| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

अर्जुन उवाच॥
किंनिमित्तमभूद्वैरं विश्वामित्रवसिष्ठयोः । वसतोराश्रमे पुण्ये शंस नः सर्वमेव तत् ॥१॥
kiṃnimittamabhūdvairaṃ viśvāmitravasiṣṭhayoḥ . vasatorāśrame puṇye śaṃsa naḥ sarvameva tat ..1..
गन्धर्व उवाच॥
इदं वासिष्ठमाख्यानं पुराणं परिचक्षते । पार्थ सर्वेषु लोकेषु यथावत्तन्निबोध मे ॥२॥
idaṃ vāsiṣṭhamākhyānaṃ purāṇaṃ paricakṣate . pārtha sarveṣu lokeṣu yathāvattannibodha me ..2..
कन्यकुब्जे महानासीत्पार्थिवो भरतर्षभ । गाधीति विश्रुतो लोके सत्यधर्मपरायणः ॥३॥
kanyakubje mahānāsītpārthivo bharatarṣabha . gādhīti viśruto loke satyadharmaparāyaṇaḥ ..3..
तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः । विश्वामित्र इति ख्यातो बभूव रिपुमर्दनः ॥४॥
tasya dharmātmanaḥ putraḥ samṛddhabalavāhanaḥ . viśvāmitra iti khyāto babhūva ripumardanaḥ ..4..
स चचार सहामात्यो मृगयां गहने वने । मृगान्विध्यन्वराहांश्च रम्येषु मरुधन्वसु ॥५॥
sa cacāra sahāmātyo mṛgayāṃ gahane vane . mṛgānvidhyanvarāhāṃśca ramyeṣu marudhanvasu ..5..
व्यायामकर्शितः सोऽथ मृगलिप्सुः पिपासितः । आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं प्रति ॥६॥
vyāyāmakarśitaḥ so'tha mṛgalipsuḥ pipāsitaḥ . ājagāma naraśreṣṭha vasiṣṭhasyāśramaṃ prati ..6..
तमागतमभिप्रेक्ष्य वसिष्ठः श्रेष्ठभागृषिः । विश्वामित्रं नरश्रेष्ठं प्रतिजग्राह पूजया ॥७॥
tamāgatamabhiprekṣya vasiṣṭhaḥ śreṣṭhabhāgṛṣiḥ . viśvāmitraṃ naraśreṣṭhaṃ pratijagrāha pūjayā ..7..
पाद्यार्घ्याचमनीयेन स्वागतेन च भारत । तथैव प्रतिजग्राह वन्येन हविषा तथा ॥८॥
pādyārghyācamanīyena svāgatena ca bhārata . tathaiva pratijagrāha vanyena haviṣā tathā ..8..
तस्याथ कामधुग्धेनुर्वसिष्ठस्य महात्मनः । उक्ता कामान्प्रयच्छेति सा कामान्दुदुहे ततः ॥९॥
tasyātha kāmadhugdhenurvasiṣṭhasya mahātmanaḥ . uktā kāmānprayaccheti sā kāmānduduhe tataḥ ..9..
ग्राम्यारण्या ओषधीश्च दुदुहे पय एव च । षड्रसं चामृतरसं रसायनमनुत्तमम् ॥१०॥
grāmyāraṇyā oṣadhīśca duduhe paya eva ca . ṣaḍrasaṃ cāmṛtarasaṃ rasāyanamanuttamam ..10..
भोजनीयानि पेयानि भक्ष्याणि विविधानि च । लेह्यान्यमृतकल्पानि चोष्याणि च तथार्जुन ॥११॥
bhojanīyāni peyāni bhakṣyāṇi vividhāni ca . lehyānyamṛtakalpāni coṣyāṇi ca tathārjuna ..11..
तैः कामैः सर्वसम्पूर्णैः पूजितः स महीपतिः । सामात्यः सबलश्चैव तुतोष स भृशं नृपः ॥१२॥
taiḥ kāmaiḥ sarvasampūrṇaiḥ pūjitaḥ sa mahīpatiḥ . sāmātyaḥ sabalaścaiva tutoṣa sa bhṛśaṃ nṛpaḥ ..12..
