaṃ dvādaśīḥ samāḥ ||18||

Adhyaya : 5622

Shloka :   18

ततः प्रवृष्टस्तत्रासीद्यथापूर्वं सुरारिहा । तस्मिन्नृपतिशार्दूले प्रविष्टे नगरं पुनः ॥१९॥
tataḥ pravṛṣṭastatrāsīdyathāpūrvaṃ surārihā |tasminnṛpatiśārdūle praviṣṭe nagaraṃ punaḥ ||19||

Adhyaya : 5623

Shloka :   19

ततः सराष्ट्रं मुमुदे तत्पुरं परया मुदा । तेन पार्थिवमुख्येन भावितं भावितात्मना ॥२०॥
tataḥ sarāṣṭraṃ mumude tatpuraṃ parayā mudā |tena pārthivamukhyena bhāvitaṃ bhāvitātmanā ||20||

Adhyaya : 5624

Shloka :   20

ततो द्वादश वर्षाणि पुनरीजे नराधिपः । पत्न्या तपत्या सहितो यथा शक्रो मरुत्पतिः ॥२१॥
tato dvādaśa varṣāṇi punarīje narādhipaḥ |patnyā tapatyā sahito yathā śakro marutpatiḥ ||21||

Adhyaya : 5625

Shloka :   21

एवमासीन्महाभागा तपती नाम पौर्विकी । तव वैवस्वती पार्थ तापत्यस्त्वं यया मतः ॥२२॥
evamāsīnmahābhāgā tapatī nāma paurvikī |tava vaivasvatī pārtha tāpatyastvaṃ yayā mataḥ ||22||

Adhyaya : 5626

Shloka :   22

तस्यां सञ्जनयामास कुरुं संवरणो नृपः । तपत्यां तपतां श्रेष्ठ तापत्यस्त्वं ततोऽर्जुन ॥२३॥1.172.50
tasyāṃ sañjanayāmāsa kuruṃ saṃvaraṇo nṛpaḥ |tapatyāṃ tapatāṃ śreṣṭha tāpatyastvaṃ tato'rjuna ||23||1.172.50

Adhyaya : 5627

Shloka :   23

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In