ब्राह्मण्युवाच॥
नाहं गृह्णामि वस्तात दृष्टीर्नास्ति रुषान्विता । अयं तु भार्गवो नूनमूरुजः कुपितोऽद्य वः ॥१॥
nāhaṃ gṛhṇāmi vastāta dṛṣṭīrnāsti ruṣānvitā |ayaṃ tu bhārgavo nūnamūrujaḥ kupito'dya vaḥ ||1||
तेन चक्षूंषि वस्तात नूनं कोपान्महात्मना । स्मरता निहतान्बन्धूनादत्तानि न संशयः ॥२॥
tena cakṣūṃṣi vastāta nūnaṃ kopānmahātmanā |smaratā nihatānbandhūnādattāni na saṃśayaḥ ||2||
गर्भानपि यदा यूयं भृगूणां घ्नत पुत्रकाः । तदायमूरुणा गर्भो मया वर्षशतं धृतः ॥३॥
garbhānapi yadā yūyaṃ bhṛgūṇāṃ ghnata putrakāḥ |tadāyamūruṇā garbho mayā varṣaśataṃ dhṛtaḥ ||3||
षडङ्गश्चाखिलो वेद इमं गर्भस्थमेव हि । विवेश भृगुवंशस्य भूयः प्रियचिकीर्षया ॥४॥
ṣaḍaṅgaścākhilo veda imaṃ garbhasthameva hi |viveśa bhṛguvaṃśasya bhūyaḥ priyacikīrṣayā ||4||
सोऽयं पितृवधान्नूनं क्रोधाद्वो हन्तुमिच्छति । तेजसा यस्य दिव्येन चक्षूंषि मुषितानि वः ॥५॥
so'yaṃ pitṛvadhānnūnaṃ krodhādvo hantumicchati |tejasā yasya divyena cakṣūṃṣi muṣitāni vaḥ ||5||
तमिमं तात याचध्वमौर्वं मम सुतोत्तमम् । अयं वः प्रणिपातेन तुष्टो दृष्टीर्विमोक्ष्यति ॥६॥
tamimaṃ tāta yācadhvamaurvaṃ mama sutottamam |ayaṃ vaḥ praṇipātena tuṣṭo dṛṣṭīrvimokṣyati ||6||
गन्धर्व उवाच॥
एवमुक्तास्ततः सर्वे राजानस्ते तमूरुजम् । ऊचुः प्रसीदेति तदा प्रसादं च चकार सः ॥७॥
evamuktāstataḥ sarve rājānaste tamūrujam |ūcuḥ prasīdeti tadā prasādaṃ ca cakāra saḥ ||7||
अनेनैव च विख्यातो नाम्ना लोकेषु सत्तमः । स और्व इति विप्रर्षिरूरुं भित्त्वा व्यजायत ॥८॥
anenaiva ca vikhyāto nāmnā lokeṣu sattamaḥ |sa aurva iti viprarṣirūruṃ bhittvā vyajāyata ||8||
चक्षूंषि प्रतिलभ्याथ प्रतिजग्मुस्ततो नृपाः । भार्गवस्तु मुनिर्मेने सर्वलोकपराभवम् ॥९॥
cakṣūṃṣi pratilabhyātha pratijagmustato nṛpāḥ |bhārgavastu munirmene sarvalokaparābhavam ||9||
स चक्रे तात लोकानां विनाशाय महामनाः । सर्वेषामेव कार्त्स्न्येन मनः प्रवणमात्मनः ॥१०॥
sa cakre tāta lokānāṃ vināśāya mahāmanāḥ |sarveṣāmeva kārtsnyena manaḥ pravaṇamātmanaḥ ||10||
इच्छन्नपचितिं कर्तुं भृगूणां भृगुसत्तमः । सर्वलोकविनाशाय तपसा महतैधितः ॥११॥
icchannapacitiṃ kartuṃ bhṛgūṇāṃ bhṛgusattamaḥ |sarvalokavināśāya tapasā mahataidhitaḥ ||11||
