गन्धर्व उवाच॥
एवमुक्तः स विप्रर्षिर्वसिष्ठेन महात्मना । न्ययच्छदात्मनः कोपं सर्वलोकपराभवात् ॥१॥
evamuktaḥ sa viprarṣirvasiṣṭhena mahātmanā |nyayacchadātmanaḥ kopaṃ sarvalokaparābhavāt ||1||
ईजे च स महातेजाः सर्ववेदविदां वरः । ऋषी राक्षससत्रेण शाक्तेयोऽथ पराशरः ॥२॥
īje ca sa mahātejāḥ sarvavedavidāṃ varaḥ |ṛṣī rākṣasasatreṇa śākteyo'tha parāśaraḥ ||2||
ततो वृद्धांश्च बालांश्च राक्षसान्स महामुनिः । ददाह वितते यज्ञे शक्तेर्वधमनुस्मरन् ॥३॥
tato vṛddhāṃśca bālāṃśca rākṣasānsa mahāmuniḥ |dadāha vitate yajñe śaktervadhamanusmaran ||3||
न हि तं वारयामास वसिष्ठो रक्षसां वधात् । द्वितीयामस्य मा भाङ्क्षं प्रतिज्ञामिति निश्चयात् ॥४॥
na hi taṃ vārayāmāsa vasiṣṭho rakṣasāṃ vadhāt |dvitīyāmasya mā bhāṅkṣaṃ pratijñāmiti niścayāt ||4||
त्रयाणां पावकानां स सत्रे तस्मिन्महामुनिः । आसीत्पुरस्ताद्दीप्तानां चतुर्थ इव पावकः ॥५॥
trayāṇāṃ pāvakānāṃ sa satre tasminmahāmuniḥ |āsītpurastāddīptānāṃ caturtha iva pāvakaḥ ||5||
तेन यज्ञेन शुभ्रेण हूयमानेन युक्तितः । तद्विदीपितमाकाशं सूर्येणेव घनात्यये ॥६॥
tena yajñena śubhreṇa hūyamānena yuktitaḥ |tadvidīpitamākāśaṃ sūryeṇeva ghanātyaye ||6||
तं वसिष्ठादयः सर्वे मुनयस्तत्र मेनिरे । तेजसा दिवि दीप्यन्तं द्वितीयमिव भास्करम् ॥७॥
taṃ vasiṣṭhādayaḥ sarve munayastatra menire |tejasā divi dīpyantaṃ dvitīyamiva bhāskaram ||7||
ततः परमदुष्प्रापमन्यैरृषिरुदारधीः । समापिपयिषुः सत्रं तमत्रिः समुपागमत् ॥८॥
tataḥ paramaduṣprāpamanyairṛṣirudāradhīḥ |samāpipayiṣuḥ satraṃ tamatriḥ samupāgamat ||8||
तथा पुलस्त्यः पुलहः क्रतुश्चैव महाक्रतुम् । उपाजग्मुरमित्रघ्न रक्षसां जीवितेप्सया ॥९॥
tathā pulastyaḥ pulahaḥ kratuścaiva mahākratum |upājagmuramitraghna rakṣasāṃ jīvitepsayā ||9||
पुलस्त्यस्तु वधात्तेषां रक्षसां भरतर्षभ । उवाचेदं वचः पार्थ पराशरमरिंदमम् ॥१०॥
pulastyastu vadhātteṣāṃ rakṣasāṃ bharatarṣabha |uvācedaṃ vacaḥ pārtha parāśaramariṃdamam ||10||
कच्चित्तातापविघ्नं ते कच्चिन्नन्दसि पुत्रक । अजानतामदोषाणां सर्वेषां रक्षसां वधात् ॥११॥
kaccittātāpavighnaṃ te kaccinnandasi putraka |ajānatāmadoṣāṇāṃ sarveṣāṃ rakṣasāṃ vadhāt ||11||
प्रजोच्छेदमिमं मह्यं सर्वं सोमपसत्तम । अधर्मिष्ठं वरिष्ठः सन्कुरुषे त्वं पराशर ॥१२॥ ( राजा कल्माषपादश्च दिवमारोढुमिच्छति ॥१२॥ )
prajocchedamimaṃ mahyaṃ sarvaṃ somapasattama |adharmiṣṭhaṃ variṣṭhaḥ sankuruṣe tvaṃ parāśara ||12|| ( rājā kalmāṣapādaśca divamāroḍhumicchati ||12|| )
ये च शक्त्यवराः पुत्रा वसिष्ठस्य महामुनेः । ते च सर्वे मुदा युक्ता मोदन्ते सहिताः सुरैः ॥१३॥ ( सर्वमेतद्वसिष्ठस्य विदितं वै महामुने ॥१३॥ )
ye ca śaktyavarāḥ putrā vasiṣṭhasya mahāmuneḥ |te ca sarve mudā yuktā modante sahitāḥ suraiḥ ||13|| ( sarvametadvasiṣṭhasya viditaṃ vai mahāmune ||13|| )
रक्षसां च समुच्छेद एष तात तपस्विनाम् । निमित्तभूतस्त्वं चात्र क्रतौ वासिष्ठनन्दन ॥१४॥ ( स सत्रं मुञ्च भद्रं ते समाप्तमिदमस्तु ते ॥१४॥ )
rakṣasāṃ ca samuccheda eṣa tāta tapasvinām |nimittabhūtastvaṃ cātra kratau vāsiṣṭhanandana ||14|| ( sa satraṃ muñca bhadraṃ te samāptamidamastu te ||14|| )
एवमुक्तः पुलस्त्येन वसिष्ठेन च धीमता । तदा समापयामास सत्रं शाक्तिः पराशरः ॥१५॥
evamuktaḥ pulastyena vasiṣṭhena ca dhīmatā |tadā samāpayāmāsa satraṃ śāktiḥ parāśaraḥ ||15||
सर्वराक्षससत्राय सम्भृतं पावकं मुनिः । उत्तरे हिमवत्पार्श्वे उत्ससर्ज महावने ॥१६॥
sarvarākṣasasatrāya sambhṛtaṃ pāvakaṃ muniḥ |uttare himavatpārśve utsasarja mahāvane ||16||
स तत्राद्यापि रक्षांसि वृक्षानश्मान एव च । भक्षयन्दृश्यते वह्निः सदा पर्वणि पर्वणि ॥१७॥1.180.23
sa tatrādyāpi rakṣāṃsi vṛkṣānaśmāna eva ca |bhakṣayandṛśyate vahniḥ sadā parvaṇi parvaṇi ||17||1.180.23
ॐ श्री परमात्मने नमः