Mahabharatam

Adi Parva

Adhyaya - 165

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
अर्जुन उवाच॥
किंनिमित्तमभूद्वैरं विश्वामित्रवसिष्ठयोः । वसतोराश्रमे पुण्ये शंस नः सर्वमेव तत् ॥१॥
kiṃnimittamabhūdvairaṃ viśvāmitravasiṣṭhayoḥ |vasatorāśrame puṇye śaṃsa naḥ sarvameva tat ||1||

Adhyaya : 5644

Shloka :   1

गन्धर्व उवाच॥
इदं वासिष्ठमाख्यानं पुराणं परिचक्षते । पार्थ सर्वेषु लोकेषु यथावत्तन्निबोध मे ॥२॥
idaṃ vāsiṣṭhamākhyānaṃ purāṇaṃ paricakṣate |pārtha sarveṣu lokeṣu yathāvattannibodha me ||2||

Adhyaya : 5645

Shloka :   2

कन्यकुब्जे महानासीत्पार्थिवो भरतर्षभ । गाधीति विश्रुतो लोके सत्यधर्मपरायणः ॥३॥
kanyakubje mahānāsītpārthivo bharatarṣabha |gādhīti viśruto loke satyadharmaparāyaṇaḥ ||3||

Adhyaya : 5646

Shloka :   3

तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः । विश्वामित्र इति ख्यातो बभूव रिपुमर्दनः ॥४॥
tasya dharmātmanaḥ putraḥ samṛddhabalavāhanaḥ |viśvāmitra iti khyāto babhūva ripumardanaḥ ||4||

Adhyaya : 5647

Shloka :   4

स चचार सहामात्यो मृगयां गहने वने । मृगान्विध्यन्वराहांश्च रम्येषु मरुधन्वसु ॥५॥
sa cacāra sahāmātyo mṛgayāṃ gahane vane |mṛgānvidhyanvarāhāṃśca ramyeṣu marudhanvasu ||5||

Adhyaya : 5648

Shloka :   5

व्यायामकर्शितः सोऽथ मृगलिप्सुः पिपासितः । आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं प्रति ॥६॥
vyāyāmakarśitaḥ so'tha mṛgalipsuḥ pipāsitaḥ |ājagāma naraśreṣṭha vasiṣṭhasyāśramaṃ prati ||6||

Adhyaya : 5649

Shloka :   6

तमागतमभिप्रेक्ष्य वसिष्ठः श्रेष्ठभागृषिः । विश्वामित्रं नरश्रेष्ठं प्रतिजग्राह पूजया ॥७॥
tamāgatamabhiprekṣya vasiṣṭhaḥ śreṣṭhabhāgṛṣiḥ |viśvāmitraṃ naraśreṣṭhaṃ pratijagrāha pūjayā ||7||

Adhyaya : 5650

Shloka :   7

पाद्यार्घ्याचमनीयेन स्वागतेन च भारत । तथैव प्रतिजग्राह वन्येन हविषा तथा ॥८॥
pādyārghyācamanīyena svāgatena ca bhārata |tathaiva pratijagrāha vanyena haviṣā tathā ||8||

Adhyaya : 5651

Shloka :   8

तस्याथ कामधुग्धेनुर्वसिष्ठस्य महात्मनः । उक्ता कामान्प्रयच्छेति सा कामान्दुदुहे ततः ॥९॥
tasyātha kāmadhugdhenurvasiṣṭhasya mahātmanaḥ |uktā kāmānprayaccheti sā kāmānduduhe tataḥ ||9||

Adhyaya : 5652

Shloka :   9

ग्राम्यारण्या ओषधीश्च दुदुहे पय एव च । षड्रसं चामृतरसं रसायनमनुत्तमम् ॥१०॥
grāmyāraṇyā oṣadhīśca duduhe paya eva ca |ṣaḍrasaṃ cāmṛtarasaṃ rasāyanamanuttamam ||10||

Adhyaya : 5653

Shloka :   10

भोजनीयानि पेयानि भक्ष्याणि विविधानि च । लेह्यान्यमृतकल्पानि चोष्याणि च तथार्जुन ॥११॥
bhojanīyāni peyāni bhakṣyāṇi vividhāni ca |lehyānyamṛtakalpāni coṣyāṇi ca tathārjuna ||11||

Adhyaya : 5654

Shloka :   11

तैः कामैः सर्वसम्पूर्णैः पूजितः स महीपतिः । सामात्यः सबलश्चैव तुतोष स भृशं नृपः ॥१२॥
taiḥ kāmaiḥ sarvasampūrṇaiḥ pūjitaḥ sa mahīpatiḥ |sāmātyaḥ sabalaścaiva tutoṣa sa bhṛśaṃ nṛpaḥ ||12||

