Mahabharatam

Adi Parva

Adhyaya - 168

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वसिष्ठ उवाच॥
मा भैः पुत्रि न भेतव्यं रक्षसस्ते कथञ्चन । नैतद्रक्षो भयं यस्मात्पश्यसि त्वमुपस्थितम् ॥१॥1.176.23
mā bhaiḥ putri na bhetavyaṃ rakṣasaste kathañcana |naitadrakṣo bhayaṃ yasmātpaśyasi tvamupasthitam ||1||1.176.23

Adhyaya : 5757

Shloka :   1

राजा कल्माषपादोऽयं वीर्यवान्प्रथितो भुवि । स एषोऽस्मिन्वनोद्देशे निवसत्यतिभीषणः ॥२॥
rājā kalmāṣapādo'yaṃ vīryavānprathito bhuvi |sa eṣo'sminvanoddeśe nivasatyatibhīṣaṇaḥ ||2||

Adhyaya : 5758

Shloka :   2

गन्धर्व उवाच॥
तमापतन्तं सम्प्रेक्ष्य वसिष्ठो भगवानृषिः । वारयामास तेजस्वी हुङ्करेणैव भारत ॥३॥
tamāpatantaṃ samprekṣya vasiṣṭho bhagavānṛṣiḥ |vārayāmāsa tejasvī huṅkareṇaiva bhārata ||3||

Adhyaya : 5759

Shloka :   3

मन्त्रपूतेन च पुनः स तमभ्युक्ष्य वारिणा । मोक्षयामास वै घोराद्राक्षसाद्राजसत्तमम् ॥४॥
mantrapūtena ca punaḥ sa tamabhyukṣya vāriṇā |mokṣayāmāsa vai ghorādrākṣasādrājasattamam ||4||

Adhyaya : 5760

Shloka :   4

स हि द्वादश वर्षाणि वसिष्ठस्यैव तेजसा । ग्रस्त आसीद्गृहेणेव पर्वकाले दिवाकरः ॥५॥
sa hi dvādaśa varṣāṇi vasiṣṭhasyaiva tejasā |grasta āsīdgṛheṇeva parvakāle divākaraḥ ||5||

Adhyaya : 5761

Shloka :   5

रक्षसा विप्रमुक्तोऽथ स नृपस्तद्वनं महत् । तेजसा रञ्जयामास सन्ध्याभ्रमिव भास्करः ॥६॥
rakṣasā vipramukto'tha sa nṛpastadvanaṃ mahat |tejasā rañjayāmāsa sandhyābhramiva bhāskaraḥ ||6||

Adhyaya : 5762

Shloka :   6

प्रतिलभ्य ततः सञ्ज्ञामभिवाद्य कृताञ्जलिः । उवाच नृपतिः काले वसिष्ठमृषिसत्तमम् ॥७॥
pratilabhya tataḥ sañjñāmabhivādya kṛtāñjaliḥ |uvāca nṛpatiḥ kāle vasiṣṭhamṛṣisattamam ||7||

Adhyaya : 5763

Shloka :   7

सौदासोऽहं महाभाग याज्यस्ते द्विजसत्तम । अस्मिन्काले यदिष्टं ते ब्रूहि किं करवाणि ते ॥८॥
saudāso'haṃ mahābhāga yājyaste dvijasattama |asminkāle yadiṣṭaṃ te brūhi kiṃ karavāṇi te ||8||

Adhyaya : 5764

Shloka :   8

वसिष्ठ उवाच॥
वृत्तमेतद्यथाकालं गच्छ राज्यं प्रशाधि तत् । ब्राह्मणांश्च मनुष्येन्द्र मावमंस्थाः कदाचन ॥९॥
vṛttametadyathākālaṃ gaccha rājyaṃ praśādhi tat |brāhmaṇāṃśca manuṣyendra māvamaṃsthāḥ kadācana ||9||

Adhyaya : 5765

Shloka :   9

राजोवाच॥
नावमंस्याम्यहं ब्रह्मन्कदाचिद्ब्राह्मणर्षभान् । त्वन्निदेशे स्थितः शश्वत्पुजयिष्याम्यहं द्विजान् ॥१०॥
nāvamaṃsyāmyahaṃ brahmankadācidbrāhmaṇarṣabhān |tvannideśe sthitaḥ śaśvatpujayiṣyāmyahaṃ dvijān ||10||

Adhyaya : 5766

Shloka :   10

इक्ष्वाकूणां तु येनाहमनृणः स्यां द्विजोत्तम । तत्त्वत्तः प्राप्तुमिच्छामि वरं वेदविदां वर ॥११॥
ikṣvākūṇāṃ tu yenāhamanṛṇaḥ syāṃ dvijottama |tattvattaḥ prāptumicchāmi varaṃ vedavidāṃ vara ||11||

Adhyaya : 5767

Shloka :   11

अपत्यायेप्सितां मह्यं महिषीं गन्तुमर्हसि । शीलरूपगुणोपेतामिक्ष्वाकुकुलवृद्धये ॥१२- ई॥
apatyāyepsitāṃ mahyaṃ mahiṣīṃ gantumarhasi |śīlarūpaguṇopetāmikṣvākukulavṛddhaye ||12||

