Mahabharatam

Adi Parva

Adhyaya - 173

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
अर्जुन उवाच॥
राज्ञा कल्माषपादेन गुरौ ब्रह्मविदां वरे । कारणं किं पुरस्कृत्य भार्या वै संनियोजिता ॥१॥
rājñā kalmāṣapādena gurau brahmavidāṃ vare |kāraṇaṃ kiṃ puraskṛtya bhāryā vai saṃniyojitā ||1||

Adhyaya : 5873

Shloka :   1

जानता च परं धर्मं लोक्यं तेन महात्मना । अगम्यागमनं कस्माद्वसिष्ठेन महात्मना ॥२॥ ( कृतं तेन पुरा सर्वं वक्तुमर्हसि पृच्छतः ॥२॥ )
jānatā ca paraṃ dharmaṃ lokyaṃ tena mahātmanā |agamyāgamanaṃ kasmādvasiṣṭhena mahātmanā ||2|| ( kṛtaṃ tena purā sarvaṃ vaktumarhasi pṛcchataḥ ||2|| )

Adhyaya : 5874

Shloka :   2

गन्धर्व उवाच॥
धनञ्जय निबोधेदं यन्मां त्वं परिपृच्छसि । वसिष्ठं प्रति दुर्धर्षं तथामित्रसहं नृपम् ॥३॥
dhanañjaya nibodhedaṃ yanmāṃ tvaṃ paripṛcchasi |vasiṣṭhaṃ prati durdharṣaṃ tathāmitrasahaṃ nṛpam ||3||

Adhyaya : 5875

Shloka :   3

कथितं ते मया पूर्वं यथा शप्तः स पार्थिवः । शक्तिना भरतश्रेष्ठ वासिष्ठेन महात्मना ॥४॥
kathitaṃ te mayā pūrvaṃ yathā śaptaḥ sa pārthivaḥ |śaktinā bharataśreṣṭha vāsiṣṭhena mahātmanā ||4||

Adhyaya : 5876

Shloka :   4

स तु शापवशं प्राप्तः क्रोधपर्याकुलेक्षणः । निर्जगाम पुराद्राजा सहदारः परन्तपः ॥५॥
sa tu śāpavaśaṃ prāptaḥ krodhaparyākulekṣaṇaḥ |nirjagāma purādrājā sahadāraḥ parantapaḥ ||5||

Adhyaya : 5877

Shloka :   5

अरण्यं निर्जनं गत्वा सदारः परिचक्रमे । नानामृगगणाकीर्णं नानासत्त्वसमाकुलम् ॥६॥
araṇyaṃ nirjanaṃ gatvā sadāraḥ paricakrame |nānāmṛgagaṇākīrṇaṃ nānāsattvasamākulam ||6||

Adhyaya : 5878

Shloka :   6

नानागुल्मलताच्छन्नं नानाद्रुमसमावृतम् । अरण्यं घोरसंनादं शापग्रस्तः परिभ्रमन् ॥७॥
nānāgulmalatācchannaṃ nānādrumasamāvṛtam |araṇyaṃ ghorasaṃnādaṃ śāpagrastaḥ paribhraman ||7||

Adhyaya : 5879

Shloka :   7

स कदाचित्क्षुधाविष्टो मृगयन्भक्षमात्मनः । ददर्श सुपरिक्लिष्टः कस्मिंश्चिद्वननिर्झरे ॥८॥ ( ब्राह्मणीं ब्राह्मणं चैव मैथुनायोपसङ्गतौ ॥८॥ )
sa kadācitkṣudhāviṣṭo mṛgayanbhakṣamātmanaḥ |dadarśa suparikliṣṭaḥ kasmiṃścidvananirjhare ||8|| ( brāhmaṇīṃ brāhmaṇaṃ caiva maithunāyopasaṅgatau ||8|| )

Adhyaya : 5880

Shloka :   8

तौ समीक्ष्य तु वित्रस्तावकृतार्थौ प्रधावितौ । तयोश्च द्रवतोर्विप्रं जगृहे नृपतिर्बलात् ॥९॥
tau samīkṣya tu vitrastāvakṛtārthau pradhāvitau |tayośca dravatorvipraṃ jagṛhe nṛpatirbalāt ||9||

Adhyaya : 5881

Shloka :   9

दृष्ट्वा गृहीतं भर्तारमथ ब्राह्मण्यभाषत । शृणु राजन्वचो मह्यं यत्त्वां वक्ष्यामि सुव्रत ॥१०॥
dṛṣṭvā gṛhītaṃ bhartāramatha brāhmaṇyabhāṣata |śṛṇu rājanvaco mahyaṃ yattvāṃ vakṣyāmi suvrata ||10||

Adhyaya : 5882

Shloka :   10

आदित्यवंशप्रभवस्त्वं हि लोकपरिश्रुतः । अप्रमत्तः स्थितो धर्मे गुरुशुश्रूषणे रतः ॥११॥
ādityavaṃśaprabhavastvaṃ hi lokapariśrutaḥ |apramattaḥ sthito dharme guruśuśrūṣaṇe rataḥ ||11||

Adhyaya : 5883

Shloka :   11

शापं प्राप्तोऽसि दुर्धर्ष न पापं कर्तुमर्हसि । ऋतुकाले तु सम्प्राप्ते भर्त्रास्म्यद्य समागता ॥१२॥
śāpaṃ prāpto'si durdharṣa na pāpaṃ kartumarhasi |ṛtukāle tu samprāpte bhartrāsmyadya samāgatā ||12||