Adhyaya : 5655

Shloka :   12

षडायतां सुपार्श्वोरुं त्रिपृथुं पञ्च संवृताम् । मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम् ॥१३॥
ṣaḍāyatāṃ supārśvoruṃ tripṛthuṃ pañca saṃvṛtām |maṇḍūkanetrāṃ svākārāṃ pīnodhasamaninditām ||13||

Adhyaya : 5656

Shloka :   13

सुवालधिं शङ्कुकर्णां चारुशृङ्गां मनोरमाम् । पुष्टायतशिरोग्रीवां विस्मितः सोऽभिवीक्ष्य ताम् ॥१४॥
suvāladhiṃ śaṅkukarṇāṃ cāruśṛṅgāṃ manoramām |puṣṭāyataśirogrīvāṃ vismitaḥ so'bhivīkṣya tām ||14||

Adhyaya : 5657

Shloka :   14

अभिनन्दति तां नन्दीं वसिष्ठस्य पयस्विनीम् । अब्रवीच्च भृशं तुष्टो विश्वामित्रो मुनिं तदा ॥१५॥
abhinandati tāṃ nandīṃ vasiṣṭhasya payasvinīm |abravīcca bhṛśaṃ tuṣṭo viśvāmitro muniṃ tadā ||15||

Adhyaya : 5658

Shloka :   15

अर्बुदेन गवां ब्रह्मन्मम राज्येन वा पुनः । नन्दिनीं सम्प्रयच्छस्व भुङ्क्ष्व राज्यं महामुने ॥१६॥
arbudena gavāṃ brahmanmama rājyena vā punaḥ |nandinīṃ samprayacchasva bhuṅkṣva rājyaṃ mahāmune ||16||

Adhyaya : 5659

Shloka :   16

वसिष्ठ उवाच॥
देवतातिथिपित्रर्थमाज्यार्थं च पयस्विनी । अदेया नन्दिनीयं मे राज्येनापि तवानघ ॥१७॥
devatātithipitrarthamājyārthaṃ ca payasvinī |adeyā nandinīyaṃ me rājyenāpi tavānagha ||17||

Adhyaya : 5660

Shloka :   17

विश्वामित्र उवाच॥
क्षत्रियोऽहं भवान्विप्रस्तपःस्वाध्यायसाधनः । ब्राह्मणेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु ॥१८॥
kṣatriyo'haṃ bhavānviprastapaḥsvādhyāyasādhanaḥ |brāhmaṇeṣu kuto vīryaṃ praśānteṣu dhṛtātmasu ||18||

Adhyaya : 5661

Shloka :   18

अर्बुदेन गवां यस्त्वं न ददासि ममेप्सिताम् । स्वधर्मं न प्रहास्यामि नयिष्ये ते बलेन गाम् ॥१९॥
arbudena gavāṃ yastvaṃ na dadāsi mamepsitām |svadharmaṃ na prahāsyāmi nayiṣye te balena gām ||19||

Adhyaya : 5662

Shloka :   19

वसिष्ठ उवाच॥
बलस्थश्चासि राजा च बाहुवीर्यश्च क्षत्रियः । यथेच्छसि तथा क्षिप्रं कुरु त्वं मा विचारय ॥२०॥
balasthaścāsi rājā ca bāhuvīryaśca kṣatriyaḥ |yathecchasi tathā kṣipraṃ kuru tvaṃ mā vicāraya ||20||

Adhyaya : 5663

Shloka :   20

गन्धर्व उवाच॥
एवमुक्तस्तदा पार्थ विश्वामित्रो बलादिव । हंसचन्द्रप्रतीकाशां नन्दिनीं तां जहार गाम् ॥२१॥
evamuktastadā pārtha viśvāmitro balādiva |haṃsacandrapratīkāśāṃ nandinīṃ tāṃ jahāra gām ||21||

Adhyaya : 5664

Shloka :   21

कशादण्डप्रतिहता काल्यमाना ततस्ततः । हम्भायमाना कल्याणी वसिष्ठस्याथ नन्दिनी ॥२२॥
kaśādaṇḍapratihatā kālyamānā tatastataḥ |hambhāyamānā kalyāṇī vasiṣṭhasyātha nandinī ||22||

Adhyaya : 5665

Shloka :   22

आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी । भृशं च ताड्यमानापि न जगामाश्रमात्ततः ॥२३॥
āgamyābhimukhī pārtha tasthau bhagavadunmukhī |bhṛśaṃ ca tāḍyamānāpi na jagāmāśramāttataḥ ||23||