षडायतां सुपार्श्वोरुं त्रिपृथुं पञ्च संवृताम् । मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम् ॥१३॥
ṣaḍāyatāṃ supārśvoruṃ tripṛthuṃ pañca saṃvṛtām . maṇḍūkanetrāṃ svākārāṃ pīnodhasamaninditām ..13..
सुवालधिं शङ्कुकर्णां चारुशृङ्गां मनोरमाम् । पुष्टायतशिरोग्रीवां विस्मितः सोऽभिवीक्ष्य ताम् ॥१४॥
suvāladhiṃ śaṅkukarṇāṃ cāruśṛṅgāṃ manoramām . puṣṭāyataśirogrīvāṃ vismitaḥ so'bhivīkṣya tām ..14..
अभिनन्दति तां नन्दीं वसिष्ठस्य पयस्विनीम् । अब्रवीच्च भृशं तुष्टो विश्वामित्रो मुनिं तदा ॥१५॥
abhinandati tāṃ nandīṃ vasiṣṭhasya payasvinīm . abravīcca bhṛśaṃ tuṣṭo viśvāmitro muniṃ tadā ..15..
अर्बुदेन गवां ब्रह्मन्मम राज्येन वा पुनः । नन्दिनीं सम्प्रयच्छस्व भुङ्क्ष्व राज्यं महामुने ॥१६॥
arbudena gavāṃ brahmanmama rājyena vā punaḥ . nandinīṃ samprayacchasva bhuṅkṣva rājyaṃ mahāmune ..16..
वसिष्ठ उवाच॥
देवतातिथिपित्रर्थमाज्यार्थं च पयस्विनी । अदेया नन्दिनीयं मे राज्येनापि तवानघ ॥१७॥
devatātithipitrarthamājyārthaṃ ca payasvinī . adeyā nandinīyaṃ me rājyenāpi tavānagha ..17..
विश्वामित्र उवाच॥
क्षत्रियोऽहं भवान्विप्रस्तपःस्वाध्यायसाधनः । ब्राह्मणेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु ॥१८॥
kṣatriyo'haṃ bhavānviprastapaḥsvādhyāyasādhanaḥ . brāhmaṇeṣu kuto vīryaṃ praśānteṣu dhṛtātmasu ..18..
अर्बुदेन गवां यस्त्वं न ददासि ममेप्सिताम् । स्वधर्मं न प्रहास्यामि नयिष्ये ते बलेन गाम् ॥१९॥
arbudena gavāṃ yastvaṃ na dadāsi mamepsitām . svadharmaṃ na prahāsyāmi nayiṣye te balena gām ..19..
वसिष्ठ उवाच॥
बलस्थश्चासि राजा च बाहुवीर्यश्च क्षत्रियः । यथेच्छसि तथा क्षिप्रं कुरु त्वं मा विचारय ॥२०॥
balasthaścāsi rājā ca bāhuvīryaśca kṣatriyaḥ . yathecchasi tathā kṣipraṃ kuru tvaṃ mā vicāraya ..20..
गन्धर्व उवाच॥
एवमुक्तस्तदा पार्थ विश्वामित्रो बलादिव । हंसचन्द्रप्रतीकाशां नन्दिनीं तां जहार गाम् ॥२१॥
evamuktastadā pārtha viśvāmitro balādiva . haṃsacandrapratīkāśāṃ nandinīṃ tāṃ jahāra gām ..21..
कशादण्डप्रतिहता काल्यमाना ततस्ततः । हम्भायमाना कल्याणी वसिष्ठस्याथ नन्दिनी ॥२२॥
kaśādaṇḍapratihatā kālyamānā tatastataḥ . hambhāyamānā kalyāṇī vasiṣṭhasyātha nandinī ..22..
आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी । भृशं च ताड्यमानापि न जगामाश्रमात्ततः ॥२३॥
āgamyābhimukhī pārtha tasthau bhagavadunmukhī . bhṛśaṃ ca tāḍyamānāpi na jagāmāśramāttataḥ ..23..
वसिष्ठ उवाच॥
शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः । बलाद्ध्रियसि मे नन्दि क्षमावान्ब्राह्मणो ह्यहम् ॥२४॥
śṛṇomi te ravaṃ bhadre vinadantyāḥ punaḥ punaḥ . balāddhriyasi me nandi kṣamāvānbrāhmaṇo hyaham ..24..
