| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

गन्धर्व उवाच॥
एवमुक्तः स विप्रर्षिर्वसिष्ठेन महात्मना । न्ययच्छदात्मनः कोपं सर्वलोकपराभवात् ॥१॥
एवम् उक्तः स विप्रर्षिः वसिष्ठेन महात्मना । न्ययच्छत् आत्मनः कोपम् सर्व-लोक-पराभवात् ॥१॥
evam uktaḥ sa viprarṣiḥ vasiṣṭhena mahātmanā . nyayacchat ātmanaḥ kopam sarva-loka-parābhavāt ..1..
ईजे च स महातेजाः सर्ववेदविदां वरः । ऋषी राक्षससत्रेण शाक्तेयोऽथ पराशरः ॥२॥
ईजे च स महा-तेजाः सर्व-वेद-विदाम् वरः । ऋषिः राक्षस-सत्रेण शाक्तेयः अथ पराशरः ॥२॥
īje ca sa mahā-tejāḥ sarva-veda-vidām varaḥ . ṛṣiḥ rākṣasa-satreṇa śākteyaḥ atha parāśaraḥ ..2..
ततो वृद्धांश्च बालांश्च राक्षसान्स महामुनिः । ददाह वितते यज्ञे शक्तेर्वधमनुस्मरन् ॥३॥
ततस् वृद्धान् च बालान् च राक्षसान् स महा-मुनिः । ददाह वितते यज्ञे शक्तेः वधम् अनुस्मरन् ॥३॥
tatas vṛddhān ca bālān ca rākṣasān sa mahā-muniḥ . dadāha vitate yajñe śakteḥ vadham anusmaran ..3..
न हि तं वारयामास वसिष्ठो रक्षसां वधात् । द्वितीयामस्य मा भाङ्क्षं प्रतिज्ञामिति निश्चयात् ॥४॥
न हि तम् वारयामास वसिष्ठः रक्षसाम् वधात् । द्वितीयाम् अस्य मा भाङ्क्षम् प्रतिज्ञाम् इति निश्चयात् ॥४॥
na hi tam vārayāmāsa vasiṣṭhaḥ rakṣasām vadhāt . dvitīyām asya mā bhāṅkṣam pratijñām iti niścayāt ..4..
त्रयाणां पावकानां स सत्रे तस्मिन्महामुनिः । आसीत्पुरस्ताद्दीप्तानां चतुर्थ इव पावकः ॥५॥
त्रयाणाम् पावकानाम् स सत्रे तस्मिन् महा-मुनिः । आसीत् पुरस्तात् दीप्तानाम् चतुर्थः इव पावकः ॥५॥
trayāṇām pāvakānām sa satre tasmin mahā-muniḥ . āsīt purastāt dīptānām caturthaḥ iva pāvakaḥ ..5..
तेन यज्ञेन शुभ्रेण हूयमानेन युक्तितः । तद्विदीपितमाकाशं सूर्येणेव घनात्यये ॥६॥
तेन यज्ञेन शुभ्रेण हूयमानेन युक्तितः । तत् विदीपितम् आकाशम् सूर्येण इव घनात्यये ॥६॥
tena yajñena śubhreṇa hūyamānena yuktitaḥ . tat vidīpitam ākāśam sūryeṇa iva ghanātyaye ..6..
तं वसिष्ठादयः सर्वे मुनयस्तत्र मेनिरे । तेजसा दिवि दीप्यन्तं द्वितीयमिव भास्करम् ॥७॥
तम् वसिष्ठ-आदयः सर्वे मुनयः तत्र मेनिरे । तेजसा दिवि दीप्यन्तम् द्वितीयम् इव भास्करम् ॥७॥
tam vasiṣṭha-ādayaḥ sarve munayaḥ tatra menire . tejasā divi dīpyantam dvitīyam iva bhāskaram ..7..
ततः परमदुष्प्रापमन्यैरृषिरुदारधीः । समापिपयिषुः सत्रं तमत्रिः समुपागमत् ॥८॥
ततस् परम-दुष्प्रापम् अन्यैः ऋषिः उदार-धीः । समापिपयिषुः सत्रम् तम् अत्रिः समुपागमत् ॥८॥
tatas parama-duṣprāpam anyaiḥ ṛṣiḥ udāra-dhīḥ . samāpipayiṣuḥ satram tam atriḥ samupāgamat ..8..
तथा पुलस्त्यः पुलहः क्रतुश्चैव महाक्रतुम् । उपाजग्मुरमित्रघ्न रक्षसां जीवितेप्सया ॥९॥
तथा पुलस्त्यः पुलहः क्रतुः च एव महा-क्रतुम् । उपाजग्मुः अमित्र-घ्न रक्षसाम् जीवित-ईप्सया ॥९॥
tathā pulastyaḥ pulahaḥ kratuḥ ca eva mahā-kratum . upājagmuḥ amitra-ghna rakṣasām jīvita-īpsayā ..9..
