वैशम्पायन उवाच॥
एवमुक्ताः प्रयातास्ते पाण्डवा जनमेजय । राज्ञा दक्षिणपाञ्चालान्द्रुपदेनाभिरक्षितान् ॥१॥
evamuktāḥ prayātāste pāṇḍavā janamejaya |rājñā dakṣiṇapāñcālāndrupadenābhirakṣitān ||1||
ततस्ते तं महात्मानं शुद्धात्मानमकल्मषम् । ददृशुः पाण्डवा राजन्पथि द्वैपायनं तदा ॥२॥
tataste taṃ mahātmānaṃ śuddhātmānamakalmaṣam |dadṛśuḥ pāṇḍavā rājanpathi dvaipāyanaṃ tadā ||2||
तस्मै यथावत्सत्कारं कृत्वा तेन च सान्त्विताः । कथान्ते चाभ्यनुज्ञाताः प्रययुर्द्रुपदक्षयम् ॥३॥
tasmai yathāvatsatkāraṃ kṛtvā tena ca sāntvitāḥ |kathānte cābhyanujñātāḥ prayayurdrupadakṣayam ||3||
पश्यन्तो रमणीयानि वनानि च सरांसि च । तत्र तत्र वसन्तश्च शनैर्जग्मुर्महारथाः ॥४॥
paśyanto ramaṇīyāni vanāni ca sarāṃsi ca |tatra tatra vasantaśca śanairjagmurmahārathāḥ ||4||
स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः । आनुपूर्व्येण सम्प्राप्ताः पाञ्चालान्कुरुनन्दनाः ॥५॥
svādhyāyavantaḥ śucayo madhurāḥ priyavādinaḥ |ānupūrvyeṇa samprāptāḥ pāñcālānkurunandanāḥ ||5||
ते तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः । कुम्भकारस्य शालायां निवेशं चक्रिरे तदा ॥६॥
te tu dṛṣṭvā puraṃ tacca skandhāvāraṃ ca pāṇḍavāḥ |kumbhakārasya śālāyāṃ niveśaṃ cakrire tadā ||6||
तत्र भैक्षं समाजह्रुर्ब्राह्मीं वृत्तिं समाश्रिताः । तांश्च प्राप्तांस्तदा वीराञ्जज्ञिरे न नराः क्वचित् ॥७॥
tatra bhaikṣaṃ samājahrurbrāhmīṃ vṛttiṃ samāśritāḥ |tāṃśca prāptāṃstadā vīrāñjajñire na narāḥ kvacit ||7||
यज्ञसेनस्य कामस्तु पाण्डवाय किरीटिने । कृष्णां दद्यामिति सदा न चैतद्विवृणोति सः ॥८॥
yajñasenasya kāmastu pāṇḍavāya kirīṭine |kṛṣṇāṃ dadyāmiti sadā na caitadvivṛṇoti saḥ ||8||
सोऽन्वेषमाणः कौन्तेयान्पाञ्चाल्यो जनमेजय । दृढं धनुरनायम्यं कारयामास भारत ॥९॥
so'nveṣamāṇaḥ kaunteyānpāñcālyo janamejaya |dṛḍhaṃ dhanuranāyamyaṃ kārayāmāsa bhārata ||9||
यन्त्रं वैहायसं चापि कारयामास कृत्रिमम् । तेन यन्त्रेण सहितं राजा लक्ष्यं च काञ्चनम् ॥१०॥
yantraṃ vaihāyasaṃ cāpi kārayāmāsa kṛtrimam |tena yantreṇa sahitaṃ rājā lakṣyaṃ ca kāñcanam ||10||
द्रुपद उवाच॥
इदं सज्यं धनुः कृत्वा सज्येनानेन सायकैः । अतीत्य लक्ष्यं यो वेद्धा स लब्धा मत्सुतामिति ॥११॥
idaṃ sajyaṃ dhanuḥ kṛtvā sajyenānena sāyakaiḥ |atītya lakṣyaṃ yo veddhā sa labdhā matsutāmiti ||11||
वैशम्पायन उवाच॥
इति स द्रुपदो राजा सर्वतः समघोषयत् । तच्छ्रुत्वा पार्थिवाः सर्वे समीयुस्तत्र भारत ॥१२॥
iti sa drupado rājā sarvataḥ samaghoṣayat |tacchrutvā pārthivāḥ sarve samīyustatra bhārata ||12||
