| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः । प्रययुर्द्रौपदीं द्रष्टुं तं च देवमहोत्सवम् ॥१॥
tataste naraśārdūlā bhrātaraḥ pañca pāṇḍavāḥ . prayayurdraupadīṃ draṣṭuṃ taṃ ca devamahotsavam ..1..
ते प्रयाता नरव्याघ्रा मात्रा सह परन्तपाः । ब्राह्मणान्ददृशुर्मार्गे गच्छतः सगणान्बहून् ॥२॥
te prayātā naravyāghrā mātrā saha parantapāḥ . brāhmaṇāndadṛśurmārge gacchataḥ sagaṇānbahūn ..2..
तानूचुर्ब्राह्मणा राजन्पाण्डवान्ब्रह्मचारिणः । क्व भवन्तो गमिष्यन्ति कुतो वागच्छतेति ह ॥३॥
tānūcurbrāhmaṇā rājanpāṇḍavānbrahmacāriṇaḥ . kva bhavanto gamiṣyanti kuto vāgacchateti ha ..3..
युधिष्ठिर उवाच॥
आगतानेकचक्रायाः सोदर्यान्देवदर्शिनः । भवन्तो हि विजानन्तु सहितान्मातृचारिणः ॥४॥
āgatānekacakrāyāḥ sodaryāndevadarśinaḥ . bhavanto hi vijānantu sahitānmātṛcāriṇaḥ ..4..
ब्राह्मणा ऊचुः॥
गच्छताद्यैव पाञ्चालान्द्रुपदस्य निवेशनम् । स्वयंवरो महांस्तत्र भविता सुमहाधनः ॥५॥
gacchatādyaiva pāñcālāndrupadasya niveśanam . svayaṃvaro mahāṃstatra bhavitā sumahādhanaḥ ..5..
एकसार्थं प्रयाताः स्मो वयमप्यत्र गामिनः । तत्र ह्यद्भुतसङ्काशो भविता सुमहोत्सवः ॥६॥
ekasārthaṃ prayātāḥ smo vayamapyatra gāminaḥ . tatra hyadbhutasaṅkāśo bhavitā sumahotsavaḥ ..6..
यज्ञसेनस्य दुहिता द्रुपदस्य महात्मनः । वेदीमध्यात्समुत्पन्ना पद्मपत्रनिभेक्षणा ॥७॥
yajñasenasya duhitā drupadasya mahātmanaḥ . vedīmadhyātsamutpannā padmapatranibhekṣaṇā ..7..
दर्शनीयानवद्याङ्गी सुकुमारी मनस्विनी । धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः ॥८॥
darśanīyānavadyāṅgī sukumārī manasvinī . dhṛṣṭadyumnasya bhaginī droṇaśatroḥ pratāpinaḥ ..8..
यो जातः कवची खड्गी सशरः सशरासनः । सुसमिद्धे महाबाहुः पावके पावकप्रभः ॥९॥
yo jātaḥ kavacī khaḍgī saśaraḥ saśarāsanaḥ . susamiddhe mahābāhuḥ pāvake pāvakaprabhaḥ ..9..
स्वसा तस्यानवद्याङ्गी द्रौपदी तनुमध्यमा । नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति ॥१०॥
svasā tasyānavadyāṅgī draupadī tanumadhyamā . nīlotpalasamo gandho yasyāḥ krośātpravāyati ..10..
तां यज्ञसेनस्य सुतां स्वयंवरकृतक्षणाम् । गच्छामहे वयं द्रष्टुं तं च देवमहोत्सवम् ॥११॥
tāṃ yajñasenasya sutāṃ svayaṃvarakṛtakṣaṇām . gacchāmahe vayaṃ draṣṭuṃ taṃ ca devamahotsavam ..11..
राजानो राजपुत्राश्च यज्वानो भूरिदक्षिणाः । स्वाध्यायवन्तः शुचयो महात्मानो यतव्रताः ॥१२॥
rājāno rājaputrāśca yajvāno bhūridakṣiṇāḥ . svādhyāyavantaḥ śucayo mahātmāno yatavratāḥ ..12..
तरुणा दर्शनीयाश्च नानादेशसमागताः । महारथाः कृतास्त्राश्च समुपैष्यन्ति भूमिपाः ॥१३॥
taruṇā darśanīyāśca nānādeśasamāgatāḥ . mahārathāḥ kṛtāstrāśca samupaiṣyanti bhūmipāḥ ..13..
ते तत्र विविधान्दायान्विजयार्थं नरेश्वराः । प्रदास्यन्ति धनं गाश्च भक्ष्यं भोज्यं च सर्वशः ॥१४॥
te tatra vividhāndāyānvijayārthaṃ nareśvarāḥ . pradāsyanti dhanaṃ gāśca bhakṣyaṃ bhojyaṃ ca sarvaśaḥ ..14..
प्रतिगृह्य च तत्सर्वं दृष्ट्वा चैव स्वयंवरम् । अनुभूयोत्सवं चैव गमिष्यामो यथेप्सितम् ॥१५॥
pratigṛhya ca tatsarvaṃ dṛṣṭvā caiva svayaṃvaram . anubhūyotsavaṃ caiva gamiṣyāmo yathepsitam ..15..
नटा वैतालिकाश्चैव नर्तकाः सूतमागधाः । नियोधकाश्च देशेभ्यः समेष्यन्ति महाबलाः ॥१६॥
naṭā vaitālikāścaiva nartakāḥ sūtamāgadhāḥ . niyodhakāśca deśebhyaḥ sameṣyanti mahābalāḥ ..16..
एवं कौतूहलं कृत्वा दृष्ट्वा च प्रतिगृह्य च । सहास्माभिर्महात्मानः पुनः प्रतिनिवर्त्स्यथ ॥१७॥
evaṃ kautūhalaṃ kṛtvā dṛṣṭvā ca pratigṛhya ca . sahāsmābhirmahātmānaḥ punaḥ pratinivartsyatha ..17..
दर्शनीयांश्च वः सर्वान्देवरूपानवस्थितान् । समीक्ष्य कृष्णा वरयेत्सङ्गत्यान्यतमं वरम् ॥१८॥
darśanīyāṃśca vaḥ sarvāndevarūpānavasthitān . samīkṣya kṛṣṇā varayetsaṅgatyānyatamaṃ varam ..18..
अयं भ्राता तव श्रीमान्दर्शनीयो महाभुजः । नियुध्यमानो विजयेत्सङ्गत्या द्रविणं बहु ॥१९॥
ayaṃ bhrātā tava śrīmāndarśanīyo mahābhujaḥ . niyudhyamāno vijayetsaṅgatyā draviṇaṃ bahu ..19..
युधिष्ठिर उवाच॥
परमं भो गमिष्यामो द्रष्टुं देवमहोत्सवम् । भवद्भिः सहिताः सर्वे कन्यायास्तं स्वयंवरम् ॥२०॥1.183.20
paramaṃ bho gamiṣyāmo draṣṭuṃ devamahotsavam . bhavadbhiḥ sahitāḥ sarve kanyāyāstaṃ svayaṃvaram ..20..1.183.20

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In