Mahabharatam

Adi Parva

Adhyaya - 17

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच॥
अथावरणमुख्यानि नानाप्रहरणानि च । प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः ॥१॥
athāvaraṇamukhyāni nānāpraharaṇāni ca |pragṛhyābhyadravandevānsahitā daityadānavāḥ ||1||

Adhyaya : 930

Shloka :   1

ततस्तदमृतं देवो विष्णुरादाय वीर्यवान् । जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः ॥२॥
tatastadamṛtaṃ devo viṣṇurādāya vīryavān |jahāra dānavendrebhyo nareṇa sahitaḥ prabhuḥ ||2||

Adhyaya : 931

Shloka :   2

ततो देवगणाः सर्वे पपुस्तदमृतं तदा । विष्णोः सकाशात्सम्प्राप्य सम्भ्रमे तुमुले सति ॥३॥
tato devagaṇāḥ sarve papustadamṛtaṃ tadā |viṣṇoḥ sakāśātsamprāpya sambhrame tumule sati ||3||

Adhyaya : 932

Shloka :   3

ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम् । राहुर्विबुधरूपेण दानवः प्रापिबत्तदा ॥४॥
tataḥ pibatsu tatkālaṃ deveṣvamṛtamīpsitam |rāhurvibudharūpeṇa dānavaḥ prāpibattadā ||4||

Adhyaya : 933

Shloka :   4

तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा । आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया ॥५॥
tasya kaṇṭhamanuprāpte dānavasyāmṛte tadā |ākhyātaṃ candrasūryābhyāṃ surāṇāṃ hitakāmyayā ||5||

Adhyaya : 934

Shloka :   5

ततो भगवता तस्य शिरश्छिन्नमलङ्कृतम् । चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा ॥६॥
tato bhagavatā tasya śiraśchinnamalaṅkṛtam |cakrāyudhena cakreṇa pibato'mṛtamojasā ||6||

Adhyaya : 935

Shloka :   6

तच्छैलशृङ्गप्रतिमं दानवस्य शिरो महत् । चक्रेणोत्कृत्तमपतच्चालयद्वसुधातलम् ॥७॥
tacchailaśṛṅgapratimaṃ dānavasya śiro mahat |cakreṇotkṛttamapataccālayadvasudhātalam ||7||

Adhyaya : 936

Shloka :   7

ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै । शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ ॥८॥
tato vairavinirbandhaḥ kṛto rāhumukhena vai |śāśvataścandrasūryābhyāṃ grasatyadyāpi caiva tau ||8||

Adhyaya : 937

Shloka :   8

विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः । नानाप्रहरणैर्भीमैर्दानवान्समकम्पयत् ॥९॥
vihāya bhagavāṃścāpi strīrūpamatulaṃ hariḥ |nānāpraharaṇairbhīmairdānavānsamakampayat ||9||

Adhyaya : 938

Shloka :   9

ततः प्रवृत्तः सङ्ग्रामः समीपे लवणाम्भसः । सुराणामसुराणां च सर्वघोरतरो महान् ॥१०॥
tataḥ pravṛttaḥ saṅgrāmaḥ samīpe lavaṇāmbhasaḥ |surāṇāmasurāṇāṃ ca sarvaghorataro mahān ||10||

Adhyaya : 939

Shloka :   10

प्रासाः सुविपुलास्तीक्ष्णा न्यपतन्त सहस्रशः । तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च ॥११॥
prāsāḥ suvipulāstīkṣṇā nyapatanta sahasraśaḥ |tomarāśca sutīkṣṇāgrāḥ śastrāṇi vividhāni ca ||11||

Adhyaya : 940

Shloka :   11

ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु । असिशक्तिगदारुग्णा निपेतुर्धरणीतले ॥१२॥
tato'surāścakrabhinnā vamanto rudhiraṃ bahu |asiśaktigadārugṇā nipeturdharaṇītale ||12||

Adhyaya : 941

Shloka :   12

छिन्नानि पट्टिशैश्चापि शिरांसि युधि दारुणे । तप्तकाञ्चनजालानि निपेतुरनिशं तदा ॥१३॥
chinnāni paṭṭiśaiścāpi śirāṃsi yudhi dāruṇe |taptakāñcanajālāni nipeturaniśaṃ tadā ||13||

