Mahabharatam

Adi Parva

Adhyaya - 171

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
और्व उवाच॥
उक्तवानस्मि यां क्रोधात्प्रतिज्ञां पितरस्तदा । सर्वलोकविनाशाय न सा मे वितथा भवेत् ॥१॥
uktavānasmi yāṃ krodhātpratijñāṃ pitarastadā |sarvalokavināśāya na sā me vitathā bhavet ||1||

Adhyaya : 5831

Shloka :   1

वृथारोषप्रतिज्ञो हि नाहं जीवितुमुत्सहे । अनिस्तीर्णो हि मां रोषो दहेदग्निरिवारणिम् ॥२॥
vṛthāroṣapratijño hi nāhaṃ jīvitumutsahe |anistīrṇo hi māṃ roṣo dahedagnirivāraṇim ||2||

Adhyaya : 5832

Shloka :   2

यो हि कारणतः क्रोधं सञ्जातं क्षन्तुमर्हति । नालं स मनुजः सम्यक्त्रिवर्गं परिरक्षितुम् ॥३॥
yo hi kāraṇataḥ krodhaṃ sañjātaṃ kṣantumarhati |nālaṃ sa manujaḥ samyaktrivargaṃ parirakṣitum ||3||

Adhyaya : 5833

Shloka :   3

अशिष्टानां नियन्ता हि शिष्टानां परिरक्षता । स्थाने रोषः प्रयुक्तः स्यान्नृपैः स्वर्गजिगीषुभिः ॥४॥
aśiṣṭānāṃ niyantā hi śiṣṭānāṃ parirakṣatā |sthāne roṣaḥ prayuktaḥ syānnṛpaiḥ svargajigīṣubhiḥ ||4||

Adhyaya : 5834

Shloka :   4

अश्रौषमहमूरुस्थो गर्भशय्यागतस्तदा । आरावं मातृवर्गस्य भृगूणां क्षत्रियैर्वधे ॥५॥
aśrauṣamahamūrustho garbhaśayyāgatastadā |ārāvaṃ mātṛvargasya bhṛgūṇāṃ kṣatriyairvadhe ||5||

Adhyaya : 5835

Shloka :   5

सामरैर्हि यदा लोकैर्भृगूणां क्षत्रियाधमैः । आगर्भोत्सादनं क्षान्तं तदा मां मन्युराविषत् ॥६॥
sāmarairhi yadā lokairbhṛgūṇāṃ kṣatriyādhamaiḥ |āgarbhotsādanaṃ kṣāntaṃ tadā māṃ manyurāviṣat ||6||

Adhyaya : 5836

Shloka :   6

आपूर्णकोशाः किल मे मातरः पितरस्तथा । भयात्सर्वेषु लोकेषु नाधिजग्मुः परायणम् ॥७॥
āpūrṇakośāḥ kila me mātaraḥ pitarastathā |bhayātsarveṣu lokeṣu nādhijagmuḥ parāyaṇam ||7||

Adhyaya : 5837

Shloka :   7

तान्भृगूणां तदा दारान्कश्चिन्नाभ्यवपद्यत । यदा तदा दधारेयमूरुणैकेन मां शुभा ॥८॥
tānbhṛgūṇāṃ tadā dārānkaścinnābhyavapadyata |yadā tadā dadhāreyamūruṇaikena māṃ śubhā ||8||

Adhyaya : 5838

Shloka :   8

प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते । तदा सर्वेषु लोकेषु पापकृन्नोपपद्यते ॥९॥
pratiṣeddhā hi pāpasya yadā lokeṣu vidyate |tadā sarveṣu lokeṣu pāpakṛnnopapadyate ||9||

Adhyaya : 5839

Shloka :   9

यदा तु प्रतिषेद्धारं पापो न लभते क्वचित् । तिष्ठन्ति बहवो लोके तदा पापेषु कर्मसु ॥१०॥
yadā tu pratiṣeddhāraṃ pāpo na labhate kvacit |tiṣṭhanti bahavo loke tadā pāpeṣu karmasu ||10||

Adhyaya : 5840

Shloka :   10

जानन्नपि च यः पापं शक्तिमान्न नियच्छति । ईशः सन्सोऽपि तेनैव कर्मणा सम्प्रयुज्यते ॥११॥
jānannapi ca yaḥ pāpaṃ śaktimānna niyacchati |īśaḥ sanso'pi tenaiva karmaṇā samprayujyate ||11||

