Mahabharatam

Adi Parva

Adhyaya - 166

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
गन्धर्व उवाच॥
कल्माषपाद इत्यस्मिँल्लोके राजा बभूव ह । इक्ष्वाकुवंशजः पार्थ तेजसासदृशो भुवि ॥१॥
kalmāṣapāda ityasmiँlloke rājā babhūva ha |ikṣvākuvaṃśajaḥ pārtha tejasāsadṛśo bhuvi ||1||

Adhyaya : 5689

Shloka :   1

स कदाचिद्वनं राजा मृगयां निर्ययौ पुरात् । मृगान्विध्यन्वराहांश्च चचार रिपुमर्दनः ॥२॥
sa kadācidvanaṃ rājā mṛgayāṃ niryayau purāt |mṛgānvidhyanvarāhāṃśca cacāra ripumardanaḥ ||2||

Adhyaya : 5690

Shloka :   2

स तु राजा महात्मानं वासिष्ठमृषिसत्तमम् । तृषार्तश्च क्षुधार्तश्च एकायनगतः पथि ॥३॥
sa tu rājā mahātmānaṃ vāsiṣṭhamṛṣisattamam |tṛṣārtaśca kṣudhārtaśca ekāyanagataḥ pathi ||3||

Adhyaya : 5691

Shloka :   3

अपश्यदजितः सङ्ख्ये मुनिं प्रतिमुखागतम् । शक्तिं नाम महाभागं वसिष्ठकुलनन्दनम् ॥४॥ ( ज्येष्ठं पुत्रशतात्पुत्रं वसिष्ठस्य महात्मनः ॥४॥ )
apaśyadajitaḥ saṅkhye muniṃ pratimukhāgatam |śaktiṃ nāma mahābhāgaṃ vasiṣṭhakulanandanam ||4|| ( jyeṣṭhaṃ putraśatātputraṃ vasiṣṭhasya mahātmanaḥ ||4|| )

Adhyaya : 5692

Shloka :   4

अपगच्छ पथोऽस्माकमित्येवं पार्थिवोऽब्रवीत् । तथा ऋषिरुवाचैनं सान्त्वयञ्श्लक्ष्णया गिरा ॥५॥
apagaccha patho'smākamityevaṃ pārthivo'bravīt |tathā ṛṣiruvācainaṃ sāntvayañślakṣṇayā girā ||5||

Adhyaya : 5693

Shloka :   5

ऋषिस्तु नापचक्राम तस्मिन्धर्मपथे स्थितः । नापि राजा मुनेर्मानात्क्रोधाच्चापि जगाम ह ॥६॥
ṛṣistu nāpacakrāma tasmindharmapathe sthitaḥ |nāpi rājā munermānātkrodhāccāpi jagāma ha ||6||

Adhyaya : 5694

Shloka :   6

अमुञ्चन्तं तु पन्थानं तमृषिं नृपसत्तमः । जघान कशया मोहात्तदा राक्षसवन्मुनिम् ॥७॥
amuñcantaṃ tu panthānaṃ tamṛṣiṃ nṛpasattamaḥ |jaghāna kaśayā mohāttadā rākṣasavanmunim ||7||

Adhyaya : 5695

Shloka :   7

कशाप्रहाराभिहतस्ततः स मुनिसत्तमः । तं शशाप नृपश्रेष्ठं वासिष्ठः क्रोधमूर्च्छितः ॥८॥
kaśāprahārābhihatastataḥ sa munisattamaḥ |taṃ śaśāpa nṛpaśreṣṭhaṃ vāsiṣṭhaḥ krodhamūrcchitaḥ ||8||

Adhyaya : 5696

Shloka :   8

हंसि राक्षसवद्यस्माद्राजापसद तापसम् । तस्मात्त्वमद्य प्रभृति पुरुषादो भविष्यसि ॥९॥
haṃsi rākṣasavadyasmādrājāpasada tāpasam |tasmāttvamadya prabhṛti puruṣādo bhaviṣyasi ||9||

Adhyaya : 5697

Shloka :   9

मनुष्यपिशिते सक्तश्चरिष्यसि महीमिमाम् । गच्छ राजाधमेत्युक्तः शक्तिना वीर्यशक्तिना ॥१०॥
manuṣyapiśite saktaścariṣyasi mahīmimām |gaccha rājādhametyuktaḥ śaktinā vīryaśaktinā ||10||

Adhyaya : 5698

Shloka :   10

ततो याज्यनिमित्तं तु विश्वामित्रवसिष्ठयोः । वैरमासीत्तदा तं तु विश्वामित्रोऽन्वपद्यत ॥११॥
tato yājyanimittaṃ tu viśvāmitravasiṣṭhayoḥ |vairamāsīttadā taṃ tu viśvāmitro'nvapadyata ||11||