Adhyaya : 942

Shloka :   13

रुधिरेणावलिप्ताङ्गा निहताश्च महासुराः । अद्रीणामिव कूटानि धातुरक्तानि शेरते ॥१४॥
rudhireṇāvaliptāṅgā nihatāśca mahāsurāḥ |adrīṇāmiva kūṭāni dhāturaktāni śerate ||14||

Adhyaya : 943

Shloka :   14

हाहाकारः समभवत्तत्र तत्र सहस्रशः । अन्योन्यं छिन्दतां शस्त्रैरादित्ये लोहितायति ॥१५॥
hāhākāraḥ samabhavattatra tatra sahasraśaḥ |anyonyaṃ chindatāṃ śastrairāditye lohitāyati ||15||

Adhyaya : 944

Shloka :   15

परिघैश्चायसैः पीतैः संनिकर्षे च मुष्टिभिः । निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत् ॥१६॥
parighaiścāyasaiḥ pītaiḥ saṃnikarṣe ca muṣṭibhiḥ |nighnatāṃ samare'nyonyaṃ śabdo divamivāspṛśat ||16||

Adhyaya : 945

Shloka :   16

छिन्धि भिन्धि प्रधावध्वं पातयाभिसरेति च । व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः ॥१७॥
chindhi bhindhi pradhāvadhvaṃ pātayābhisareti ca |vyaśrūyanta mahāghorāḥ śabdāstatra samantataḥ ||17||

Adhyaya : 946

Shloka :   17

एवं सुतुमुले युद्धे वर्तमाने भयावहे । नरनारायणौ देवौ समाजग्मतुराहवम् ॥१८॥
evaṃ sutumule yuddhe vartamāne bhayāvahe |naranārāyaṇau devau samājagmaturāhavam ||18||

Adhyaya : 947

Shloka :   18

तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि । चिन्तयामास वै चक्रं विष्णुर्दानवसूदनम् ॥१९॥
tatra divyaṃ dhanurdṛṣṭvā narasya bhagavānapi |cintayāmāsa vai cakraṃ viṣṇurdānavasūdanam ||19||

Adhyaya : 948

Shloka :   19

ततोऽम्बराच्चिन्तितमात्रमागतं; महाप्रभं चक्रममित्रतापनम् । विभावसोस्तुल्यमकुण्ठमण्डलं; सुदर्शनं भीममजय्यमुत्तमम् ॥२०॥
tato'mbarāccintitamātramāgataṃ; mahāprabhaṃ cakramamitratāpanam |vibhāvasostulyamakuṇṭhamaṇḍalaṃ; sudarśanaṃ bhīmamajayyamuttamam ||20||

Adhyaya : 949

Shloka :   20

तदागतं ज्वलितहुताशनप्रभं; भयङ्करं करिकरबाहुरच्युतः । मुमोच वै चपलमुदग्रवेगव; न्महाप्रभं परनगरावदारणम् ॥२१॥
tadāgataṃ jvalitahutāśanaprabhaṃ; bhayaṅkaraṃ karikarabāhuracyutaḥ |mumoca vai capalamudagravegava; nmahāprabhaṃ paranagarāvadāraṇam ||21||

Adhyaya : 950

Shloka :   21

तदन्तकज्वलनसमानवर्चसं; पुनः पुनर्न्यपतत वेगवत्तदा । विदारयद्दितिदनुजान्सहस्रशः; करेरितं पुरुषवरेण संयुगे ॥२२॥
tadantakajvalanasamānavarcasaṃ; punaḥ punarnyapatata vegavattadā |vidārayadditidanujānsahasraśaḥ; kareritaṃ puruṣavareṇa saṃyuge ||22||

