| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

गन्धर्व उवाच॥
कल्माषपाद इत्यस्मिँल्लोके राजा बभूव ह । इक्ष्वाकुवंशजः पार्थ तेजसासदृशो भुवि ॥१॥
kalmāṣapāda ityasmim̐lloke rājā babhūva ha . ikṣvākuvaṃśajaḥ pārtha tejasāsadṛśo bhuvi ..1..
स कदाचिद्वनं राजा मृगयां निर्ययौ पुरात् । मृगान्विध्यन्वराहांश्च चचार रिपुमर्दनः ॥२॥
sa kadācidvanaṃ rājā mṛgayāṃ niryayau purāt . mṛgānvidhyanvarāhāṃśca cacāra ripumardanaḥ ..2..
स तु राजा महात्मानं वासिष्ठमृषिसत्तमम् । तृषार्तश्च क्षुधार्तश्च एकायनगतः पथि ॥३॥
sa tu rājā mahātmānaṃ vāsiṣṭhamṛṣisattamam . tṛṣārtaśca kṣudhārtaśca ekāyanagataḥ pathi ..3..
अपश्यदजितः सङ्ख्ये मुनिं प्रतिमुखागतम् । शक्तिं नाम महाभागं वसिष्ठकुलनन्दनम् ॥४॥ ( ज्येष्ठं पुत्रशतात्पुत्रं वसिष्ठस्य महात्मनः ॥४॥ )
apaśyadajitaḥ saṅkhye muniṃ pratimukhāgatam . śaktiṃ nāma mahābhāgaṃ vasiṣṭhakulanandanam ..4.. ( jyeṣṭhaṃ putraśatātputraṃ vasiṣṭhasya mahātmanaḥ ..4.. )
अपगच्छ पथोऽस्माकमित्येवं पार्थिवोऽब्रवीत् । तथा ऋषिरुवाचैनं सान्त्वयञ्श्लक्ष्णया गिरा ॥५॥
apagaccha patho'smākamityevaṃ pārthivo'bravīt . tathā ṛṣiruvācainaṃ sāntvayañślakṣṇayā girā ..5..
ऋषिस्तु नापचक्राम तस्मिन्धर्मपथे स्थितः । नापि राजा मुनेर्मानात्क्रोधाच्चापि जगाम ह ॥६॥
ṛṣistu nāpacakrāma tasmindharmapathe sthitaḥ . nāpi rājā munermānātkrodhāccāpi jagāma ha ..6..
अमुञ्चन्तं तु पन्थानं तमृषिं नृपसत्तमः । जघान कशया मोहात्तदा राक्षसवन्मुनिम् ॥७॥
amuñcantaṃ tu panthānaṃ tamṛṣiṃ nṛpasattamaḥ . jaghāna kaśayā mohāttadā rākṣasavanmunim ..7..
कशाप्रहाराभिहतस्ततः स मुनिसत्तमः । तं शशाप नृपश्रेष्ठं वासिष्ठः क्रोधमूर्च्छितः ॥८॥
kaśāprahārābhihatastataḥ sa munisattamaḥ . taṃ śaśāpa nṛpaśreṣṭhaṃ vāsiṣṭhaḥ krodhamūrcchitaḥ ..8..
हंसि राक्षसवद्यस्माद्राजापसद तापसम् । तस्मात्त्वमद्य प्रभृति पुरुषादो भविष्यसि ॥९॥
haṃsi rākṣasavadyasmādrājāpasada tāpasam . tasmāttvamadya prabhṛti puruṣādo bhaviṣyasi ..9..
मनुष्यपिशिते सक्तश्चरिष्यसि महीमिमाम् । गच्छ राजाधमेत्युक्तः शक्तिना वीर्यशक्तिना ॥१०॥
manuṣyapiśite saktaścariṣyasi mahīmimām . gaccha rājādhametyuktaḥ śaktinā vīryaśaktinā ..10..
