Mahabharatam

Adi Parva

Adhyaya - 174

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
अर्जुन उवाच॥
अस्माकमनुरूपो वै यः स्याद्गन्धर्व वेदवित् । पुरोहितस्तमाचक्ष्व सर्वं हि विदितं तव ॥१॥
asmākamanurūpo vai yaḥ syādgandharva vedavit |purohitastamācakṣva sarvaṃ hi viditaṃ tava ||1||

Adhyaya : 5898

Shloka :   1

गन्धर्व उवाच॥
यवीयान्देवलस्यैष वने भ्राता तपस्यति । धौम्य उत्कोचके तीर्थे तं वृणुध्वं यदीच्छथ ॥२॥
yavīyāndevalasyaiṣa vane bhrātā tapasyati |dhaumya utkocake tīrthe taṃ vṛṇudhvaṃ yadīcchatha ||2||

Adhyaya : 5899

Shloka :   2

वैशम्पायन उवाच॥
ततोऽर्जुनोऽस्त्रमाग्नेयं प्रददौ तद्यथाविधि । गन्धर्वाय तदा प्रीतो वचनं चेदमब्रवीत् ॥३॥
tato'rjuno'stramāgneyaṃ pradadau tadyathāvidhi |gandharvāya tadā prīto vacanaṃ cedamabravīt ||3||

Adhyaya : 5900

Shloka :   3

त्वय्येव तावत्तिष्ठन्तु हया गन्धर्वसत्तम । कर्मकाले ग्रहीष्यामि स्वस्ति तेऽस्त्विति चाब्रवीत् ॥४॥
tvayyeva tāvattiṣṭhantu hayā gandharvasattama |karmakāle grahīṣyāmi svasti te'stviti cābravīt ||4||

Adhyaya : 5901

Shloka :   4

तेऽन्योन्यमभिसम्पूज्य गन्धर्वः पाण्डवाश्च ह । रम्याद्भागीरथीकच्छाद्यथाकामं प्रतस्थिरे ॥५॥
te'nyonyamabhisampūjya gandharvaḥ pāṇḍavāśca ha |ramyādbhāgīrathīkacchādyathākāmaṃ pratasthire ||5||

Adhyaya : 5902

Shloka :   5

तत उत्कोचकं तीर्थं गत्वा धौम्याश्रमं तु ते । तं वव्रुः पाण्डवा धौम्यं पौरोहित्याय भारत ॥६॥
tata utkocakaṃ tīrthaṃ gatvā dhaumyāśramaṃ tu te |taṃ vavruḥ pāṇḍavā dhaumyaṃ paurohityāya bhārata ||6||

Adhyaya : 5903

Shloka :   6

तान्धौम्यः प्रतिजग्राह सर्ववेदविदां वरः । पाद्येन फलमूलेन पौरोहित्येन चैव ह ॥७॥
tāndhaumyaḥ pratijagrāha sarvavedavidāṃ varaḥ |pādyena phalamūlena paurohityena caiva ha ||7||

Adhyaya : 5904

Shloka :   7

ते तदाशंसिरे लब्धां श्रियं राज्यं च पाण्डवाः । तं ब्राह्मणं पुरस्कृत्य पाञ्चाल्याश्च स्वयंवरम् ॥८॥
te tadāśaṃsire labdhāṃ śriyaṃ rājyaṃ ca pāṇḍavāḥ |taṃ brāhmaṇaṃ puraskṛtya pāñcālyāśca svayaṃvaram ||8||

Adhyaya : 5905

Shloka :   8

मातृषष्ठास्तु ते तेन गुरुणा सङ्गतास्तदा । नाथवन्तमिवात्मानं मेनिरे भरतर्षभाः ॥९॥
mātṛṣaṣṭhāstu te tena guruṇā saṅgatāstadā |nāthavantamivātmānaṃ menire bharatarṣabhāḥ ||9||

Adhyaya : 5906

Shloka :   9

स हि वेदार्थतत्त्वज्ञस्तेषां गुरुरुदारधीः । तेन धर्मविदा पार्था याज्याः सर्वविदा कृताः ॥१०॥
sa hi vedārthatattvajñasteṣāṃ gururudāradhīḥ |tena dharmavidā pārthā yājyāḥ sarvavidā kṛtāḥ ||10||

Adhyaya : 5907

Shloka :   10

वीरांस्तु स हि तान्मेने प्राप्तराज्यान्स्वधर्मतः । बुद्धिवीर्यबलोत्साहैर्युक्तान्देवानिवापरान् ॥११॥
vīrāṃstu sa hi tānmene prāptarājyānsvadharmataḥ |buddhivīryabalotsāhairyuktāndevānivāparān ||11||

Adhyaya : 5908

Shloka :   11

कृतस्वस्त्ययनास्तेन ततस्ते मनुजाधिपाः । मेनिरे सहिता गन्तुं पाञ्चाल्यास्तं स्वयंवरम् ॥१२॥1.182.12
kṛtasvastyayanāstena tataste manujādhipāḥ |menire sahitā gantuṃ pāñcālyāstaṃ svayaṃvaram ||12||1.182.12

Adhyaya : 5909

Shloka :   12

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In