| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

और्व उवाच॥
उक्तवानस्मि यां क्रोधात्प्रतिज्ञां पितरस्तदा । सर्वलोकविनाशाय न सा मे वितथा भवेत् ॥१॥
uktavānasmi yāṃ krodhātpratijñāṃ pitarastadā . sarvalokavināśāya na sā me vitathā bhavet ..1..
वृथारोषप्रतिज्ञो हि नाहं जीवितुमुत्सहे । अनिस्तीर्णो हि मां रोषो दहेदग्निरिवारणिम् ॥२॥
vṛthāroṣapratijño hi nāhaṃ jīvitumutsahe . anistīrṇo hi māṃ roṣo dahedagnirivāraṇim ..2..
यो हि कारणतः क्रोधं सञ्जातं क्षन्तुमर्हति । नालं स मनुजः सम्यक्त्रिवर्गं परिरक्षितुम् ॥३॥
yo hi kāraṇataḥ krodhaṃ sañjātaṃ kṣantumarhati . nālaṃ sa manujaḥ samyaktrivargaṃ parirakṣitum ..3..
अशिष्टानां नियन्ता हि शिष्टानां परिरक्षता । स्थाने रोषः प्रयुक्तः स्यान्नृपैः स्वर्गजिगीषुभिः ॥४॥
aśiṣṭānāṃ niyantā hi śiṣṭānāṃ parirakṣatā . sthāne roṣaḥ prayuktaḥ syānnṛpaiḥ svargajigīṣubhiḥ ..4..
अश्रौषमहमूरुस्थो गर्भशय्यागतस्तदा । आरावं मातृवर्गस्य भृगूणां क्षत्रियैर्वधे ॥५॥
aśrauṣamahamūrustho garbhaśayyāgatastadā . ārāvaṃ mātṛvargasya bhṛgūṇāṃ kṣatriyairvadhe ..5..
सामरैर्हि यदा लोकैर्भृगूणां क्षत्रियाधमैः । आगर्भोत्सादनं क्षान्तं तदा मां मन्युराविषत् ॥६॥
sāmarairhi yadā lokairbhṛgūṇāṃ kṣatriyādhamaiḥ . āgarbhotsādanaṃ kṣāntaṃ tadā māṃ manyurāviṣat ..6..
आपूर्णकोशाः किल मे मातरः पितरस्तथा । भयात्सर्वेषु लोकेषु नाधिजग्मुः परायणम् ॥७॥
āpūrṇakośāḥ kila me mātaraḥ pitarastathā . bhayātsarveṣu lokeṣu nādhijagmuḥ parāyaṇam ..7..
तान्भृगूणां तदा दारान्कश्चिन्नाभ्यवपद्यत । यदा तदा दधारेयमूरुणैकेन मां शुभा ॥८॥
tānbhṛgūṇāṃ tadā dārānkaścinnābhyavapadyata . yadā tadā dadhāreyamūruṇaikena māṃ śubhā ..8..
प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते । तदा सर्वेषु लोकेषु पापकृन्नोपपद्यते ॥९॥
pratiṣeddhā hi pāpasya yadā lokeṣu vidyate . tadā sarveṣu lokeṣu pāpakṛnnopapadyate ..9..
यदा तु प्रतिषेद्धारं पापो न लभते क्वचित् । तिष्ठन्ति बहवो लोके तदा पापेषु कर्मसु ॥१०॥
yadā tu pratiṣeddhāraṃ pāpo na labhate kvacit . tiṣṭhanti bahavo loke tadā pāpeṣu karmasu ..10..
जानन्नपि च यः पापं शक्तिमान्न नियच्छति । ईशः सन्सोऽपि तेनैव कर्मणा सम्प्रयुज्यते ॥११॥
jānannapi ca yaḥ pāpaṃ śaktimānna niyacchati . īśaḥ sanso'pi tenaiva karmaṇā samprayujyate ..11..