तापयामास लोकान्स सदेवासुरमानुषान् । तपसोग्रेण महता नन्दयिष्यन्पितामहान् ॥१२॥
tāpayāmāsa lokānsa sadevāsuramānuṣān |tapasogreṇa mahatā nandayiṣyanpitāmahān ||12||
ततस्तं पितरस्तात विज्ञाय भृगुसत्तमम् । पितृलोकादुपागम्य सर्व ऊचुरिदं वचः ॥१३॥
tatastaṃ pitarastāta vijñāya bhṛgusattamam |pitṛlokādupāgamya sarva ūcuridaṃ vacaḥ ||13||
और्व दृष्टः प्रभावस्ते तपसोग्रस्य पुत्रक । प्रसादं कुरु लोकानां नियच्छ क्रोधमात्मनः ॥१४॥
aurva dṛṣṭaḥ prabhāvaste tapasograsya putraka |prasādaṃ kuru lokānāṃ niyaccha krodhamātmanaḥ ||14||
नानीशैर्हि तदा तात भृगुभिर्भावितात्मभिः । वधोऽभ्युपेक्षितः सर्वैः क्षत्रियाणां विहिंसताम् ॥१५॥
nānīśairhi tadā tāta bhṛgubhirbhāvitātmabhiḥ |vadho'bhyupekṣitaḥ sarvaiḥ kṣatriyāṇāṃ vihiṃsatām ||15||
आयुषा हि प्रकृष्टेन यदा नः खेद आविशत् । तदास्माभिर्वधस्तात क्षत्रियैरीप्सितः स्वयम् ॥१६॥
āyuṣā hi prakṛṣṭena yadā naḥ kheda āviśat |tadāsmābhirvadhastāta kṣatriyairīpsitaḥ svayam ||16||
निखातं तद्धि वै वित्तं केनचिद्भृगुवेश्मनि । वैरायैव तदा न्यस्तं क्षत्रियान्कोपयिष्णुभिः ॥१७॥ ( किं हि वित्तेन नः कार्यं स्वर्गेप्सूनां द्विजर्षभ ॥१७॥ )
nikhātaṃ taddhi vai vittaṃ kenacidbhṛguveśmani |vairāyaiva tadā nyastaṃ kṣatriyānkopayiṣṇubhiḥ ||17|| ( kiṃ hi vittena naḥ kāryaṃ svargepsūnāṃ dvijarṣabha ||17|| )
यदा तु मृत्युरादातुं न नः शक्नोति सर्वशः । तदास्माभिरयं दृष्ट उपायस्तात संमतः ॥१८॥
yadā tu mṛtyurādātuṃ na naḥ śaknoti sarvaśaḥ |tadāsmābhirayaṃ dṛṣṭa upāyastāta saṃmataḥ ||18||
आत्महा च पुमांस्तात न लोकाँल्लभते शुभान् । ततोऽस्माभिः समीक्ष्यैवं नात्मनात्मा विनाशितः ॥१९॥
ātmahā ca pumāṃstāta na lokāँllabhate śubhān |tato'smābhiḥ samīkṣyaivaṃ nātmanātmā vināśitaḥ ||19||
न चैतन्नः प्रियं तात यदिदं कर्तुमिच्छसि । नियच्छेदं मनः पापात्सर्वलोकपराभवात् ॥२०॥
na caitannaḥ priyaṃ tāta yadidaṃ kartumicchasi |niyacchedaṃ manaḥ pāpātsarvalokaparābhavāt ||20||
न हि नः क्षत्रियाः केचिन्न लोकाः सप्त पुत्रक । दूषयन्ति तपस्तेजः क्रोधमुत्पतितं जहि ॥२१॥ 1.178.22
na hi naḥ kṣatriyāḥ kecinna lokāḥ sapta putraka |dūṣayanti tapastejaḥ krodhamutpatitaṃ jahi ||21|| 1.178.22
ॐ श्री परमात्मने नमः