और्व उवाच॥
उक्तवानस्मि यां क्रोधात्प्रतिज्ञां पितरस्तदा । सर्वलोकविनाशाय न सा मे वितथा भवेत् ॥१॥
uktavānasmi yāṃ krodhātpratijñāṃ pitarastadā |sarvalokavināśāya na sā me vitathā bhavet ||1||
वृथारोषप्रतिज्ञो हि नाहं जीवितुमुत्सहे । अनिस्तीर्णो हि मां रोषो दहेदग्निरिवारणिम् ॥२॥
vṛthāroṣapratijño hi nāhaṃ jīvitumutsahe |anistīrṇo hi māṃ roṣo dahedagnirivāraṇim ||2||
यो हि कारणतः क्रोधं सञ्जातं क्षन्तुमर्हति । नालं स मनुजः सम्यक्त्रिवर्गं परिरक्षितुम् ॥३॥
yo hi kāraṇataḥ krodhaṃ sañjātaṃ kṣantumarhati |nālaṃ sa manujaḥ samyaktrivargaṃ parirakṣitum ||3||
अशिष्टानां नियन्ता हि शिष्टानां परिरक्षता । स्थाने रोषः प्रयुक्तः स्यान्नृपैः स्वर्गजिगीषुभिः ॥४॥
aśiṣṭānāṃ niyantā hi śiṣṭānāṃ parirakṣatā |sthāne roṣaḥ prayuktaḥ syānnṛpaiḥ svargajigīṣubhiḥ ||4||
अश्रौषमहमूरुस्थो गर्भशय्यागतस्तदा । आरावं मातृवर्गस्य भृगूणां क्षत्रियैर्वधे ॥५॥
aśrauṣamahamūrustho garbhaśayyāgatastadā |ārāvaṃ mātṛvargasya bhṛgūṇāṃ kṣatriyairvadhe ||5||
सामरैर्हि यदा लोकैर्भृगूणां क्षत्रियाधमैः । आगर्भोत्सादनं क्षान्तं तदा मां मन्युराविषत् ॥६॥
sāmarairhi yadā lokairbhṛgūṇāṃ kṣatriyādhamaiḥ |āgarbhotsādanaṃ kṣāntaṃ tadā māṃ manyurāviṣat ||6||
आपूर्णकोशाः किल मे मातरः पितरस्तथा । भयात्सर्वेषु लोकेषु नाधिजग्मुः परायणम् ॥७॥
āpūrṇakośāḥ kila me mātaraḥ pitarastathā |bhayātsarveṣu lokeṣu nādhijagmuḥ parāyaṇam ||7||
तान्भृगूणां तदा दारान्कश्चिन्नाभ्यवपद्यत । यदा तदा दधारेयमूरुणैकेन मां शुभा ॥८॥
tānbhṛgūṇāṃ tadā dārānkaścinnābhyavapadyata |yadā tadā dadhāreyamūruṇaikena māṃ śubhā ||8||
प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते । तदा सर्वेषु लोकेषु पापकृन्नोपपद्यते ॥९॥
pratiṣeddhā hi pāpasya yadā lokeṣu vidyate |tadā sarveṣu lokeṣu pāpakṛnnopapadyate ||9||
यदा तु प्रतिषेद्धारं पापो न लभते क्वचित् । तिष्ठन्ति बहवो लोके तदा पापेषु कर्मसु ॥१०॥
yadā tu pratiṣeddhāraṃ pāpo na labhate kvacit |tiṣṭhanti bahavo loke tadā pāpeṣu karmasu ||10||
जानन्नपि च यः पापं शक्तिमान्न नियच्छति । ईशः सन्सोऽपि तेनैव कर्मणा सम्प्रयुज्यते ॥११॥
jānannapi ca yaḥ pāpaṃ śaktimānna niyacchati |īśaḥ sanso'pi tenaiva karmaṇā samprayujyate ||11||
राजभिश्चेश्वरैश्चैव यदि वै पितरो मम । शक्तैर्न शकिता त्रातुमिष्टं मत्वेह जीवितम् ॥१२॥
rājabhiśceśvaraiścaiva yadi vai pitaro mama |śaktairna śakitā trātumiṣṭaṃ matveha jīvitam ||12||