Adhyaya : 5884

Shloka :   12

अकृतार्था ह्यहं भर्त्रा प्रसवार्थश्च मे महान् । प्रसीद नृपतिश्रेष्ठ भर्ता मेऽयं विसृज्यताम् ॥१३॥
akṛtārthā hyahaṃ bhartrā prasavārthaśca me mahān |prasīda nṛpatiśreṣṭha bhartā me'yaṃ visṛjyatām ||13||

Adhyaya : 5885

Shloka :   13

एवं विक्रोशमानायास्तस्याः स सुनृशंसकृत् । भर्तारं भक्षयामास व्याघ्रो मृगमिवेप्सितम् ॥१४ - इ॥
evaṃ vikrośamānāyāstasyāḥ sa sunṛśaṃsakṛt |bhartāraṃ bhakṣayāmāsa vyāghro mṛgamivepsitam ||14||

Adhyaya : 5886

Shloka :   14

तस्याः क्रोधाभिभूताया यदश्रु न्यपतद्भुवि । सोऽग्निः समभवद्दीप्तस्तं च देशं व्यदीपयत् ॥१५॥
tasyāḥ krodhābhibhūtāyā yadaśru nyapatadbhuvi |so'gniḥ samabhavaddīptastaṃ ca deśaṃ vyadīpayat ||15||

Adhyaya : 5887

Shloka :   15

ततः सा शोकसन्तप्ता भर्तृव्यसनदुःखिता । कल्माषपादं राजर्षिमशपद्ब्राह्मणी रुषा ॥१६॥
tataḥ sā śokasantaptā bhartṛvyasanaduḥkhitā |kalmāṣapādaṃ rājarṣimaśapadbrāhmaṇī ruṣā ||16||

Adhyaya : 5888

Shloka :   16

यस्मान्ममाकृतार्थायास्त्वया क्षुद्र नृशंसवत् । प्रेक्षन्त्या भक्षितो मेऽद्य प्रभुर्भर्ता महायशाः ॥१७॥
yasmānmamākṛtārthāyāstvayā kṣudra nṛśaṃsavat |prekṣantyā bhakṣito me'dya prabhurbhartā mahāyaśāḥ ||17||

Adhyaya : 5889

Shloka :   17

तस्मात्त्वमपि दुर्बुद्धे मच्छापपरिविक्षतः । पत्नीमृतावनुप्राप्य सद्यस्त्यक्ष्यसि जीवितम् ॥१८॥
tasmāttvamapi durbuddhe macchāpaparivikṣataḥ |patnīmṛtāvanuprāpya sadyastyakṣyasi jīvitam ||18||

Adhyaya : 5890

Shloka :   18

यस्य चर्षेर्वसिष्ठस्य त्वया पुत्रा विनाशिताः । तेन सङ्गम्य ते भार्या तनयं जनयिष्यति ॥१९॥ ( स ते वंशकरः पुत्रो भविष्यति नृपाधम ॥१९॥ )
yasya carṣervasiṣṭhasya tvayā putrā vināśitāḥ |tena saṅgamya te bhāryā tanayaṃ janayiṣyati ||19|| ( sa te vaṃśakaraḥ putro bhaviṣyati nṛpādhama ||19|| )

Adhyaya : 5891

Shloka :   19

एवं शप्त्वा तु राजानं सा तमाङ्गिरसी शुभा । तस्यैव संनिधौ दीप्तं प्रविवेश हुताशनम् ॥२०॥
evaṃ śaptvā tu rājānaṃ sā tamāṅgirasī śubhā |tasyaiva saṃnidhau dīptaṃ praviveśa hutāśanam ||20||

Adhyaya : 5892

Shloka :   20

वसिष्ठश्च महाभागः सर्वमेतदपश्यत । ज्ञानयोगेन महता तपसा च परन्तप ॥२१॥
vasiṣṭhaśca mahābhāgaḥ sarvametadapaśyata |jñānayogena mahatā tapasā ca parantapa ||21||

Adhyaya : 5893

Shloka :   21

मुक्तशापश्च राजर्षिः कालेन महता ततः । ऋतुकालेऽभिपतितो मदयन्त्या निवारितः ॥२२॥
muktaśāpaśca rājarṣiḥ kālena mahatā tataḥ |ṛtukāle'bhipatito madayantyā nivāritaḥ ||22||

Adhyaya : 5894

Shloka :   22

न हि सस्मार नृपतिस्तं शापं शापमोहितः । देव्याः सोऽथ वचः श्रुत्वा स तस्या नृपसत्तमः ॥२३॥ ( तं च शापमनुस्मृत्य पर्यतप्यद्भृशं तदा ॥२३॥ )
na hi sasmāra nṛpatistaṃ śāpaṃ śāpamohitaḥ |devyāḥ so'tha vacaḥ śrutvā sa tasyā nṛpasattamaḥ ||23|| ( taṃ ca śāpamanusmṛtya paryatapyadbhṛśaṃ tadā ||23|| )

Adhyaya : 5895

Shloka :   23

एतस्मात्कारणाद्राजा वसिष्ठं संन्ययोजयत् । स्वदारे भरतश्रेष्ठ शापदोषसमन्वितः ॥२४॥1.181.26
etasmātkāraṇādrājā vasiṣṭhaṃ saṃnyayojayat |svadāre bharataśreṣṭha śāpadoṣasamanvitaḥ ||24||1.181.26

Adhyaya : 5896

Shloka :   24

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In