Adhyaya : 5699

Shloka :   11

तयोर्विवदतोरेवं समीपमुपचक्रमे । ऋषिरुग्रतपाः पार्थ विश्वामित्रः प्रतापवान् ॥१२॥
tayorvivadatorevaṃ samīpamupacakrame |ṛṣirugratapāḥ pārtha viśvāmitraḥ pratāpavān ||12||

Adhyaya : 5700

Shloka :   12

ततः स बुबुधे पश्चात्तमृषिं नृपसत्तमः । ऋषेः पुत्रं वसिष्ठस्य वसिष्ठमिव तेजसा ॥१३॥
tataḥ sa bubudhe paścāttamṛṣiṃ nṛpasattamaḥ |ṛṣeḥ putraṃ vasiṣṭhasya vasiṣṭhamiva tejasā ||13||

Adhyaya : 5701

Shloka :   13

अन्तर्धाय तदात्मानं विश्वामित्रोऽपि भारत । तावुभावुपचक्राम चिकीर्षन्नात्मनः प्रियम् ॥१४॥
antardhāya tadātmānaṃ viśvāmitro'pi bhārata |tāvubhāvupacakrāma cikīrṣannātmanaḥ priyam ||14||

Adhyaya : 5702

Shloka :   14

स तु शप्तस्तदा तेन शक्तिना वै नृपोत्तमः । जगाम शरणं शक्तिं प्रसादयितुमर्हयन् ॥१५॥
sa tu śaptastadā tena śaktinā vai nṛpottamaḥ |jagāma śaraṇaṃ śaktiṃ prasādayitumarhayan ||15||

Adhyaya : 5703

Shloka :   15

तस्य भावं विदित्वा स नृपतेः कुरुनन्दन । विश्वामित्रस्ततो रक्ष आदिदेश नृपं प्रति ॥१६॥
tasya bhāvaṃ viditvā sa nṛpateḥ kurunandana |viśvāmitrastato rakṣa ādideśa nṛpaṃ prati ||16||

Adhyaya : 5704

Shloka :   16

स शापात्तस्य विप्रर्षेर्विश्वामित्रस्य चाज्ञया । राक्षसः किङ्करो नाम विवेश नृपतिं तदा ॥१७॥
sa śāpāttasya viprarṣerviśvāmitrasya cājñayā |rākṣasaḥ kiṅkaro nāma viveśa nṛpatiṃ tadā ||17||

Adhyaya : 5705

Shloka :   17

रक्षसा तु गृहीतं तं विदित्वा स मुनिस्तदा । विश्वामित्रोऽप्यपक्रामत्तस्माद्देशादरिंदम ॥१८॥
rakṣasā tu gṛhītaṃ taṃ viditvā sa munistadā |viśvāmitro'pyapakrāmattasmāddeśādariṃdama ||18||

Adhyaya : 5706

Shloka :   18

ततः स नृपतिर्विद्वान्रक्षन्नात्मानमात्मना । बलवत्पीड्यमानोऽपि रक्षसान्तर्गतेन ह ॥१९॥
tataḥ sa nṛpatirvidvānrakṣannātmānamātmanā |balavatpīḍyamāno'pi rakṣasāntargatena ha ||19||

Adhyaya : 5707

Shloka :   19

ददर्श तं द्विजः कश्चिद्राजानं प्रस्थितं पुनः । ययाचे क्षुधितश्चैनं समांसं भोजनं तदा ॥२०॥
dadarśa taṃ dvijaḥ kaścidrājānaṃ prasthitaṃ punaḥ |yayāce kṣudhitaścainaṃ samāṃsaṃ bhojanaṃ tadā ||20||

Adhyaya : 5708

Shloka :   20

तमुवाचाथ राजर्षिर्द्विजं मित्रसहस्तदा । आस्स्व ब्रह्मंस्त्वमत्रैव मुहूर्तमिति सान्त्वयन् ॥२१॥
tamuvācātha rājarṣirdvijaṃ mitrasahastadā |āssva brahmaṃstvamatraiva muhūrtamiti sāntvayan ||21||

Adhyaya : 5709

Shloka :   21

निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम् । इत्युक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः ॥२२॥
nivṛttaḥ pratidāsyāmi bhojanaṃ te yathepsitam |ityuktvā prayayau rājā tasthau ca dvijasattamaḥ ||22||