Adhyaya : 5666

Shloka :   23

वसिष्ठ उवाच॥
शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः । बलाद्ध्रियसि मे नन्दि क्षमावान्ब्राह्मणो ह्यहम् ॥२४॥
śṛṇomi te ravaṃ bhadre vinadantyāḥ punaḥ punaḥ |balāddhriyasi me nandi kṣamāvānbrāhmaṇo hyaham ||24||

Adhyaya : 5667

Shloka :   24

गन्धर्व उवाच॥
सा तु तेषां बलान्नन्दी बलानां भरतर्षभ । विश्वामित्रभयोद्विग्ना वसिष्ठं समुपागमत् ॥२५॥
sā tu teṣāṃ balānnandī balānāṃ bharatarṣabha |viśvāmitrabhayodvignā vasiṣṭhaṃ samupāgamat ||25||

Adhyaya : 5668

Shloka :   25

गौरुवाच॥
पाषाणदण्डाभिहतां क्रन्दन्तीं मामनाथवत् । विश्वामित्रबलैर्घोरैर्भगवन्किमुपेक्षसे ॥२६॥
pāṣāṇadaṇḍābhihatāṃ krandantīṃ māmanāthavat |viśvāmitrabalairghorairbhagavankimupekṣase ||26||

Adhyaya : 5669

Shloka :   26

गन्धर्व उवाच॥
एवं तस्यां तदा पर्थ धर्षितायां महामुनिः । न चुक्षुभे न धैर्याच्च विचचाल धृतव्रतः ॥२७॥
evaṃ tasyāṃ tadā partha dharṣitāyāṃ mahāmuniḥ |na cukṣubhe na dhairyācca vicacāla dhṛtavrataḥ ||27||

Adhyaya : 5670

Shloka :   27

वसिष्ठ उवाच॥
क्षत्रियाणां बलं तेजो ब्राह्मणानां क्षमा बलम् । क्षमा मां भजते तस्माद्गम्यतां यदि रोचते ॥२८॥
kṣatriyāṇāṃ balaṃ tejo brāhmaṇānāṃ kṣamā balam |kṣamā māṃ bhajate tasmādgamyatāṃ yadi rocate ||28||

Adhyaya : 5671

Shloka :   28

गौरुवाच॥
किं नु त्यक्तास्मि भगवन्यदेवं मां प्रभाषसे । अत्यक्ताहं त्वया ब्रह्मन्न शक्या नयितुं बलात् ॥२९॥
kiṃ nu tyaktāsmi bhagavanyadevaṃ māṃ prabhāṣase |atyaktāhaṃ tvayā brahmanna śakyā nayituṃ balāt ||29||

Adhyaya : 5672

Shloka :   29

वसिष्ठ उवाच॥
न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते । दृढेन दाम्ना बद्ध्वैष वत्सस्ते ह्रियते बलात् ॥३०॥
na tvāṃ tyajāmi kalyāṇi sthīyatāṃ yadi śakyate |dṛḍhena dāmnā baddhvaiṣa vatsaste hriyate balāt ||30||

Adhyaya : 5673

Shloka :   30

गन्धर्व उवाच॥
स्थीयतामिति तच्छ्रुत्वा वसिष्ठस्य पयस्विनी । ऊर्ध्वाञ्चितशिरोग्रीवा प्रबभौ घोरदर्शना ॥३१॥
sthīyatāmiti tacchrutvā vasiṣṭhasya payasvinī |ūrdhvāñcitaśirogrīvā prababhau ghoradarśanā ||31||

Adhyaya : 5674

Shloka :   31

क्रोधरक्तेक्षणा सा गौर्हम्भारवघनस्वना । विश्वामित्रस्य तत्सैन्यं व्यद्रावयत सर्वशः ॥३२॥
krodharaktekṣaṇā sā gaurhambhāravaghanasvanā |viśvāmitrasya tatsainyaṃ vyadrāvayata sarvaśaḥ ||32||

Adhyaya : 5675

Shloka :   32

कशाग्रदण्डाभिहता काल्यमाना ततस्ततः । क्रोधदीप्तेक्षणा क्रोधं भूय एव समादधे ॥३३॥
kaśāgradaṇḍābhihatā kālyamānā tatastataḥ |krodhadīptekṣaṇā krodhaṃ bhūya eva samādadhe ||33||

Adhyaya : 5676

Shloka :   33

आदित्य इव मध्याह्ने क्रोधदीप्तवपुर्बभौ । अङ्गारवर्षं मुञ्चन्ती मुहुर्वालधितो महत् ॥३४॥
āditya iva madhyāhne krodhadīptavapurbabhau |aṅgāravarṣaṃ muñcantī muhurvāladhito mahat ||34||

