वैशम्पायन उवाच॥
स गन्धर्ववचः श्रुत्वा तत्तदा भरतर्षभ । अर्जुनः परया प्रीत्या पूर्णचन्द्र इवाबभौ ॥१॥
sa gandharvavacaḥ śrutvā tattadā bharatarṣabha |arjunaḥ parayā prītyā pūrṇacandra ivābabhau ||1||
उवाच च महेष्वासो गन्धर्वं कुरुसत्तमः । जातकौतूहलोऽतीव वसिष्ठस्य तपोबलात् ॥२॥
uvāca ca maheṣvāso gandharvaṃ kurusattamaḥ |jātakautūhalo'tīva vasiṣṭhasya tapobalāt ||2||
वसिष्ठ इति यस्यैतदृषेर्नाम त्वयेरितम् । एतदिच्छाम्यहं श्रोतुं यथावत्तद्वदस्व मे ॥३॥
vasiṣṭha iti yasyaitadṛṣernāma tvayeritam |etadicchāmyahaṃ śrotuṃ yathāvattadvadasva me ||3||
य एष गन्धर्वपते पूर्वेषां नः पुरोहितः । आसीदेतन्ममाचक्ष्व क एष भगवानृषिः ॥४॥
ya eṣa gandharvapate pūrveṣāṃ naḥ purohitaḥ |āsīdetanmamācakṣva ka eṣa bhagavānṛṣiḥ ||4||
गन्धर्व उवाच॥
तपसा निर्जितौ शश्वदजेयावमरैरपि । कामक्रोधावुभौ यस्य चरणौ संववाहतुः ॥५॥
tapasā nirjitau śaśvadajeyāvamarairapi |kāmakrodhāvubhau yasya caraṇau saṃvavāhatuḥ ||5||
यस्तु नोच्छेदनं चक्रे कुशिकानामुदारधीः । विश्वामित्रापराधेन धारयन्मन्युमुत्तमम् ॥६॥
yastu nocchedanaṃ cakre kuśikānāmudāradhīḥ |viśvāmitrāparādhena dhārayanmanyumuttamam ||6||
पुत्रव्यसनसन्तप्तः शक्तिमानपि यः प्रभुः । विश्वामित्रविनाशाय न मेने कर्म दारुणम् ॥७॥
putravyasanasantaptaḥ śaktimānapi yaḥ prabhuḥ |viśvāmitravināśāya na mene karma dāruṇam ||7||
मृतांश्च पुनराहर्तुं यः स पुत्रान्यमक्षयात् । कृतान्तं नातिचक्राम वेलामिव महोदधिः ॥८॥
mṛtāṃśca punarāhartuṃ yaḥ sa putrānyamakṣayāt |kṛtāntaṃ nāticakrāma velāmiva mahodadhiḥ ||8||
यं प्राप्य विजितात्मानं महात्मानं नराधिपाः । इक्ष्वाकवो महीपाला लेभिरे पृथिवीमिमाम् ॥९॥
yaṃ prāpya vijitātmānaṃ mahātmānaṃ narādhipāḥ |ikṣvākavo mahīpālā lebhire pṛthivīmimām ||9||
पुरोहितवरं प्राप्य वसिष्ठमृषिसत्तमम् । ईजिरे क्रतुभिश्चापि नृपास्ते कुरुनन्दन ॥१०॥
purohitavaraṃ prāpya vasiṣṭhamṛṣisattamam |ījire kratubhiścāpi nṛpāste kurunandana ||10||
स हि तान्याजयामास सर्वान्नृपतिसत्तमान् । ब्रह्मर्षिः पाण्डवश्रेष्ठ बृहस्पतिरिवामरान् ॥११॥
sa hi tānyājayāmāsa sarvānnṛpatisattamān |brahmarṣiḥ pāṇḍavaśreṣṭha bṛhaspatirivāmarān ||11||
तस्माद्धर्मप्रधानात्मा वेदधर्मविदीप्सितः । ब्राह्मणो गुणवान्कश्चित्पुरोधाः प्रविमृश्यताम् ॥१२॥
tasmāddharmapradhānātmā vedadharmavidīpsitaḥ |brāhmaṇo guṇavānkaścitpurodhāḥ pravimṛśyatām ||12||
क्षत्रियेण हि जातेन पृथिवीं जेतुमिच्छता । पूर्वं पुरोहितः कार्यः पार्थ राज्याभिवृद्धये ॥१३॥
kṣatriyeṇa hi jātena pṛthivīṃ jetumicchatā |pūrvaṃ purohitaḥ kāryaḥ pārtha rājyābhivṛddhaye ||13||
महीं जिगीषता राज्ञा ब्रह्म कार्यं पुरःसरम् । तस्मात्पुरोहितः कश्चिद्गुणवानस्तु वो द्विजः ॥१४॥1.173.15
mahīṃ jigīṣatā rājñā brahma kāryaṃ puraḥsaram |tasmātpurohitaḥ kaścidguṇavānastu vo dvijaḥ ||14||1.173.15
ॐ श्री परमात्मने नमः