Adhyaya : 5710

Shloka :   22

अन्तर्गतं तु तद्राज्ञस्तदा ब्राह्मणभाषितम् । सोऽन्तःपुरं प्रविश्याथ संविवेश नराधिपः ॥२३॥
antargataṃ tu tadrājñastadā brāhmaṇabhāṣitam |so'ntaḥpuraṃ praviśyātha saṃviveśa narādhipaḥ ||23||

Adhyaya : 5711

Shloka :   23

ततोऽर्धरात्र उत्थाय सूदमानाय्य सत्वरम् । उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम् ॥२४॥
tato'rdharātra utthāya sūdamānāyya satvaram |uvāca rājā saṃsmṛtya brāhmaṇasya pratiśrutam ||24||

Adhyaya : 5712

Shloka :   24

गच्छामुष्मिन्नसौ देशे ब्राह्मणो मां प्रतीक्षते । अन्नार्थी त्वं तमन्नेन समांसेनोपपादय ॥२५ - आ॥
gacchāmuṣminnasau deśe brāhmaṇo māṃ pratīkṣate |annārthī tvaṃ tamannena samāṃsenopapādaya ||25||

Adhyaya : 5713

Shloka :   25

एवमुक्तस्तदा सूदः सोऽनासाद्यामिषं क्वचित् । निवेदयामास तदा तस्मै राज्ञे व्यथान्वितः ॥२६॥
evamuktastadā sūdaḥ so'nāsādyāmiṣaṃ kvacit |nivedayāmāsa tadā tasmai rājñe vyathānvitaḥ ||26||

Adhyaya : 5714

Shloka :   26

राजा तु रक्षसाविष्टः सूदमाह गतव्यथः । अप्येनं नरमांसेन भोजयेति पुनः पुनः ॥२७॥
rājā tu rakṣasāviṣṭaḥ sūdamāha gatavyathaḥ |apyenaṃ naramāṃsena bhojayeti punaḥ punaḥ ||27||

Adhyaya : 5715

Shloka :   27

तथेत्युक्त्वा ततः सूदः संस्थानं वध्यघातिनाम् । गत्वा जहार त्वरितो नरमांसमपेतभीः ॥२८॥
tathetyuktvā tataḥ sūdaḥ saṃsthānaṃ vadhyaghātinām |gatvā jahāra tvarito naramāṃsamapetabhīḥ ||28||

Adhyaya : 5716

Shloka :   28

स तत्संस्कृत्य विधिवदन्नोपहितमाशु वै । तस्मै प्रादाद्ब्राह्मणाय क्षुधिताय तपस्विने ॥२९॥
sa tatsaṃskṛtya vidhivadannopahitamāśu vai |tasmai prādādbrāhmaṇāya kṣudhitāya tapasvine ||29||

Adhyaya : 5717

Shloka :   29

स सिद्धचक्षुषा दृष्ट्वा तदन्नं द्विजसत्तमः । अभोज्यमिदमित्याह क्रोधपर्याकुलेक्षणः ॥३०॥
sa siddhacakṣuṣā dṛṣṭvā tadannaṃ dvijasattamaḥ |abhojyamidamityāha krodhaparyākulekṣaṇaḥ ||30||

Adhyaya : 5718

Shloka :   30

यस्मादभोज्यमन्नं मे ददाति स नराधिपः । तस्मात्तस्यैव मूढस्य भविष्यत्यत्र लोलुपा ॥३१॥
yasmādabhojyamannaṃ me dadāti sa narādhipaḥ |tasmāttasyaiva mūḍhasya bhaviṣyatyatra lolupā ||31||

Adhyaya : 5719

Shloka :   31

सक्तो मानुषमांसेषु यथोक्तः शक्तिना पुरा । उद्वेजनीयो भूतानां चरिष्यति महीमिमाम् ॥३२॥
sakto mānuṣamāṃseṣu yathoktaḥ śaktinā purā |udvejanīyo bhūtānāṃ cariṣyati mahīmimām ||32||

Adhyaya : 5720

Shloka :   32

द्विरनुव्याहृते राज्ञः स शापो बलवानभूत् । रक्षोबलसमाविष्टो विसञ्ज्ञश्चाभवत्तदा ॥३३॥
dviranuvyāhṛte rājñaḥ sa śāpo balavānabhūt |rakṣobalasamāviṣṭo visañjñaścābhavattadā ||33||

Adhyaya : 5721

Shloka :   33

ततः स नृपतिश्रेष्ठो राक्षसोपहतेन्द्रियः । उवाच शक्तिं तं दृष्ट्वा नचिरादिव भारत ॥३४॥
tataḥ sa nṛpatiśreṣṭho rākṣasopahatendriyaḥ |uvāca śaktiṃ taṃ dṛṣṭvā nacirādiva bhārata ||34||