Adhyaya : 5677

Shloka :   34

असृजत्पह्लवान्पुच्छाच्छकृतः शबराञ्शकान् । मूत्रतश्चासृजच्चापि यवनान्क्रोधमूर्च्छिता ॥३५॥
asṛjatpahlavānpucchācchakṛtaḥ śabarāñśakān |mūtrataścāsṛjaccāpi yavanānkrodhamūrcchitā ||35||

Adhyaya : 5678

Shloka :   35

पुण्ड्रान्किरातान्द्रमिडान्सिंहलान्बर्बरांस्तथा । तथैव दरदान्म्लेच्छान्फेनतः सा ससर्ज ह ॥३६॥
puṇḍrānkirātāndramiḍānsiṃhalānbarbarāṃstathā |tathaiva daradānmlecchānphenataḥ sā sasarja ha ||36||

Adhyaya : 5679

Shloka :   36

तैर्विसृष्टैर्महत्सैन्यं नानाम्लेच्छगणैस्तदा । नानावरणसञ्छन्नैर्नानायुधधरैस्तथा ॥३७॥ ( अवाकीर्यत संरब्धैर्विश्वामित्रस्य पश्यतः ॥३७॥ )
tairvisṛṣṭairmahatsainyaṃ nānāmlecchagaṇaistadā |nānāvaraṇasañchannairnānāyudhadharaistathā ||37|| ( avākīryata saṃrabdhairviśvāmitrasya paśyataḥ ||37|| )

Adhyaya : 5680

Shloka :   37

एकैकश्च तदा योधः पञ्चभिः सप्तभिर्वृतः । अस्त्रवर्षेण महता काल्यमानं बलं ततः ॥३८॥ ( प्रभग्नं सर्वतस्त्रस्तं विश्वामित्रस्य पश्यतः ॥३८॥ )
ekaikaśca tadā yodhaḥ pañcabhiḥ saptabhirvṛtaḥ |astravarṣeṇa mahatā kālyamānaṃ balaṃ tataḥ ||38|| ( prabhagnaṃ sarvatastrastaṃ viśvāmitrasya paśyataḥ ||38|| )

Adhyaya : 5681

Shloka :   38

न च प्राणैर्वियुज्यन्त केचित्ते सैनिकास्तदा । विश्वामित्रस्य सङ्क्रुद्धैर्वासिष्ठैर्भरतर्षभ ॥३९॥
na ca prāṇairviyujyanta kecitte sainikāstadā |viśvāmitrasya saṅkruddhairvāsiṣṭhairbharatarṣabha ||39||

Adhyaya : 5682

Shloka :   39

विश्वामित्रस्य सैन्यं तु काल्यमानं त्रियोजनम् । क्रोशमानं भयोद्विग्नं त्रातारं नाध्यगच्छत ॥४०॥
viśvāmitrasya sainyaṃ tu kālyamānaṃ triyojanam |krośamānaṃ bhayodvignaṃ trātāraṃ nādhyagacchata ||40||

Adhyaya : 5683

Shloka :   40

दृष्ट्वा तन्महदाश्चर्यं ब्रह्मतेजोभवं तदा । विश्वामित्रः क्षत्रभावान्निर्विण्णो वाक्यमब्रवीत् ॥४१॥
dṛṣṭvā tanmahadāścaryaṃ brahmatejobhavaṃ tadā |viśvāmitraḥ kṣatrabhāvānnirviṇṇo vākyamabravīt ||41||

Adhyaya : 5684

Shloka :   41

धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् । बलाबलं विनिश्चित्य तप एव परं बलम् ॥४२॥
dhigbalaṃ kṣatriyabalaṃ brahmatejobalaṃ balam |balābalaṃ viniścitya tapa eva paraṃ balam ||42||

Adhyaya : 5685

Shloka :   42

स राज्यं स्फीतमुत्सृज्य तां च दीप्तां नृपश्रियम् । भोगांश्च पृष्ठतः कृत्वा तपस्येव मनो दधे ॥४३॥
sa rājyaṃ sphītamutsṛjya tāṃ ca dīptāṃ nṛpaśriyam |bhogāṃśca pṛṣṭhataḥ kṛtvā tapasyeva mano dadhe ||43||

Adhyaya : 5686

Shloka :   43

स गत्वा तपसा सिद्धिं लोकान्विष्टभ्य तेजसा । तताप सर्वान्दीप्तौजा ब्राह्मणत्वमवाप च ॥४४॥ ( अपिबच्च सुतं सोममिन्द्रेण सह कौशिकः ॥४४॥1.174.48 )
sa gatvā tapasā siddhiṃ lokānviṣṭabhya tejasā |tatāpa sarvāndīptaujā brāhmaṇatvamavāpa ca ||44|| ( apibacca sutaṃ somamindreṇa saha kauśikaḥ ||44||1.174.48 )

Adhyaya : 5687

Shloka :   44

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In