यस्य चर्षेर्वसिष्ठस्य त्वया पुत्रा विनाशिताः । तेन सङ्गम्य ते भार्या तनयं जनयिष्यति ॥१९॥ ( स ते वंशकरः पुत्रो भविष्यति नृपाधम ॥१९॥ )
PADACHEDA
यस्य च ऋषेः वसिष्ठस्य त्वया पुत्राः विनाशिताः । तेन सङ्गम्य ते भार्या तनयम् जनयिष्यति ॥१९॥ ( स ते वंश-करः पुत्रः भविष्यति नृप-अधम ॥१९॥ )
TRANSLITERATION
yasya ca ṛṣeḥ vasiṣṭhasya tvayā putrāḥ vināśitāḥ . tena saṅgamya te bhāryā tanayam janayiṣyati ..19.. ( sa te vaṃśa-karaḥ putraḥ bhaviṣyati nṛpa-adhama ..19.. )
न हि सस्मार नृपतिस्तं शापं शापमोहितः । देव्याः सोऽथ वचः श्रुत्वा स तस्या नृपसत्तमः ॥२३॥ ( तं च शापमनुस्मृत्य पर्यतप्यद्भृशं तदा ॥२३॥ )
PADACHEDA
न हि सस्मार नृपतिः तम् शापम् शाप-मोहितः । देव्याः सः अथ वचः श्रुत्वा स तस्याः नृप-सत्तमः ॥२३॥ ( तम् च शापम् अनुस्मृत्य पर्यतप्यत् भृशम् तदा ॥२३॥ )
TRANSLITERATION
na hi sasmāra nṛpatiḥ tam śāpam śāpa-mohitaḥ . devyāḥ saḥ atha vacaḥ śrutvā sa tasyāḥ nṛpa-sattamaḥ ..23.. ( tam ca śāpam anusmṛtya paryatapyat bhṛśam tadā ..23.. )