ततो याज्यनिमित्तं तु विश्वामित्रवसिष्ठयोः । वैरमासीत्तदा तं तु विश्वामित्रोऽन्वपद्यत ॥११॥
tato yājyanimittaṃ tu viśvāmitravasiṣṭhayoḥ . vairamāsīttadā taṃ tu viśvāmitro'nvapadyata ..11..
तयोर्विवदतोरेवं समीपमुपचक्रमे । ऋषिरुग्रतपाः पार्थ विश्वामित्रः प्रतापवान् ॥१२॥
tayorvivadatorevaṃ samīpamupacakrame . ṛṣirugratapāḥ pārtha viśvāmitraḥ pratāpavān ..12..
ततः स बुबुधे पश्चात्तमृषिं नृपसत्तमः । ऋषेः पुत्रं वसिष्ठस्य वसिष्ठमिव तेजसा ॥१३॥
tataḥ sa bubudhe paścāttamṛṣiṃ nṛpasattamaḥ . ṛṣeḥ putraṃ vasiṣṭhasya vasiṣṭhamiva tejasā ..13..
अन्तर्धाय तदात्मानं विश्वामित्रोऽपि भारत । तावुभावुपचक्राम चिकीर्षन्नात्मनः प्रियम् ॥१४॥
antardhāya tadātmānaṃ viśvāmitro'pi bhārata . tāvubhāvupacakrāma cikīrṣannātmanaḥ priyam ..14..
स तु शप्तस्तदा तेन शक्तिना वै नृपोत्तमः । जगाम शरणं शक्तिं प्रसादयितुमर्हयन् ॥१५॥
sa tu śaptastadā tena śaktinā vai nṛpottamaḥ . jagāma śaraṇaṃ śaktiṃ prasādayitumarhayan ..15..
तस्य भावं विदित्वा स नृपतेः कुरुनन्दन । विश्वामित्रस्ततो रक्ष आदिदेश नृपं प्रति ॥१६॥
tasya bhāvaṃ viditvā sa nṛpateḥ kurunandana . viśvāmitrastato rakṣa ādideśa nṛpaṃ prati ..16..
स शापात्तस्य विप्रर्षेर्विश्वामित्रस्य चाज्ञया । राक्षसः किङ्करो नाम विवेश नृपतिं तदा ॥१७॥
sa śāpāttasya viprarṣerviśvāmitrasya cājñayā . rākṣasaḥ kiṅkaro nāma viveśa nṛpatiṃ tadā ..17..
रक्षसा तु गृहीतं तं विदित्वा स मुनिस्तदा । विश्वामित्रोऽप्यपक्रामत्तस्माद्देशादरिंदम ॥१८॥
rakṣasā tu gṛhītaṃ taṃ viditvā sa munistadā . viśvāmitro'pyapakrāmattasmāddeśādariṃdama ..18..
ततः स नृपतिर्विद्वान्रक्षन्नात्मानमात्मना । बलवत्पीड्यमानोऽपि रक्षसान्तर्गतेन ह ॥१९॥
tataḥ sa nṛpatirvidvānrakṣannātmānamātmanā . balavatpīḍyamāno'pi rakṣasāntargatena ha ..19..
ददर्श तं द्विजः कश्चिद्राजानं प्रस्थितं पुनः । ययाचे क्षुधितश्चैनं समांसं भोजनं तदा ॥२०॥
dadarśa taṃ dvijaḥ kaścidrājānaṃ prasthitaṃ punaḥ . yayāce kṣudhitaścainaṃ samāṃsaṃ bhojanaṃ tadā ..20..
तमुवाचाथ राजर्षिर्द्विजं मित्रसहस्तदा । आस्स्व ब्रह्मंस्त्वमत्रैव मुहूर्तमिति सान्त्वयन् ॥२१॥
tamuvācātha rājarṣirdvijaṃ mitrasahastadā . āssva brahmaṃstvamatraiva muhūrtamiti sāntvayan ..21..
निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम् । इत्युक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः ॥२२॥
nivṛttaḥ pratidāsyāmi bhojanaṃ te yathepsitam . ityuktvā prayayau rājā tasthau ca dvijasattamaḥ ..22..
