| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

गन्धर्व उवाच॥
आश्रमस्था ततः पुत्रमदृश्यन्ती व्यजायत । शक्तेः कुलकरं राजन्द्वितीयमिव शक्तिनम् ॥१॥
āśramasthā tataḥ putramadṛśyantī vyajāyata . śakteḥ kulakaraṃ rājandvitīyamiva śaktinam ..1..
जातकर्मादिकास्तस्य क्रियाः स मुनिपुङ्गवः । पौत्रस्य भरतश्रेष्ठ चकार भगवान्स्वयम् ॥२॥
jātakarmādikāstasya kriyāḥ sa munipuṅgavaḥ . pautrasya bharataśreṣṭha cakāra bhagavānsvayam ..2..
परासुश्च यतस्तेन वसिष्ठः स्थापितस्तदा । गर्भस्थेन ततो लोके पराशर इति स्मृतः ॥३॥
parāsuśca yatastena vasiṣṭhaḥ sthāpitastadā . garbhasthena tato loke parāśara iti smṛtaḥ ..3..
अमन्यत स धर्मात्मा वसिष्ठं पितरं तदा । जन्मप्रभृति तस्मिंश्च पितरीव व्यवर्तत ॥४॥
amanyata sa dharmātmā vasiṣṭhaṃ pitaraṃ tadā . janmaprabhṛti tasmiṃśca pitarīva vyavartata ..4..
स तात इति विप्रर्षिं वसिष्ठं प्रत्यभाषत । मातुः समक्षं कौन्तेय अदृश्यन्त्याः परन्तप ॥५॥
sa tāta iti viprarṣiṃ vasiṣṭhaṃ pratyabhāṣata . mātuḥ samakṣaṃ kaunteya adṛśyantyāḥ parantapa ..5..
तातेति परिपूर्णार्थं तस्य तन्मधुरं वचः । अदृश्यन्त्यश्रुपूर्णाक्षी शृण्वन्ती तमुवाच ह ॥६॥
tāteti paripūrṇārthaṃ tasya tanmadhuraṃ vacaḥ . adṛśyantyaśrupūrṇākṣī śṛṇvantī tamuvāca ha ..6..
मा तात तात तातेति न ते तातो महामुनिः । रक्षसा भक्षितस्तात तव तातो वनान्तरे ॥७॥
mā tāta tāta tāteti na te tāto mahāmuniḥ . rakṣasā bhakṣitastāta tava tāto vanāntare ..7..
मन्यसे यं तु तातेति नैष तातस्तवानघ । आर्यस्त्वेष पिता तस्य पितुस्तव महात्मनः ॥८॥
manyase yaṃ tu tāteti naiṣa tātastavānagha . āryastveṣa pitā tasya pitustava mahātmanaḥ ..8..
स एवमुक्तो दुःखार्तः सत्यवागृषिसत्तमः । सर्वलोकविनाशाय मतिं चक्रे महामनाः ॥९॥
sa evamukto duḥkhārtaḥ satyavāgṛṣisattamaḥ . sarvalokavināśāya matiṃ cakre mahāmanāḥ ..9..
तं तथा निश्चितात्मानं महात्मानं महातपाः । वसिष्ठो वारयामास हेतुना येन तच्छृणु ॥१०॥
taṃ tathā niścitātmānaṃ mahātmānaṃ mahātapāḥ . vasiṣṭho vārayāmāsa hetunā yena tacchṛṇu ..10..
वसिष्ठ उवाच॥
कृतवीर्य इति ख्यातो बभूव नृपतिः क्षितौ । याज्यो वेदविदां लोके भृगूणां पार्थिवर्षभः ॥११॥
kṛtavīrya iti khyāto babhūva nṛpatiḥ kṣitau . yājyo vedavidāṃ loke bhṛgūṇāṃ pārthivarṣabhaḥ ..11..
स तानग्रभुजस्तात धान्येन च धनेन च । सोमान्ते तर्पयामास विपुलेन विशां पतिः ॥१२॥
sa tānagrabhujastāta dhānyena ca dhanena ca . somānte tarpayāmāsa vipulena viśāṃ patiḥ ..12..
तस्मिन्नृपतिशार्दूले स्वर्यातेऽथ कदाचन । बभूव तत्कुलेयानां द्रव्यकार्यमुपस्थितम् ॥१३॥
tasminnṛpatiśārdūle svaryāte'tha kadācana . babhūva tatkuleyānāṃ dravyakāryamupasthitam ..13..
ते भृगूणां धनं ज्ञात्वा राजानः सर्व एव ह । याचिष्णवोऽभिजग्मुस्तांस्तात भार्गवसत्तमान् ॥१४॥
te bhṛgūṇāṃ dhanaṃ jñātvā rājānaḥ sarva eva ha . yāciṣṇavo'bhijagmustāṃstāta bhārgavasattamān ..14..