Adhyaya : 5768

Shloka :   12

गन्धर्व उवाच॥
ददानीत्येव तं तत्र राजानं प्रत्युवाच ह । वसिष्ठः परमेष्वासं सत्यसन्धो द्विजोत्तमः ॥१३॥
dadānītyeva taṃ tatra rājānaṃ pratyuvāca ha |vasiṣṭhaḥ parameṣvāsaṃ satyasandho dvijottamaḥ ||13||

Adhyaya : 5769

Shloka :   13

ततः प्रतिययौ काले वसिष्ठसहितोऽनघ । ख्यातं पुरवरं लोकेष्वयोध्यां मनुजेश्वरः ॥१४॥
tataḥ pratiyayau kāle vasiṣṭhasahito'nagha |khyātaṃ puravaraṃ lokeṣvayodhyāṃ manujeśvaraḥ ||14||

Adhyaya : 5770

Shloka :   14

तं प्रजाः प्रतिमोदन्त्यः सर्वाः प्रत्युद्ययुस्तदा । विपाप्मानं महात्मानं दिवौकस इवेश्वरम् ॥१५॥
taṃ prajāḥ pratimodantyaḥ sarvāḥ pratyudyayustadā |vipāpmānaṃ mahātmānaṃ divaukasa iveśvaram ||15||

Adhyaya : 5771

Shloka :   15

अचिरात्स मनुष्येन्द्रो नगरीं पुण्यकर्मणाम् । विवेश सहितस्तेन वसिष्ठेन महात्मना ॥१६॥
acirātsa manuṣyendro nagarīṃ puṇyakarmaṇām |viveśa sahitastena vasiṣṭhena mahātmanā ||16||

Adhyaya : 5772

Shloka :   16

ददृशुस्तं ततो राजन्नयोध्यावासिनो जनाः । पुष्येण सहितं काले दिवाकरमिवोदितम् ॥१७॥
dadṛśustaṃ tato rājannayodhyāvāsino janāḥ |puṣyeṇa sahitaṃ kāle divākaramivoditam ||17||

Adhyaya : 5773

Shloka :   17

स हि तां पूरयामास लक्ष्म्या लक्ष्मीवतां वरः । अयोध्यां व्योम शीतांशुः शरत्काल इवोदितः ॥१८॥
sa hi tāṃ pūrayāmāsa lakṣmyā lakṣmīvatāṃ varaḥ |ayodhyāṃ vyoma śītāṃśuḥ śaratkāla ivoditaḥ ||18||

Adhyaya : 5774

Shloka :   18

संसिक्तमृष्टपन्थानं पताकोच्छ्रयभूषितम् । मनः प्रह्लादयामासा तस्य तत्पुरमुत्तमम् ॥१९॥
saṃsiktamṛṣṭapanthānaṃ patākocchrayabhūṣitam |manaḥ prahlādayāmāsā tasya tatpuramuttamam ||19||

Adhyaya : 5775

Shloka :   19

तुष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन । अशोभत तदा तेन शक्रेणेवामरावती ॥२०॥
tuṣṭapuṣṭajanākīrṇā sā purī kurunandana |aśobhata tadā tena śakreṇevāmarāvatī ||20||

Adhyaya : 5776

Shloka :   20

ततः प्रविष्टे राजेन्द्रे तस्मिन्राजनि तां पुरीम् । तस्य राज्ञोऽऽज्ञया देवी वसिष्ठमुपचक्रमे ॥२१॥
tataḥ praviṣṭe rājendre tasminrājani tāṃ purīm |tasya rājño''jñayā devī vasiṣṭhamupacakrame ||21||

Adhyaya : 5777

Shloka :   21

ऋतावथ महर्षिः स सम्बभूव तया सह । देव्या दिव्येन विधिना वसिष्ठः श्रेष्ठभागृषिः ॥२२॥
ṛtāvatha maharṣiḥ sa sambabhūva tayā saha |devyā divyena vidhinā vasiṣṭhaḥ śreṣṭhabhāgṛṣiḥ ||22||

Adhyaya : 5778

Shloka :   22

अथ तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः । राज्ञाभिवादितस्तेन जगाम पुनराश्रमम् ॥२३॥
atha tasyāṃ samutpanne garbhe sa munisattamaḥ |rājñābhivāditastena jagāma punarāśramam ||23||

Adhyaya : 5779

Shloka :   23

दीर्घकालधृतं गर्भं सुषाव न तु तं यदा । साथ देव्यश्मना कुक्षिं निर्बिभेद तदा स्वकम् ॥२४॥
dīrghakāladhṛtaṃ garbhaṃ suṣāva na tu taṃ yadā |sātha devyaśmanā kukṣiṃ nirbibheda tadā svakam ||24||

Adhyaya : 5780

Shloka :   24

द्वादशेऽथ ततो वर्षे स जज्ञे मनुजर्षभ । अश्मको नाम राजर्षिः पोतनं यो न्यवेशयत् ॥२५॥1.176.47
dvādaśe'tha tato varṣe sa jajñe manujarṣabha |aśmako nāma rājarṣiḥ potanaṃ yo nyaveśayat ||25||1.176.47

Adhyaya : 5781

Shloka :   25

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In