| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
स गन्धर्ववचः श्रुत्वा तत्तदा भरतर्षभ । अर्जुनः परया प्रीत्या पूर्णचन्द्र इवाबभौ ॥१॥
sa gandharvavacaḥ śrutvā tattadā bharatarṣabha . arjunaḥ parayā prītyā pūrṇacandra ivābabhau ..1..
उवाच च महेष्वासो गन्धर्वं कुरुसत्तमः । जातकौतूहलोऽतीव वसिष्ठस्य तपोबलात् ॥२॥
uvāca ca maheṣvāso gandharvaṃ kurusattamaḥ . jātakautūhalo'tīva vasiṣṭhasya tapobalāt ..2..
वसिष्ठ इति यस्यैतदृषेर्नाम त्वयेरितम् । एतदिच्छाम्यहं श्रोतुं यथावत्तद्वदस्व मे ॥३॥
vasiṣṭha iti yasyaitadṛṣernāma tvayeritam . etadicchāmyahaṃ śrotuṃ yathāvattadvadasva me ..3..
य एष गन्धर्वपते पूर्वेषां नः पुरोहितः । आसीदेतन्ममाचक्ष्व क एष भगवानृषिः ॥४॥
ya eṣa gandharvapate pūrveṣāṃ naḥ purohitaḥ . āsīdetanmamācakṣva ka eṣa bhagavānṛṣiḥ ..4..
गन्धर्व उवाच॥
तपसा निर्जितौ शश्वदजेयावमरैरपि । कामक्रोधावुभौ यस्य चरणौ संववाहतुः ॥५॥
tapasā nirjitau śaśvadajeyāvamarairapi . kāmakrodhāvubhau yasya caraṇau saṃvavāhatuḥ ..5..
यस्तु नोच्छेदनं चक्रे कुशिकानामुदारधीः । विश्वामित्रापराधेन धारयन्मन्युमुत्तमम् ॥६॥
yastu nocchedanaṃ cakre kuśikānāmudāradhīḥ . viśvāmitrāparādhena dhārayanmanyumuttamam ..6..
पुत्रव्यसनसन्तप्तः शक्तिमानपि यः प्रभुः । विश्वामित्रविनाशाय न मेने कर्म दारुणम् ॥७॥
putravyasanasantaptaḥ śaktimānapi yaḥ prabhuḥ . viśvāmitravināśāya na mene karma dāruṇam ..7..
मृतांश्च पुनराहर्तुं यः स पुत्रान्यमक्षयात् । कृतान्तं नातिचक्राम वेलामिव महोदधिः ॥८॥
mṛtāṃśca punarāhartuṃ yaḥ sa putrānyamakṣayāt . kṛtāntaṃ nāticakrāma velāmiva mahodadhiḥ ..8..
यं प्राप्य विजितात्मानं महात्मानं नराधिपाः । इक्ष्वाकवो महीपाला लेभिरे पृथिवीमिमाम् ॥९॥
yaṃ prāpya vijitātmānaṃ mahātmānaṃ narādhipāḥ . ikṣvākavo mahīpālā lebhire pṛthivīmimām ..9..
पुरोहितवरं प्राप्य वसिष्ठमृषिसत्तमम् । ईजिरे क्रतुभिश्चापि नृपास्ते कुरुनन्दन ॥१०॥
purohitavaraṃ prāpya vasiṣṭhamṛṣisattamam . ījire kratubhiścāpi nṛpāste kurunandana ..10..
स हि तान्याजयामास सर्वान्नृपतिसत्तमान् । ब्रह्मर्षिः पाण्डवश्रेष्ठ बृहस्पतिरिवामरान् ॥११॥
sa hi tānyājayāmāsa sarvānnṛpatisattamān . brahmarṣiḥ pāṇḍavaśreṣṭha bṛhaspatirivāmarān ..11..
तस्माद्धर्मप्रधानात्मा वेदधर्मविदीप्सितः । ब्राह्मणो गुणवान्कश्चित्पुरोधाः प्रविमृश्यताम् ॥१२॥
tasmāddharmapradhānātmā vedadharmavidīpsitaḥ . brāhmaṇo guṇavānkaścitpurodhāḥ pravimṛśyatām ..12..
क्षत्रियेण हि जातेन पृथिवीं जेतुमिच्छता । पूर्वं पुरोहितः कार्यः पार्थ राज्याभिवृद्धये ॥१३॥
kṣatriyeṇa hi jātena pṛthivīṃ jetumicchatā . pūrvaṃ purohitaḥ kāryaḥ pārtha rājyābhivṛddhaye ..13..
महीं जिगीषता राज्ञा ब्रह्म कार्यं पुरःसरम् । तस्मात्पुरोहितः कश्चिद्गुणवानस्तु वो द्विजः ॥१४॥1.173.15
mahīṃ jigīṣatā rājñā brahma kāryaṃ puraḥsaram . tasmātpurohitaḥ kaścidguṇavānastu vo dvijaḥ ..14..1.173.15

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In