भूमौ तु निदधुः केचिद्भृगवो धनमक्षयम् । ददुः केचिद्द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम् ॥१५॥
bhūmau tu nidadhuḥ kecidbhṛgavo dhanamakṣayam . daduḥ keciddvijātibhyo jñātvā kṣatriyato bhayam ..15..
भृगवस्तु ददुः केचित्तेषां वित्तं यथेप्सितम् । क्षत्रियाणां तदा तात कारणान्तरदर्शनात् ॥१६॥
bhṛgavastu daduḥ kecitteṣāṃ vittaṃ yathepsitam . kṣatriyāṇāṃ tadā tāta kāraṇāntaradarśanāt ..16..
ततो महीतलं तात क्षत्रियेण यदृच्छया । खनताधिगतं वित्तं केनचिद्भृगुवेश्मनि ॥१७॥ ( तद्वित्तं ददृशुः सर्वे समेताः क्षत्रियर्षभाः ॥१७॥ )
tato mahītalaṃ tāta kṣatriyeṇa yadṛcchayā . khanatādhigataṃ vittaṃ kenacidbhṛguveśmani ..17.. ( tadvittaṃ dadṛśuḥ sarve sametāḥ kṣatriyarṣabhāḥ ..17.. )
अवमन्य ततः कोपाद्भृगूंस्ताञ्शरणागतान् । निजघ्नुस्ते महेष्वासाः सर्वांस्तान्निशितैः शरैः ॥१८॥ ( आ गर्भादनुकृन्तन्तश्चेरुश्चैव वसुन्धराम् ॥१८॥ )
avamanya tataḥ kopādbhṛgūṃstāñśaraṇāgatān . nijaghnuste maheṣvāsāḥ sarvāṃstānniśitaiḥ śaraiḥ ..18.. ( ā garbhādanukṛntantaśceruścaiva vasundharām ..18.. )
तत उच्छिद्यमानेषु भृगुष्वेवं भयात्तदा । भृगुपत्न्यो गिरिं तात हिमवन्तं प्रपेदिरे ॥१९॥
tata ucchidyamāneṣu bhṛguṣvevaṃ bhayāttadā . bhṛgupatnyo giriṃ tāta himavantaṃ prapedire ..19..
तासामन्यतमा गर्भं भयाद्दाधार तैजसम् । ऊरुणैकेन वामोरूर्भर्तुः कुलविवृद्धये ॥२०॥ ( ददृशुर्ब्राह्मणीं तां ते दीप्यमानां स्वतेजसा ॥२०॥ )
tāsāmanyatamā garbhaṃ bhayāddādhāra taijasam . ūruṇaikena vāmorūrbhartuḥ kulavivṛddhaye ..20.. ( dadṛśurbrāhmaṇīṃ tāṃ te dīpyamānāṃ svatejasā ..20.. )
अथ गर्भः स भित्त्वोरुं ब्राह्मण्या निर्जगाम ह । मुष्णन्दृष्टीः क्षत्रियाणां मध्याह्न इव भास्करः ॥२१॥ ( ततश्चक्षुर्वियुक्तास्ते गिरिदुर्गेषु बभ्रमुः ॥२१॥ )
atha garbhaḥ sa bhittvoruṃ brāhmaṇyā nirjagāma ha . muṣṇandṛṣṭīḥ kṣatriyāṇāṃ madhyāhna iva bhāskaraḥ ..21.. ( tataścakṣurviyuktāste giridurgeṣu babhramuḥ ..21.. )
ततस्ते मोघसङ्कल्पा भयार्ताः क्षत्रियर्षभाः । ब्रह्मणीं शरणं जग्मुर्दृष्ट्यर्थं तामनिन्दिताम् ॥२२॥
tataste moghasaṅkalpā bhayārtāḥ kṣatriyarṣabhāḥ . brahmaṇīṃ śaraṇaṃ jagmurdṛṣṭyarthaṃ tāmaninditām ..22..
ऊचुश्चैनां महाभागां क्षत्रियास्ते विचेतसः । ज्योतिःप्रहीणा दुःखार्ताः शान्तार्चिष इवाग्नयः ॥२३॥
ūcuścaināṃ mahābhāgāṃ kṣatriyāste vicetasaḥ . jyotiḥprahīṇā duḥkhārtāḥ śāntārciṣa ivāgnayaḥ ..23..
भगवत्याः प्रसादेन गच्छेत्क्षत्रं सचक्षुषम् । उपारम्य च गच्छेम सहिताः पापकर्मणः ॥२४॥
bhagavatyāḥ prasādena gacchetkṣatraṃ sacakṣuṣam . upāramya ca gacchema sahitāḥ pāpakarmaṇaḥ ..24..
सपुत्रा त्वं प्रसादं नः सर्वेषां कर्तुमर्हसि । पुनर्दृष्टिप्रदानेन राज्ञः सन्त्रातुमर्हसि ॥२५॥1.178.29
saputrā tvaṃ prasādaṃ naḥ sarveṣāṃ kartumarhasi . punardṛṣṭipradānena rājñaḥ santrātumarhasi ..25..1.178.29

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In