ऋषयश्च महात्मानः स्वयंवरदिदृक्षया । दुर्योधनपुरोगाश्च सकर्णाः कुरवो नृप ॥१३॥
ṛṣayaśca mahātmānaḥ svayaṃvaradidṛkṣayā |duryodhanapurogāśca sakarṇāḥ kuravo nṛpa ||13||
ब्राह्मणाश्च महाभागा देशेभ्यः समुपागमन् । तेऽभ्यर्चिता राजगणा द्रुपदेन महात्मना ॥१४॥
brāhmaṇāśca mahābhāgā deśebhyaḥ samupāgaman |te'bhyarcitā rājagaṇā drupadena mahātmanā ||14||
ततः पौरजनाः सर्वे सागरोद्धूतनिःस्वनाः । शिशुमारपुरं प्राप्य न्यविशंस्ते च पार्थिवाः ॥१५॥
tataḥ paurajanāḥ sarve sāgaroddhūtaniḥsvanāḥ |śiśumārapuraṃ prāpya nyaviśaṃste ca pārthivāḥ ||15||
प्रागुत्तरेण नगराद्भूमिभागे समे शुभे । समाजवाटः शुशुभे भवनैः सर्वतो वृतः ॥१६॥
prāguttareṇa nagarādbhūmibhāge same śubhe |samājavāṭaḥ śuśubhe bhavanaiḥ sarvato vṛtaḥ ||16||
प्राकारपरिखोपेतो द्वारतोरणमण्डितः । वितानेन विचित्रेण सर्वतः समवस्तृतः ॥१७॥
prākāraparikhopeto dvāratoraṇamaṇḍitaḥ |vitānena vicitreṇa sarvataḥ samavastṛtaḥ ||17||
तूर्यौघशतसङ्कीर्णः परार्ध्यागुरुधूपितः । चन्दनोदकसिक्तश्च माल्यदामैश्च शोभितः ॥१८॥
tūryaughaśatasaṅkīrṇaḥ parārdhyāgurudhūpitaḥ |candanodakasiktaśca mālyadāmaiśca śobhitaḥ ||18||
कैलासशिखरप्रख्यैर्नभस्तलविलेखिभिः । सर्वतः संवृतैर्नद्धः प्रासादैः सुकृतोच्छ्रितैः ॥१९॥
kailāsaśikharaprakhyairnabhastalavilekhibhiḥ |sarvataḥ saṃvṛtairnaddhaḥ prāsādaiḥ sukṛtocchritaiḥ ||19||
सुवर्णजालसंवीतैर्मणिकुट्टिमभूषितैः । सुखारोहणसोपानैर्महासनपरिच्छदैः ॥२०॥
suvarṇajālasaṃvītairmaṇikuṭṭimabhūṣitaiḥ |sukhārohaṇasopānairmahāsanaparicchadaiḥ ||20||
अग्राम्यसमवच्छन्नैरगुरूत्तमवासितैः । हंसाच्छवर्णैर्बहुभिरायोजनसुगन्धिभिः ॥२१॥
agrāmyasamavacchannairagurūttamavāsitaiḥ |haṃsācchavarṇairbahubhirāyojanasugandhibhiḥ ||21||
असम्बाधशतद्वारैः शयनासनशोभितैः । बहुधातुपिनद्धाङ्गैर्हिमवच्छिखरैरिव ॥२२॥
asambādhaśatadvāraiḥ śayanāsanaśobhitaiḥ |bahudhātupinaddhāṅgairhimavacchikharairiva ||22||
तत्र नानाप्रकारेषु विमानेषु स्वलङ्कृताः । स्पर्धमानास्तदान्योन्यं निषेदुः सर्वपार्थिवाः ॥२३॥
tatra nānāprakāreṣu vimāneṣu svalaṅkṛtāḥ |spardhamānāstadānyonyaṃ niṣeduḥ sarvapārthivāḥ ||23||
तत्रोपविष्टान्ददृशुर्महासत्त्वपराक्रमान् । राजसिंहान्महाभागान्कृष्णागुरुविभूषितान् ॥२४॥
tatropaviṣṭāndadṛśurmahāsattvaparākramān |rājasiṃhānmahābhāgānkṛṣṇāguruvibhūṣitān ||24||
महाप्रसादान्ब्रह्मण्यान्स्वराष्ट्रपरिरक्षिणः । प्रियान्सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः ॥२५॥
mahāprasādānbrahmaṇyānsvarāṣṭraparirakṣiṇaḥ |priyānsarvasya lokasya sukṛtaiḥ karmabhiḥ śubhaiḥ ||25||
मञ्चेषु च परार्ध्येषु पौरजानपदा जनाः । कृष्णादर्शनतुष्ट्यर्थं सर्वतः समुपाविशन् ॥२६॥