Adhyaya : 951

Shloka :   22

दहत्क्वचिज्ज्वलन इवावलेलिह; त्प्रसह्य तानसुरगणान्न्यकृन्तत । प्रवेरितं वियति मुहुः क्षितौ तदा; पपौ रणे रुधिरमथो पिशाचवत् ॥२३॥
dahatkvacijjvalana ivāvaleliha; tprasahya tānasuragaṇānnyakṛntata |praveritaṃ viyati muhuḥ kṣitau tadā; papau raṇe rudhiramatho piśācavat ||23||

Adhyaya : 952

Shloka :   23

अथासुरा गिरिभिरदीनचेतसो; मुहुर्मुहुः सुरगणमर्दयंस्तदा । महाबला विगलितमेघवर्चसः; सहस्रशो गगनमभिप्रपद्य ह ॥२४॥
athāsurā giribhiradīnacetaso; muhurmuhuḥ suragaṇamardayaṃstadā |mahābalā vigalitameghavarcasaḥ; sahasraśo gaganamabhiprapadya ha ||24||

Adhyaya : 953

Shloka :   24

अथाम्बराद्भयजननाः प्रपेदिरे; सपादपा बहुविधमेघरूपिणः । महाद्रयः प्रविगलिताग्रसानवः; परस्परं द्रुतमभिहत्य सस्वनाः ॥२५॥
athāmbarādbhayajananāḥ prapedire; sapādapā bahuvidhamegharūpiṇaḥ |mahādrayaḥ pravigalitāgrasānavaḥ; parasparaṃ drutamabhihatya sasvanāḥ ||25||

Adhyaya : 954

Shloka :   25

ततो मही प्रविचलिता सकानना; महाद्रिपाताभिहता समन्ततः । परस्परं भृशमभिगर्जतां मुहू; रणाजिरे भृशमभिसम्प्रवर्तिते ॥२६॥
tato mahī pravicalitā sakānanā; mahādripātābhihatā samantataḥ |parasparaṃ bhṛśamabhigarjatāṃ muhū; raṇājire bhṛśamabhisampravartite ||26||

Adhyaya : 955

Shloka :   26

नरस्ततो वरकनकाग्रभूषणै; र्महेषुभिर्गगनपथं समावृणोत् । विदारयन्गिरिशिखराणि पत्रिभि; र्महाभयेऽसुरगणविग्रहे तदा ॥२७॥
narastato varakanakāgrabhūṣaṇai; rmaheṣubhirgaganapathaṃ samāvṛṇot |vidārayangiriśikharāṇi patribhi; rmahābhaye'suragaṇavigrahe tadā ||27||

Adhyaya : 956

Shloka :   27

ततो महीं लवणजलं च सागरं; महासुराः प्रविविशुरर्दिताः सुरैः । वियद्गतं ज्वलितहुताशनप्रभं; सुदर्शनं परिकुपितं निशाम्य च ॥२८॥
tato mahīṃ lavaṇajalaṃ ca sāgaraṃ; mahāsurāḥ praviviśurarditāḥ suraiḥ |viyadgataṃ jvalitahutāśanaprabhaṃ; sudarśanaṃ parikupitaṃ niśāmya ca ||28||

Adhyaya : 957

Shloka :   28

ततः सुरैर्विजयमवाप्य मन्दरः; स्वमेव देशं गमितः सुपूजितः । विनाद्य खं दिवमपि चैव सर्वश; स्ततो गताः सलिलधरा यथागतम् ॥२९॥
tataḥ surairvijayamavāpya mandaraḥ; svameva deśaṃ gamitaḥ supūjitaḥ |vinādya khaṃ divamapi caiva sarvaśa; stato gatāḥ saliladharā yathāgatam ||29||

Adhyaya : 958

Shloka :   29

ततोऽमृतं सुनिहितमेव चक्रिरे; सुराः परां मुदमभिगम्य पुष्कलाम् । ददौ च तं निधिममृतस्य रक्षितुं; किरीटिने बलभिदथामरैः सह ॥३०॥ 1.19.31
tato'mṛtaṃ sunihitameva cakrire; surāḥ parāṃ mudamabhigamya puṣkalām |dadau ca taṃ nidhimamṛtasya rakṣituṃ; kirīṭine balabhidathāmaraiḥ saha ||30|| 1.19.31

Adhyaya : 959

Shloka :   30

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In