राजभिश्चेश्वरैश्चैव यदि वै पितरो मम । शक्तैर्न शकिता त्रातुमिष्टं मत्वेह जीवितम् ॥१२॥
rājabhiśceśvaraiścaiva yadi vai pitaro mama . śaktairna śakitā trātumiṣṭaṃ matveha jīvitam ..12..
अत एषामहं क्रुद्धो लोकानामीश्वरोऽद्य सन् । भवतां तु वचो नाहमलं समतिवर्तितुम् ॥१३॥
ata eṣāmahaṃ kruddho lokānāmīśvaro'dya san . bhavatāṃ tu vaco nāhamalaṃ samativartitum ..13..
मम चापि भवेदेतदीश्वरस्य सतो महत् । उपेक्षमाणस्य पुनर्लोकानां किल्बिषाद्भयम् ॥१४॥
mama cāpi bhavedetadīśvarasya sato mahat . upekṣamāṇasya punarlokānāṃ kilbiṣādbhayam ..14..
यश्चायं मन्युजो मेऽग्निर्लोकानादातुमिच्छति । दहेदेष च मामेव निगृहीतः स्वतेजसा ॥१५॥
yaścāyaṃ manyujo me'gnirlokānādātumicchati . dahedeṣa ca māmeva nigṛhītaḥ svatejasā ..15..
भवतां च विजानामि सर्वलोकहितेप्सुताम् । तस्माद्विदध्वं यच्छ्रेयो लोकानां मम चेश्वराः ॥१६॥
bhavatāṃ ca vijānāmi sarvalokahitepsutām . tasmādvidadhvaṃ yacchreyo lokānāṃ mama ceśvarāḥ ..16..
पितर ऊचुः॥
य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति । अप्सु तं मुञ्च भद्रं ते लोका ह्यप्सु प्रतिष्ठिताः ॥१७॥
ya eṣa manyujaste'gnirlokānādātumicchati . apsu taṃ muñca bhadraṃ te lokā hyapsu pratiṣṭhitāḥ ..17..
आपोमयाः सर्वरसाः सर्वमापोमयं जगत् । तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम ॥१८॥
āpomayāḥ sarvarasāḥ sarvamāpomayaṃ jagat . tasmādapsu vimuñcemaṃ krodhāgniṃ dvijasattama ..18..
अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ । मन्युजोऽग्निर्दहन्नापो लोका ह्यापोमयाः स्मृताः ॥१९॥
ayaṃ tiṣṭhatu te vipra yadīcchasi mahodadhau . manyujo'gnirdahannāpo lokā hyāpomayāḥ smṛtāḥ ..19..
एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति । न चैव सामरा लोका गमिष्यन्ति पराभवम् ॥२०॥
evaṃ pratijñā satyeyaṃ tavānagha bhaviṣyati . na caiva sāmarā lokā gamiṣyanti parābhavam ..20..
वसिष्ठ उवाच॥
ततस्तं क्रोधजं तात और्वोऽग्निं वरुणालये । उत्ससर्ज स चैवाप उपयुङ्क्ते महोदधौ ॥२१॥
tatastaṃ krodhajaṃ tāta aurvo'gniṃ varuṇālaye . utsasarja sa caivāpa upayuṅkte mahodadhau ..21..
महद्धयशिरो भूत्वा यत्तद्वेदविदो विदुः । तमग्निमुद्गिरन्वक्त्रात्पिबत्यापो महोदधौ ॥२२॥
mahaddhayaśiro bhūtvā yattadvedavido viduḥ . tamagnimudgiranvaktrātpibatyāpo mahodadhau ..22..
तस्मात्त्वमपि भद्रं ते न लोकान्हन्तुमर्हसि । पराशर परान्धर्माञ्जानञ्ज्ञानवतां वर ॥२३॥1.179.23
tasmāttvamapi bhadraṃ te na lokānhantumarhasi . parāśara parāndharmāñjānañjñānavatāṃ vara ..23..1.179.23

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In