Adhyaya : 5841

Shloka :   11

राजभिश्चेश्वरैश्चैव यदि वै पितरो मम । शक्तैर्न शकिता त्रातुमिष्टं मत्वेह जीवितम् ॥१२॥
rājabhiśceśvaraiścaiva yadi vai pitaro mama |śaktairna śakitā trātumiṣṭaṃ matveha jīvitam ||12||

Adhyaya : 5842

Shloka :   12

अत एषामहं क्रुद्धो लोकानामीश्वरोऽद्य सन् । भवतां तु वचो नाहमलं समतिवर्तितुम् ॥१३॥
ata eṣāmahaṃ kruddho lokānāmīśvaro'dya san |bhavatāṃ tu vaco nāhamalaṃ samativartitum ||13||

Adhyaya : 5843

Shloka :   13

मम चापि भवेदेतदीश्वरस्य सतो महत् । उपेक्षमाणस्य पुनर्लोकानां किल्बिषाद्भयम् ॥१४॥
mama cāpi bhavedetadīśvarasya sato mahat |upekṣamāṇasya punarlokānāṃ kilbiṣādbhayam ||14||

Adhyaya : 5844

Shloka :   14

यश्चायं मन्युजो मेऽग्निर्लोकानादातुमिच्छति । दहेदेष च मामेव निगृहीतः स्वतेजसा ॥१५॥
yaścāyaṃ manyujo me'gnirlokānādātumicchati |dahedeṣa ca māmeva nigṛhītaḥ svatejasā ||15||

Adhyaya : 5845

Shloka :   15

भवतां च विजानामि सर्वलोकहितेप्सुताम् । तस्माद्विदध्वं यच्छ्रेयो लोकानां मम चेश्वराः ॥१६॥
bhavatāṃ ca vijānāmi sarvalokahitepsutām |tasmādvidadhvaṃ yacchreyo lokānāṃ mama ceśvarāḥ ||16||

Adhyaya : 5846

Shloka :   16

पितर ऊचुः॥
य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति । अप्सु तं मुञ्च भद्रं ते लोका ह्यप्सु प्रतिष्ठिताः ॥१७॥
ya eṣa manyujaste'gnirlokānādātumicchati |apsu taṃ muñca bhadraṃ te lokā hyapsu pratiṣṭhitāḥ ||17||

Adhyaya : 5847

Shloka :   17

आपोमयाः सर्वरसाः सर्वमापोमयं जगत् । तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम ॥१८॥
āpomayāḥ sarvarasāḥ sarvamāpomayaṃ jagat |tasmādapsu vimuñcemaṃ krodhāgniṃ dvijasattama ||18||

Adhyaya : 5848

Shloka :   18

अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ । मन्युजोऽग्निर्दहन्नापो लोका ह्यापोमयाः स्मृताः ॥१९॥
ayaṃ tiṣṭhatu te vipra yadīcchasi mahodadhau |manyujo'gnirdahannāpo lokā hyāpomayāḥ smṛtāḥ ||19||

Adhyaya : 5849

Shloka :   19

एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति । न चैव सामरा लोका गमिष्यन्ति पराभवम् ॥२०॥
evaṃ pratijñā satyeyaṃ tavānagha bhaviṣyati |na caiva sāmarā lokā gamiṣyanti parābhavam ||20||

Adhyaya : 5850

Shloka :   20

वसिष्ठ उवाच॥
ततस्तं क्रोधजं तात और्वोऽग्निं वरुणालये । उत्ससर्ज स चैवाप उपयुङ्क्ते महोदधौ ॥२१॥
tatastaṃ krodhajaṃ tāta aurvo'gniṃ varuṇālaye |utsasarja sa caivāpa upayuṅkte mahodadhau ||21||

Adhyaya : 5851

Shloka :   21

महद्धयशिरो भूत्वा यत्तद्वेदविदो विदुः । तमग्निमुद्गिरन्वक्त्रात्पिबत्यापो महोदधौ ॥२२॥
mahaddhayaśiro bhūtvā yattadvedavido viduḥ |tamagnimudgiranvaktrātpibatyāpo mahodadhau ||22||

Adhyaya : 5852

Shloka :   22

तस्मात्त्वमपि भद्रं ते न लोकान्हन्तुमर्हसि । पराशर परान्धर्माञ्जानञ्ज्ञानवतां वर ॥२३॥1.179.23
tasmāttvamapi bhadraṃ te na lokānhantumarhasi |parāśara parāndharmāñjānañjñānavatāṃ vara ||23||1.179.23

Adhyaya : 5853

Shloka :   23

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In