वैशम्पायन उवाच॥
ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः । प्रययुर्द्रौपदीं द्रष्टुं तं च देवमहोत्सवम् ॥१॥
tataste naraśārdūlā bhrātaraḥ pañca pāṇḍavāḥ |prayayurdraupadīṃ draṣṭuṃ taṃ ca devamahotsavam ||1||
ते प्रयाता नरव्याघ्रा मात्रा सह परन्तपाः । ब्राह्मणान्ददृशुर्मार्गे गच्छतः सगणान्बहून् ॥२॥
te prayātā naravyāghrā mātrā saha parantapāḥ |brāhmaṇāndadṛśurmārge gacchataḥ sagaṇānbahūn ||2||
तानूचुर्ब्राह्मणा राजन्पाण्डवान्ब्रह्मचारिणः । क्व भवन्तो गमिष्यन्ति कुतो वागच्छतेति ह ॥३॥
tānūcurbrāhmaṇā rājanpāṇḍavānbrahmacāriṇaḥ |kva bhavanto gamiṣyanti kuto vāgacchateti ha ||3||
युधिष्ठिर उवाच॥
आगतानेकचक्रायाः सोदर्यान्देवदर्शिनः । भवन्तो हि विजानन्तु सहितान्मातृचारिणः ॥४॥
āgatānekacakrāyāḥ sodaryāndevadarśinaḥ |bhavanto hi vijānantu sahitānmātṛcāriṇaḥ ||4||
ब्राह्मणा ऊचुः॥
गच्छताद्यैव पाञ्चालान्द्रुपदस्य निवेशनम् । स्वयंवरो महांस्तत्र भविता सुमहाधनः ॥५॥
gacchatādyaiva pāñcālāndrupadasya niveśanam |svayaṃvaro mahāṃstatra bhavitā sumahādhanaḥ ||5||
एकसार्थं प्रयाताः स्मो वयमप्यत्र गामिनः । तत्र ह्यद्भुतसङ्काशो भविता सुमहोत्सवः ॥६॥
ekasārthaṃ prayātāḥ smo vayamapyatra gāminaḥ |tatra hyadbhutasaṅkāśo bhavitā sumahotsavaḥ ||6||
यज्ञसेनस्य दुहिता द्रुपदस्य महात्मनः । वेदीमध्यात्समुत्पन्ना पद्मपत्रनिभेक्षणा ॥७॥
yajñasenasya duhitā drupadasya mahātmanaḥ |vedīmadhyātsamutpannā padmapatranibhekṣaṇā ||7||
दर्शनीयानवद्याङ्गी सुकुमारी मनस्विनी । धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः ॥८॥
darśanīyānavadyāṅgī sukumārī manasvinī |dhṛṣṭadyumnasya bhaginī droṇaśatroḥ pratāpinaḥ ||8||
यो जातः कवची खड्गी सशरः सशरासनः । सुसमिद्धे महाबाहुः पावके पावकप्रभः ॥९॥
yo jātaḥ kavacī khaḍgī saśaraḥ saśarāsanaḥ |susamiddhe mahābāhuḥ pāvake pāvakaprabhaḥ ||9||
स्वसा तस्यानवद्याङ्गी द्रौपदी तनुमध्यमा । नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति ॥१०॥
svasā tasyānavadyāṅgī draupadī tanumadhyamā |nīlotpalasamo gandho yasyāḥ krośātpravāyati ||10||
तां यज्ञसेनस्य सुतां स्वयंवरकृतक्षणाम् । गच्छामहे वयं द्रष्टुं तं च देवमहोत्सवम् ॥११॥
tāṃ yajñasenasya sutāṃ svayaṃvarakṛtakṣaṇām |gacchāmahe vayaṃ draṣṭuṃ taṃ ca devamahotsavam ||11||
राजानो राजपुत्राश्च यज्वानो भूरिदक्षिणाः । स्वाध्यायवन्तः शुचयो महात्मानो यतव्रताः ॥१२॥
rājāno rājaputrāśca yajvāno bhūridakṣiṇāḥ |svādhyāyavantaḥ śucayo mahātmāno yatavratāḥ ||12||
तरुणा दर्शनीयाश्च नानादेशसमागताः । महारथाः कृतास्त्राश्च समुपैष्यन्ति भूमिपाः ॥१३॥
taruṇā darśanīyāśca nānādeśasamāgatāḥ |mahārathāḥ kṛtāstrāśca samupaiṣyanti bhūmipāḥ ||13||
ते तत्र विविधान्दायान्विजयार्थं नरेश्वराः । प्रदास्यन्ति धनं गाश्च भक्ष्यं भोज्यं च सर्वशः ॥१४॥
te tatra vividhāndāyānvijayārthaṃ nareśvarāḥ |pradāsyanti dhanaṃ gāśca bhakṣyaṃ bhojyaṃ ca sarvaśaḥ ||14||
प्रतिगृह्य च तत्सर्वं दृष्ट्वा चैव स्वयंवरम् । अनुभूयोत्सवं चैव गमिष्यामो यथेप्सितम् ॥१५॥
pratigṛhya ca tatsarvaṃ dṛṣṭvā caiva svayaṃvaram |anubhūyotsavaṃ caiva gamiṣyāmo yathepsitam ||15||
नटा वैतालिकाश्चैव नर्तकाः सूतमागधाः । नियोधकाश्च देशेभ्यः समेष्यन्ति महाबलाः ॥१६॥
naṭā vaitālikāścaiva nartakāḥ sūtamāgadhāḥ |niyodhakāśca deśebhyaḥ sameṣyanti mahābalāḥ ||16||
एवं कौतूहलं कृत्वा दृष्ट्वा च प्रतिगृह्य च । सहास्माभिर्महात्मानः पुनः प्रतिनिवर्त्स्यथ ॥१७॥
evaṃ kautūhalaṃ kṛtvā dṛṣṭvā ca pratigṛhya ca |sahāsmābhirmahātmānaḥ punaḥ pratinivartsyatha ||17||
दर्शनीयांश्च वः सर्वान्देवरूपानवस्थितान् । समीक्ष्य कृष्णा वरयेत्सङ्गत्यान्यतमं वरम् ॥१८॥
darśanīyāṃśca vaḥ sarvāndevarūpānavasthitān |samīkṣya kṛṣṇā varayetsaṅgatyānyatamaṃ varam ||18||
अयं भ्राता तव श्रीमान्दर्शनीयो महाभुजः । नियुध्यमानो विजयेत्सङ्गत्या द्रविणं बहु ॥१९॥
ayaṃ bhrātā tava śrīmāndarśanīyo mahābhujaḥ |niyudhyamāno vijayetsaṅgatyā draviṇaṃ bahu ||19||
युधिष्ठिर उवाच॥
परमं भो गमिष्यामो द्रष्टुं देवमहोत्सवम् । भवद्भिः सहिताः सर्वे कन्यायास्तं स्वयंवरम् ॥२०॥1.183.20
paramaṃ bho gamiṣyāmo draṣṭuṃ devamahotsavam |bhavadbhiḥ sahitāḥ sarve kanyāyāstaṃ svayaṃvaram ||20||1.183.20
ॐ श्री परमात्मने नमः