mañceṣu ca parārdhyeṣu paurajānapadā janāḥ |kṛṣṇādarśanatuṣṭyarthaṃ sarvataḥ samupāviśan ||26||
ब्राह्मणैस्ते च सहिताः पाण्डवाः समुपाविशन् । ऋद्धिं पाञ्चालराजस्य पश्यन्तस्तामनुत्तमाम् ॥२७॥
brāhmaṇaiste ca sahitāḥ pāṇḍavāḥ samupāviśan |ṛddhiṃ pāñcālarājasya paśyantastāmanuttamām ||27||
ततः समाजो ववृधे स राजन्दिवसान्बहून् । रत्नप्रदानबहुलः शोभितो नटनर्तकैः ॥२८॥
tataḥ samājo vavṛdhe sa rājandivasānbahūn |ratnapradānabahulaḥ śobhito naṭanartakaiḥ ||28||
वर्तमाने समाजे तु रमणीयेऽह्नि षोडशे । आप्लुताङ्गी सुवसना सर्वाभरणभूषिता ॥२९॥
vartamāne samāje tu ramaṇīye'hni ṣoḍaśe |āplutāṅgī suvasanā sarvābharaṇabhūṣitā ||29||
वीरकांस्यमुपादाय काञ्चनं समलङ्कृतम् । अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ ॥३०॥
vīrakāṃsyamupādāya kāñcanaṃ samalaṅkṛtam |avatīrṇā tato raṅgaṃ draupadī bharatarṣabha ||30||
पुरोहितः सोमकानां मन्त्रविद्ब्राह्मणः शुचिः । परिस्तीर्य जुहावाग्निमाज्येन विधिना तदा ॥३१॥
purohitaḥ somakānāṃ mantravidbrāhmaṇaḥ śuciḥ |paristīrya juhāvāgnimājyena vidhinā tadā ||31||
स तर्पयित्वा ज्वलनं ब्राह्मणान्स्वस्ति वाच्य च । वारयामास सर्वाणि वादित्राणि समन्ततः ॥३२॥
sa tarpayitvā jvalanaṃ brāhmaṇānsvasti vācya ca |vārayāmāsa sarvāṇi vāditrāṇi samantataḥ ||32||
निःशब्दे तु कृते तस्मिन्धृष्टद्युम्नो विशां पते । रङ्गमध्यगतस्तत्र मेघगम्भीरया गिरा ॥३३॥ ( वाक्यमुच्चैर्जगादेदं श्लक्ष्णमर्थवदुत्तमम् ॥३३॥ )
niḥśabde tu kṛte tasmindhṛṣṭadyumno viśāṃ pate |raṅgamadhyagatastatra meghagambhīrayā girā ||33|| ( vākyamuccairjagādedaṃ ślakṣṇamarthavaduttamam ||33|| )
इदं धनुर्लक्ष्यमिमे च बाणाः; शृण्वन्तु मे पार्थिवाः सर्व एव । यन्त्रच्छिद्रेणाभ्यतिक्रम्य लक्ष्यं; समर्पयध्वं खगमैर्दशार्धैः ॥३४॥
idaṃ dhanurlakṣyamime ca bāṇāḥ; śṛṇvantu me pārthivāḥ sarva eva |yantracchidreṇābhyatikramya lakṣyaṃ; samarpayadhvaṃ khagamairdaśārdhaiḥ ||34||
एतत्कर्ता कर्म सुदुष्करं यः; कुलेन रूपेण बलेन युक्तः । तस्याद्य भार्या भगिनी ममेयं; कृष्णा भवित्री न मृषा ब्रवीमि ॥३५॥
etatkartā karma suduṣkaraṃ yaḥ; kulena rūpeṇa balena yuktaḥ |tasyādya bhāryā bhaginī mameyaṃ; kṛṣṇā bhavitrī na mṛṣā bravīmi ||35||
तानेवमुक्त्वा द्रुपदस्य पुत्रः; पश्चादिदं द्रौपदीमभ्युवाच । नाम्ना च गोत्रेण च कर्मणा च; सङ्कीर्तयंस्तान्नृपतीन्समेतान् ॥३६॥ 1.184.37
tānevamuktvā drupadasya putraḥ; paścādidaṃ draupadīmabhyuvāca |nāmnā ca gotreṇa ca karmaṇā ca; saṅkīrtayaṃstānnṛpatīnsametān ||36|| 1.184.37
ॐ श्री परमात्मने नमः