अन्तर्गतं तु तद्राज्ञस्तदा ब्राह्मणभाषितम् । सोऽन्तःपुरं प्रविश्याथ संविवेश नराधिपः ॥२३॥
antargataṃ tu tadrājñastadā brāhmaṇabhāṣitam . so'ntaḥpuraṃ praviśyātha saṃviveśa narādhipaḥ ..23..
ततोऽर्धरात्र उत्थाय सूदमानाय्य सत्वरम् । उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम् ॥२४॥
tato'rdharātra utthāya sūdamānāyya satvaram . uvāca rājā saṃsmṛtya brāhmaṇasya pratiśrutam ..24..
गच्छामुष्मिन्नसौ देशे ब्राह्मणो मां प्रतीक्षते । अन्नार्थी त्वं तमन्नेन समांसेनोपपादय ॥२५ - आ॥
gacchāmuṣminnasau deśe brāhmaṇo māṃ pratīkṣate . annārthī tvaṃ tamannena samāṃsenopapādaya ..25 - ā..
एवमुक्तस्तदा सूदः सोऽनासाद्यामिषं क्वचित् । निवेदयामास तदा तस्मै राज्ञे व्यथान्वितः ॥२६॥
evamuktastadā sūdaḥ so'nāsādyāmiṣaṃ kvacit . nivedayāmāsa tadā tasmai rājñe vyathānvitaḥ ..26..
राजा तु रक्षसाविष्टः सूदमाह गतव्यथः । अप्येनं नरमांसेन भोजयेति पुनः पुनः ॥२७॥
rājā tu rakṣasāviṣṭaḥ sūdamāha gatavyathaḥ . apyenaṃ naramāṃsena bhojayeti punaḥ punaḥ ..27..
तथेत्युक्त्वा ततः सूदः संस्थानं वध्यघातिनाम् । गत्वा जहार त्वरितो नरमांसमपेतभीः ॥२८॥
tathetyuktvā tataḥ sūdaḥ saṃsthānaṃ vadhyaghātinām . gatvā jahāra tvarito naramāṃsamapetabhīḥ ..28..
स तत्संस्कृत्य विधिवदन्नोपहितमाशु वै । तस्मै प्रादाद्ब्राह्मणाय क्षुधिताय तपस्विने ॥२९॥
sa tatsaṃskṛtya vidhivadannopahitamāśu vai . tasmai prādādbrāhmaṇāya kṣudhitāya tapasvine ..29..
स सिद्धचक्षुषा दृष्ट्वा तदन्नं द्विजसत्तमः । अभोज्यमिदमित्याह क्रोधपर्याकुलेक्षणः ॥३०॥
sa siddhacakṣuṣā dṛṣṭvā tadannaṃ dvijasattamaḥ . abhojyamidamityāha krodhaparyākulekṣaṇaḥ ..30..
यस्मादभोज्यमन्नं मे ददाति स नराधिपः । तस्मात्तस्यैव मूढस्य भविष्यत्यत्र लोलुपा ॥३१॥
yasmādabhojyamannaṃ me dadāti sa narādhipaḥ . tasmāttasyaiva mūḍhasya bhaviṣyatyatra lolupā ..31..
सक्तो मानुषमांसेषु यथोक्तः शक्तिना पुरा । उद्वेजनीयो भूतानां चरिष्यति महीमिमाम् ॥३२॥
sakto mānuṣamāṃseṣu yathoktaḥ śaktinā purā . udvejanīyo bhūtānāṃ cariṣyati mahīmimām ..32..
द्विरनुव्याहृते राज्ञः स शापो बलवानभूत् । रक्षोबलसमाविष्टो विसञ्ज्ञश्चाभवत्तदा ॥३३॥
dviranuvyāhṛte rājñaḥ sa śāpo balavānabhūt . rakṣobalasamāviṣṭo visañjñaścābhavattadā ..33..
ततः स नृपतिश्रेष्ठो राक्षसोपहतेन्द्रियः । उवाच शक्तिं तं दृष्ट्वा नचिरादिव भारत ॥३४॥
tataḥ sa nṛpatiśreṣṭho rākṣasopahatendriyaḥ . uvāca śaktiṃ taṃ dṛṣṭvā nacirādiva bhārata ..34..