Adhyaya : 5722

Shloka :   34

यस्मादसदृशः शापः प्रयुक्तोऽयं त्वया मयि । तस्मात्त्वत्तः प्रवर्तिष्ये खादितुं मानुषानहम् ॥३५॥
yasmādasadṛśaḥ śāpaḥ prayukto'yaṃ tvayā mayi |tasmāttvattaḥ pravartiṣye khādituṃ mānuṣānaham ||35||

Adhyaya : 5723

Shloka :   35

एवमुक्त्वा ततः सद्यस्तं प्राणैर्विप्रयुज्य सः । शक्तिनं भक्षयामास व्याघ्रः पशुमिवेप्सितम् ॥३६॥
evamuktvā tataḥ sadyastaṃ prāṇairviprayujya saḥ |śaktinaṃ bhakṣayāmāsa vyāghraḥ paśumivepsitam ||36||

Adhyaya : 5724

Shloka :   36

शक्तिनं तु हतं दृष्ट्वा विश्वामित्रस्ततः पुनः । वसिष्ठस्यैव पुत्रेषु तद्रक्षः संदिदेश ह ॥३७॥
śaktinaṃ tu hataṃ dṛṣṭvā viśvāmitrastataḥ punaḥ |vasiṣṭhasyaiva putreṣu tadrakṣaḥ saṃdideśa ha ||37||

Adhyaya : 5725

Shloka :   37

स ताञ्शतावरान्पुत्रान्वसिष्ठस्य महात्मनः । भक्षयामास सङ्क्रुद्धः सिंहः क्षुद्रमृगानिव ॥३८॥
sa tāñśatāvarānputrānvasiṣṭhasya mahātmanaḥ |bhakṣayāmāsa saṅkruddhaḥ siṃhaḥ kṣudramṛgāniva ||38||

Adhyaya : 5726

Shloka :   38

वसिष्ठो घातिताञ्श्रुत्वा विश्वामित्रेण तान्सुतान् । धारयामास तं शोकं महाद्रिरिव मेदिनीम् ॥३९॥
vasiṣṭho ghātitāñśrutvā viśvāmitreṇa tānsutān |dhārayāmāsa taṃ śokaṃ mahādririva medinīm ||39||

Adhyaya : 5727

Shloka :   39

चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः । न त्वेव कुशिकोच्छेदं मेने मतिमतां वरः ॥४०॥
cakre cātmavināśāya buddhiṃ sa munisattamaḥ |na tveva kuśikocchedaṃ mene matimatāṃ varaḥ ||40||

Adhyaya : 5728

Shloka :   40

स मेरुकूटादात्मानं मुमोच भगवानृषिः । शिरस्तस्य शिलायां च तूलराशाविवापतत् ॥४१॥
sa merukūṭādātmānaṃ mumoca bhagavānṛṣiḥ |śirastasya śilāyāṃ ca tūlarāśāvivāpatat ||41||

Adhyaya : 5729

Shloka :   41

न ममार च पातेन स यदा तेन पाण्डव । तदाग्निमिद्ध्वा भगवान्संविवेश महावने ॥४२॥
na mamāra ca pātena sa yadā tena pāṇḍava |tadāgnimiddhvā bhagavānsaṃviveśa mahāvane ||42||

Adhyaya : 5730

Shloka :   42

तं तदा सुसमिद्धोऽपि न ददाह हुताशनः । दीप्यमानोऽप्यमित्रघ्न शीतोऽग्निरभवत्ततः ॥४३॥
taṃ tadā susamiddho'pi na dadāha hutāśanaḥ |dīpyamāno'pyamitraghna śīto'gnirabhavattataḥ ||43||

Adhyaya : 5731

Shloka :   43

स समुद्रमभिप्रेत्य शोकाविष्टो महामुनिः । बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तदम्भसि ॥४४॥
sa samudramabhipretya śokāviṣṭo mahāmuniḥ |baddhvā kaṇṭhe śilāṃ gurvīṃ nipapāta tadambhasi ||44||

Adhyaya : 5732

Shloka :   44

स समुद्रोर्मिवेगेन स्थले न्यस्तो महामुनिः । जगाम स ततः खिन्नः पुनरेवाश्रमं प्रति ॥४५॥1.175.49
sa samudrormivegena sthale nyasto mahāmuniḥ |jagāma sa tataḥ khinnaḥ punarevāśramaṃ prati ||45||1.175.49

Adhyaya : 5733

Shloka :   45

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In