पुलस्त्यस्तु वधात्तेषां रक्षसां भरतर्षभ । उवाचेदं वचः पार्थ पराशरमरिंदमम् ॥१०॥
पुलस्त्यः तु वधात् तेषाम् रक्षसाम् भरत-ऋषभ । उवाच इदम् वचः पार्थ पराशरम् अरिंदमम् ॥१०॥
pulastyaḥ tu vadhāt teṣām rakṣasām bharata-ṛṣabha . uvāca idam vacaḥ pārtha parāśaram ariṃdamam ..10..
कच्चित्तातापविघ्नं ते कच्चिन्नन्दसि पुत्रक । अजानतामदोषाणां सर्वेषां रक्षसां वधात् ॥११॥
कच्चित् तात-अपविघ्नम् ते कच्चित् नन्दसि पुत्रक । अ जानताम् अ दोषाणाम् सर्वेषाम् रक्षसाम् वधात् ॥११॥
kaccit tāta-apavighnam te kaccit nandasi putraka . a jānatām a doṣāṇām sarveṣām rakṣasām vadhāt ..11..
प्रजोच्छेदमिमं मह्यं सर्वं सोमपसत्तम । अधर्मिष्ठं वरिष्ठः सन्कुरुषे त्वं पराशर ॥१२॥ ( राजा कल्माषपादश्च दिवमारोढुमिच्छति ॥१२॥ )
प्रजा-उच्छेदम् इमम् मह्यम् सर्वम् सोम-प-सत्तम । अधर्मिष्ठम् वरिष्ठः सन् कुरुषे त्वम् पराशर ॥१२॥ ( राजा कल्माषपादः च दिवम् आरोढुम् इच्छति ॥१२॥ )
prajā-ucchedam imam mahyam sarvam soma-pa-sattama . adharmiṣṭham variṣṭhaḥ san kuruṣe tvam parāśara ..12.. ( rājā kalmāṣapādaḥ ca divam āroḍhum icchati ..12.. )
ये च शक्त्यवराः पुत्रा वसिष्ठस्य महामुनेः । ते च सर्वे मुदा युक्ता मोदन्ते सहिताः सुरैः ॥१३॥ ( सर्वमेतद्वसिष्ठस्य विदितं वै महामुने ॥१३॥ )
ये च शक्ति-अवराः पुत्राः वसिष्ठस्य महा-मुनेः । ते च सर्वे मुदा युक्ताः मोदन्ते सहिताः सुरैः ॥१३॥ ( सर्वम् एतत् वसिष्ठस्य विदितम् वै महा-मुने ॥१३॥ )
ye ca śakti-avarāḥ putrāḥ vasiṣṭhasya mahā-muneḥ . te ca sarve mudā yuktāḥ modante sahitāḥ suraiḥ ..13.. ( sarvam etat vasiṣṭhasya viditam vai mahā-mune ..13.. )
रक्षसां च समुच्छेद एष तात तपस्विनाम् । निमित्तभूतस्त्वं चात्र क्रतौ वासिष्ठनन्दन ॥१४॥ ( स सत्रं मुञ्च भद्रं ते समाप्तमिदमस्तु ते ॥१४॥ )
रक्षसाम् च समुच्छेदः एष तात तपस्विनाम् । निमित्त-भूतः त्वम् च अत्र क्रतौ वासिष्ठ-नन्दन ॥१४॥ ( स सत्रम् मुञ्च भद्रम् ते समाप्तम् इदम् अस्तु ते ॥१४॥ )
rakṣasām ca samucchedaḥ eṣa tāta tapasvinām . nimitta-bhūtaḥ tvam ca atra kratau vāsiṣṭha-nandana ..14.. ( sa satram muñca bhadram te samāptam idam astu te ..14.. )
एवमुक्तः पुलस्त्येन वसिष्ठेन च धीमता । तदा समापयामास सत्रं शाक्तिः पराशरः ॥१५॥
एवम् उक्तः पुलस्त्येन वसिष्ठेन च धीमता । तदा समापयामास सत्रम् शाक्तिः पराशरः ॥१५॥
evam uktaḥ pulastyena vasiṣṭhena ca dhīmatā . tadā samāpayāmāsa satram śāktiḥ parāśaraḥ ..15..
सर्वराक्षससत्राय सम्भृतं पावकं मुनिः । उत्तरे हिमवत्पार्श्वे उत्ससर्ज महावने ॥१६॥
सर्व-राक्षस-सत्राय सम्भृतम् पावकम् मुनिः । उत्तरे हिमवत्-पार्श्वे उत्ससर्ज महा-वने ॥१६॥
sarva-rākṣasa-satrāya sambhṛtam pāvakam muniḥ . uttare himavat-pārśve utsasarja mahā-vane ..16..
स तत्राद्यापि रक्षांसि वृक्षानश्मान एव च । भक्षयन्दृश्यते वह्निः सदा पर्वणि पर्वणि ॥१७॥1.180.23
स तत्र अद्य अपि रक्षांसि वृक्षान् अश्मानः एव च । भक्षयन् दृश्यते वह्निः सदा पर्वणि पर्वणि ॥१७॥१।१८०।२३
sa tatra adya api rakṣāṃsi vṛkṣān aśmānaḥ eva ca . bhakṣayan dṛśyate vahniḥ sadā parvaṇi parvaṇi ..17..1.180.23

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In