यस्मादसदृशः शापः प्रयुक्तोऽयं त्वया मयि । तस्मात्त्वत्तः प्रवर्तिष्ये खादितुं मानुषानहम् ॥३५॥
yasmādasadṛśaḥ śāpaḥ prayukto'yaṃ tvayā mayi . tasmāttvattaḥ pravartiṣye khādituṃ mānuṣānaham ..35..
एवमुक्त्वा ततः सद्यस्तं प्राणैर्विप्रयुज्य सः । शक्तिनं भक्षयामास व्याघ्रः पशुमिवेप्सितम् ॥३६॥
evamuktvā tataḥ sadyastaṃ prāṇairviprayujya saḥ . śaktinaṃ bhakṣayāmāsa vyāghraḥ paśumivepsitam ..36..
शक्तिनं तु हतं दृष्ट्वा विश्वामित्रस्ततः पुनः । वसिष्ठस्यैव पुत्रेषु तद्रक्षः संदिदेश ह ॥३७॥
śaktinaṃ tu hataṃ dṛṣṭvā viśvāmitrastataḥ punaḥ . vasiṣṭhasyaiva putreṣu tadrakṣaḥ saṃdideśa ha ..37..
स ताञ्शतावरान्पुत्रान्वसिष्ठस्य महात्मनः । भक्षयामास सङ्क्रुद्धः सिंहः क्षुद्रमृगानिव ॥३८॥
sa tāñśatāvarānputrānvasiṣṭhasya mahātmanaḥ . bhakṣayāmāsa saṅkruddhaḥ siṃhaḥ kṣudramṛgāniva ..38..
वसिष्ठो घातिताञ्श्रुत्वा विश्वामित्रेण तान्सुतान् । धारयामास तं शोकं महाद्रिरिव मेदिनीम् ॥३९॥
vasiṣṭho ghātitāñśrutvā viśvāmitreṇa tānsutān . dhārayāmāsa taṃ śokaṃ mahādririva medinīm ..39..
चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः । न त्वेव कुशिकोच्छेदं मेने मतिमतां वरः ॥४०॥
cakre cātmavināśāya buddhiṃ sa munisattamaḥ . na tveva kuśikocchedaṃ mene matimatāṃ varaḥ ..40..
स मेरुकूटादात्मानं मुमोच भगवानृषिः । शिरस्तस्य शिलायां च तूलराशाविवापतत् ॥४१॥
sa merukūṭādātmānaṃ mumoca bhagavānṛṣiḥ . śirastasya śilāyāṃ ca tūlarāśāvivāpatat ..41..
न ममार च पातेन स यदा तेन पाण्डव । तदाग्निमिद्ध्वा भगवान्संविवेश महावने ॥४२॥
na mamāra ca pātena sa yadā tena pāṇḍava . tadāgnimiddhvā bhagavānsaṃviveśa mahāvane ..42..
तं तदा सुसमिद्धोऽपि न ददाह हुताशनः । दीप्यमानोऽप्यमित्रघ्न शीतोऽग्निरभवत्ततः ॥४३॥
taṃ tadā susamiddho'pi na dadāha hutāśanaḥ . dīpyamāno'pyamitraghna śīto'gnirabhavattataḥ ..43..
स समुद्रमभिप्रेत्य शोकाविष्टो महामुनिः । बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तदम्भसि ॥४४॥
sa samudramabhipretya śokāviṣṭo mahāmuniḥ . baddhvā kaṇṭhe śilāṃ gurvīṃ nipapāta tadambhasi ..44..
स समुद्रोर्मिवेगेन स्थले न्यस्तो महामुनिः । जगाम स ततः खिन्नः पुनरेवाश्रमं प्रति ॥४५॥1.175.49
sa samudrormivegena sthale nyasto mahāmuniḥ . jagāma sa tataḥ khinnaḥ punarevāśramaṃ prati ..45..1.175.49

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In