अत एषामहं क्रुद्धो लोकानामीश्वरोऽद्य सन् । भवतां तु वचो नाहमलं समतिवर्तितुम् ॥१३॥
ata eṣāmahaṃ kruddho lokānāmīśvaro'dya san |bhavatāṃ tu vaco nāhamalaṃ samativartitum ||13||
मम चापि भवेदेतदीश्वरस्य सतो महत् । उपेक्षमाणस्य पुनर्लोकानां किल्बिषाद्भयम् ॥१४॥
mama cāpi bhavedetadīśvarasya sato mahat |upekṣamāṇasya punarlokānāṃ kilbiṣādbhayam ||14||
यश्चायं मन्युजो मेऽग्निर्लोकानादातुमिच्छति । दहेदेष च मामेव निगृहीतः स्वतेजसा ॥१५॥
yaścāyaṃ manyujo me'gnirlokānādātumicchati |dahedeṣa ca māmeva nigṛhītaḥ svatejasā ||15||
भवतां च विजानामि सर्वलोकहितेप्सुताम् । तस्माद्विदध्वं यच्छ्रेयो लोकानां मम चेश्वराः ॥१६॥
bhavatāṃ ca vijānāmi sarvalokahitepsutām |tasmādvidadhvaṃ yacchreyo lokānāṃ mama ceśvarāḥ ||16||
पितर ऊचुः॥
य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति । अप्सु तं मुञ्च भद्रं ते लोका ह्यप्सु प्रतिष्ठिताः ॥१७॥
ya eṣa manyujaste'gnirlokānādātumicchati |apsu taṃ muñca bhadraṃ te lokā hyapsu pratiṣṭhitāḥ ||17||
आपोमयाः सर्वरसाः सर्वमापोमयं जगत् । तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम ॥१८॥
āpomayāḥ sarvarasāḥ sarvamāpomayaṃ jagat |tasmādapsu vimuñcemaṃ krodhāgniṃ dvijasattama ||18||
अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ । मन्युजोऽग्निर्दहन्नापो लोका ह्यापोमयाः स्मृताः ॥१९॥
ayaṃ tiṣṭhatu te vipra yadīcchasi mahodadhau |manyujo'gnirdahannāpo lokā hyāpomayāḥ smṛtāḥ ||19||
एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति । न चैव सामरा लोका गमिष्यन्ति पराभवम् ॥२०॥
evaṃ pratijñā satyeyaṃ tavānagha bhaviṣyati |na caiva sāmarā lokā gamiṣyanti parābhavam ||20||
वसिष्ठ उवाच॥
ततस्तं क्रोधजं तात और्वोऽग्निं वरुणालये । उत्ससर्ज स चैवाप उपयुङ्क्ते महोदधौ ॥२१॥
tatastaṃ krodhajaṃ tāta aurvo'gniṃ varuṇālaye |utsasarja sa caivāpa upayuṅkte mahodadhau ||21||
महद्धयशिरो भूत्वा यत्तद्वेदविदो विदुः । तमग्निमुद्गिरन्वक्त्रात्पिबत्यापो महोदधौ ॥२२॥
mahaddhayaśiro bhūtvā yattadvedavido viduḥ |tamagnimudgiranvaktrātpibatyāpo mahodadhau ||22||
तस्मात्त्वमपि भद्रं ते न लोकान्हन्तुमर्हसि । पराशर परान्धर्माञ्जानञ्ज्ञानवतां वर ॥२३॥1.179.23
tasmāttvamapi bhadraṃ te na lokānhantumarhasi |parāśara parāndharmāñjānañjñānavatāṃ vara ||23||1.179.23
ॐ श्री परमात्मने नमः