| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

गन्धर्व उवाच॥
ततो दृष्ट्वाश्रमपदं रहितं तैः सुतैर्मुनिः । निर्जगाम सुदुःखार्तः पुनरेवाश्रमात्ततः ॥१॥
tato dṛṣṭvāśramapadaṃ rahitaṃ taiḥ sutairmuniḥ . nirjagāma suduḥkhārtaḥ punarevāśramāttataḥ ..1..
सोऽपश्यत्सरितं पूर्णां प्रावृट्काले नवाम्भसा । वृक्षान्बहुविधान्पार्थ वहन्तीं तीरजान्बहून् ॥२॥
so'paśyatsaritaṃ pūrṇāṃ prāvṛṭkāle navāmbhasā . vṛkṣānbahuvidhānpārtha vahantīṃ tīrajānbahūn ..2..
अथ चिन्तां समापेदे पुनः पौरवनन्दन । अम्भस्यस्या निमज्जेयमिति दुःखसमन्वितः ॥३॥
atha cintāṃ samāpede punaḥ pauravanandana . ambhasyasyā nimajjeyamiti duḥkhasamanvitaḥ ..3..
ततः पाशैस्तदात्मानं गाढं बद्ध्वा महामुनिः । तस्या जले महानद्या निममज्ज सुदुःखितः ॥४॥
tataḥ pāśaistadātmānaṃ gāḍhaṃ baddhvā mahāmuniḥ . tasyā jale mahānadyā nimamajja suduḥkhitaḥ ..4..
अथ छित्त्वा नदी पाशांस्तस्यारिबलमर्दन । समस्थं तमृषिं कृत्वा विपाशं समवासृजत् ॥५॥
atha chittvā nadī pāśāṃstasyāribalamardana . samasthaṃ tamṛṣiṃ kṛtvā vipāśaṃ samavāsṛjat ..5..
उत्ततार ततः पाशैर्विमुक्तः स महानृषिः । विपाशेति च नामास्या नद्याश्चक्रे महानृषिः ॥६॥
uttatāra tataḥ pāśairvimuktaḥ sa mahānṛṣiḥ . vipāśeti ca nāmāsyā nadyāścakre mahānṛṣiḥ ..6..
शोके बुद्धिं ततश्चक्रे न चैकत्र व्यतिष्ठत । सोऽगच्छत्पर्वतांश्चैव सरितश्च सरांसि च ॥७॥
śoke buddhiṃ tataścakre na caikatra vyatiṣṭhata . so'gacchatparvatāṃścaiva saritaśca sarāṃsi ca ..7..
ततः स पुनरेवर्षिर्नदीं हैमवतीं तदा । चण्डग्राहवतीं दृष्ट्वा तस्याः स्रोतस्यवापतत् ॥८॥
tataḥ sa punarevarṣirnadīṃ haimavatīṃ tadā . caṇḍagrāhavatīṃ dṛṣṭvā tasyāḥ srotasyavāpatat ..8..
सा तमग्निसमं विप्रमनुचिन्त्य सरिद्वरा । शतधा विद्रुता यस्माच्छतद्रुरिति विश्रुता ॥९॥
sā tamagnisamaṃ vipramanucintya saridvarā . śatadhā vidrutā yasmācchatadruriti viśrutā ..9..
ततः स्थलगतं दृष्ट्वा तत्राप्यात्मानमात्मना । मर्तुं न शक्यमित्युक्त्वा पुनरेवाश्रमं ययौ ॥१०॥
tataḥ sthalagataṃ dṛṣṭvā tatrāpyātmānamātmanā . martuṃ na śakyamityuktvā punarevāśramaṃ yayau ..10..