गन्धर्व उवाच॥
सा तु तेषां बलान्नन्दी बलानां भरतर्षभ । विश्वामित्रभयोद्विग्ना वसिष्ठं समुपागमत् ॥२५॥
sā tu teṣāṃ balānnandī balānāṃ bharatarṣabha . viśvāmitrabhayodvignā vasiṣṭhaṃ samupāgamat ..25..
गौरुवाच॥
पाषाणदण्डाभिहतां क्रन्दन्तीं मामनाथवत् । विश्वामित्रबलैर्घोरैर्भगवन्किमुपेक्षसे ॥२६॥
pāṣāṇadaṇḍābhihatāṃ krandantīṃ māmanāthavat . viśvāmitrabalairghorairbhagavankimupekṣase ..26..
गन्धर्व उवाच॥
एवं तस्यां तदा पर्थ धर्षितायां महामुनिः । न चुक्षुभे न धैर्याच्च विचचाल धृतव्रतः ॥२७॥
evaṃ tasyāṃ tadā partha dharṣitāyāṃ mahāmuniḥ . na cukṣubhe na dhairyācca vicacāla dhṛtavrataḥ ..27..
वसिष्ठ उवाच॥
क्षत्रियाणां बलं तेजो ब्राह्मणानां क्षमा बलम् । क्षमा मां भजते तस्माद्गम्यतां यदि रोचते ॥२८॥
kṣatriyāṇāṃ balaṃ tejo brāhmaṇānāṃ kṣamā balam . kṣamā māṃ bhajate tasmādgamyatāṃ yadi rocate ..28..
गौरुवाच॥
किं नु त्यक्तास्मि भगवन्यदेवं मां प्रभाषसे । अत्यक्ताहं त्वया ब्रह्मन्न शक्या नयितुं बलात् ॥२९॥
kiṃ nu tyaktāsmi bhagavanyadevaṃ māṃ prabhāṣase . atyaktāhaṃ tvayā brahmanna śakyā nayituṃ balāt ..29..
वसिष्ठ उवाच॥
न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते । दृढेन दाम्ना बद्ध्वैष वत्सस्ते ह्रियते बलात् ॥३०॥
na tvāṃ tyajāmi kalyāṇi sthīyatāṃ yadi śakyate . dṛḍhena dāmnā baddhvaiṣa vatsaste hriyate balāt ..30..
गन्धर्व उवाच॥
स्थीयतामिति तच्छ्रुत्वा वसिष्ठस्य पयस्विनी । ऊर्ध्वाञ्चितशिरोग्रीवा प्रबभौ घोरदर्शना ॥३१॥
sthīyatāmiti tacchrutvā vasiṣṭhasya payasvinī . ūrdhvāñcitaśirogrīvā prababhau ghoradarśanā ..31..
क्रोधरक्तेक्षणा सा गौर्हम्भारवघनस्वना । विश्वामित्रस्य तत्सैन्यं व्यद्रावयत सर्वशः ॥३२॥
krodharaktekṣaṇā sā gaurhambhāravaghanasvanā . viśvāmitrasya tatsainyaṃ vyadrāvayata sarvaśaḥ ..32..
कशाग्रदण्डाभिहता काल्यमाना ततस्ततः । क्रोधदीप्तेक्षणा क्रोधं भूय एव समादधे ॥३३॥
kaśāgradaṇḍābhihatā kālyamānā tatastataḥ . krodhadīptekṣaṇā krodhaṃ bhūya eva samādadhe ..33..
आदित्य इव मध्याह्ने क्रोधदीप्तवपुर्बभौ । अङ्गारवर्षं मुञ्चन्ती मुहुर्वालधितो महत् ॥३४॥
āditya iva madhyāhne krodhadīptavapurbabhau . aṅgāravarṣaṃ muñcantī muhurvāladhito mahat ..34..
असृजत्पह्लवान्पुच्छाच्छकृतः शबराञ्शकान् । मूत्रतश्चासृजच्चापि यवनान्क्रोधमूर्च्छिता ॥३५॥
asṛjatpahlavānpucchācchakṛtaḥ śabarāñśakān . mūtrataścāsṛjaccāpi yavanānkrodhamūrcchitā ..35..
पुण्ड्रान्किरातान्द्रमिडान्सिंहलान्बर्बरांस्तथा । तथैव दरदान्म्लेच्छान्फेनतः सा ससर्ज ह ॥३६॥
puṇḍrānkirātāndramiḍānsiṃhalānbarbarāṃstathā . tathaiva daradānmlecchānphenataḥ sā sasarja ha ..36..
तैर्विसृष्टैर्महत्सैन्यं नानाम्लेच्छगणैस्तदा । नानावरणसञ्छन्नैर्नानायुधधरैस्तथा ॥३७॥ ( अवाकीर्यत संरब्धैर्विश्वामित्रस्य पश्यतः ॥३७॥ )
tairvisṛṣṭairmahatsainyaṃ nānāmlecchagaṇaistadā . nānāvaraṇasañchannairnānāyudhadharaistathā ..37.. ( avākīryata saṃrabdhairviśvāmitrasya paśyataḥ ..37.. )
एकैकश्च तदा योधः पञ्चभिः सप्तभिर्वृतः । अस्त्रवर्षेण महता काल्यमानं बलं ततः ॥३८॥ ( प्रभग्नं सर्वतस्त्रस्तं विश्वामित्रस्य पश्यतः ॥३८॥ )
ekaikaśca tadā yodhaḥ pañcabhiḥ saptabhirvṛtaḥ . astravarṣeṇa mahatā kālyamānaṃ balaṃ tataḥ ..38.. ( prabhagnaṃ sarvatastrastaṃ viśvāmitrasya paśyataḥ ..38.. )
न च प्राणैर्वियुज्यन्त केचित्ते सैनिकास्तदा । विश्वामित्रस्य सङ्क्रुद्धैर्वासिष्ठैर्भरतर्षभ ॥३९॥
na ca prāṇairviyujyanta kecitte sainikāstadā . viśvāmitrasya saṅkruddhairvāsiṣṭhairbharatarṣabha ..39..
विश्वामित्रस्य सैन्यं तु काल्यमानं त्रियोजनम् । क्रोशमानं भयोद्विग्नं त्रातारं नाध्यगच्छत ॥४०॥
viśvāmitrasya sainyaṃ tu kālyamānaṃ triyojanam . krośamānaṃ bhayodvignaṃ trātāraṃ nādhyagacchata ..40..
दृष्ट्वा तन्महदाश्चर्यं ब्रह्मतेजोभवं तदा । विश्वामित्रः क्षत्रभावान्निर्विण्णो वाक्यमब्रवीत् ॥४१॥
dṛṣṭvā tanmahadāścaryaṃ brahmatejobhavaṃ tadā . viśvāmitraḥ kṣatrabhāvānnirviṇṇo vākyamabravīt ..41..
धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् । बलाबलं विनिश्चित्य तप एव परं बलम् ॥४२॥
dhigbalaṃ kṣatriyabalaṃ brahmatejobalaṃ balam . balābalaṃ viniścitya tapa eva paraṃ balam ..42..
स राज्यं स्फीतमुत्सृज्य तां च दीप्तां नृपश्रियम् । भोगांश्च पृष्ठतः कृत्वा तपस्येव मनो दधे ॥४३॥
sa rājyaṃ sphītamutsṛjya tāṃ ca dīptāṃ nṛpaśriyam . bhogāṃśca pṛṣṭhataḥ kṛtvā tapasyeva mano dadhe ..43..
स गत्वा तपसा सिद्धिं लोकान्विष्टभ्य तेजसा । तताप सर्वान्दीप्तौजा ब्राह्मणत्वमवाप च ॥४४॥ ( अपिबच्च सुतं सोममिन्द्रेण सह कौशिकः ॥४४॥1.174.48 )
sa gatvā tapasā siddhiṃ lokānviṣṭabhya tejasā . tatāpa sarvāndīptaujā brāhmaṇatvamavāpa ca ..44.. ( apibacca sutaṃ somamindreṇa saha kauśikaḥ ..44..1.174.48 )

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In