वध्वादृश्यन्त्यानुगत आश्रमाभिमुखो व्रजन् । अथ शुश्राव सङ्गत्या वेदाध्ययननिःस्वनम् ॥११॥ ( पृष्ठतः परिपूर्णार्थैः षड्भिरङ्गैरलङ्कृतम् ॥११॥ )
vadhvādṛśyantyānugata āśramābhimukho vrajan . atha śuśrāva saṅgatyā vedādhyayananiḥsvanam ..11.. ( pṛṣṭhataḥ paripūrṇārthaiḥ ṣaḍbhiraṅgairalaṅkṛtam ..11.. )
अनुव्रजति को न्वेष मामित्येव च सोऽब्रवीत् । अहं त्वदृश्यती नाम्ना तं स्नुषा प्रत्यभाषत ॥१२॥ ( शक्तेर्भार्या महाभाग तपोयुक्ता तपस्विनी ॥१२॥ )
anuvrajati ko nveṣa māmityeva ca so'bravīt . ahaṃ tvadṛśyatī nāmnā taṃ snuṣā pratyabhāṣata ..12.. ( śakterbhāryā mahābhāga tapoyuktā tapasvinī ..12.. )
वसिष्ठ उवाच॥
पुत्रि कस्यैष साङ्गस्य वेदस्याध्ययनस्वनः । पुरा साङ्गस्य वेदस्य शक्तेरिव मया श्रुतः ॥१३॥
putri kasyaiṣa sāṅgasya vedasyādhyayanasvanaḥ . purā sāṅgasya vedasya śakteriva mayā śrutaḥ ..13..
अदृश्यन्त्युवाच॥
अयं कुक्षौ समुत्पन्नः शक्तेर्गर्भः सुतस्य ते । समा द्वादश तस्येह वेदानभ्यसतो मुने ॥१४॥
ayaṃ kukṣau samutpannaḥ śaktergarbhaḥ sutasya te . samā dvādaśa tasyeha vedānabhyasato mune ..14..
गन्धर्व उवाच॥
एवमुक्तस्ततो हृष्टो वसिष्ठः श्रेष्ठभागृषिः । अस्ति सन्तानमित्युक्त्वा मृत्योः पार्थ न्यवर्तत ॥१५॥
evamuktastato hṛṣṭo vasiṣṭhaḥ śreṣṭhabhāgṛṣiḥ . asti santānamityuktvā mṛtyoḥ pārtha nyavartata ..15..
ततः प्रतिनिवृत्तः स तया वध्वा सहानघ । कल्माषपादमासीनं ददर्श विजने वने ॥१६॥
tataḥ pratinivṛttaḥ sa tayā vadhvā sahānagha . kalmāṣapādamāsīnaṃ dadarśa vijane vane ..16..
स तु दृष्ट्वैव तं राजा क्रुद्ध उत्थाय भारत । आविष्टो रक्षसोग्रेण इयेषात्तुं ततः स्म तम् ॥१७॥
sa tu dṛṣṭvaiva taṃ rājā kruddha utthāya bhārata . āviṣṭo rakṣasogreṇa iyeṣāttuṃ tataḥ sma tam ..17..
अदृश्यन्ती तु तं दृष्ट्वा क्रूरकर्माणमग्रतः । भयसंविग्नया वाचा वसिष्ठमिदमब्रवीत् ॥१८॥
adṛśyantī tu taṃ dṛṣṭvā krūrakarmāṇamagrataḥ . bhayasaṃvignayā vācā vasiṣṭhamidamabravīt ..18..
असौ मृत्युरिवोग्रेण दण्डेन भगवन्नितः । प्रगृहीतेन काष्ठेन राक्षसोऽभ्येति भीषणः ॥१९॥
asau mṛtyurivogreṇa daṇḍena bhagavannitaḥ . pragṛhītena kāṣṭhena rākṣaso'bhyeti bhīṣaṇaḥ ..19..
तं निवारयितुं शक्तो नान्योऽस्ति भुवि कश्चन । त्वदृतेऽद्य महाभाग सर्ववेदविदां वर ॥२०॥
taṃ nivārayituṃ śakto nānyo'sti bhuvi kaścana . tvadṛte'dya mahābhāga sarvavedavidāṃ vara ..20..
त्राहि मां भगवन्पापादस्माद्दारुणदर्शनात् । रक्षो अत्तुमिह ह्यावां नूनमेतच्चिकीर्षति ॥२१॥1.176.22
trāhi māṃ bhagavanpāpādasmāddāruṇadarśanāt . rakṣo attumiha hyāvāṃ nūnametaccikīrṣati ..21..1.176.22

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In