विदूरथः च कङ्कः च समीकः सारमेजयः । वीरः वातपतिः च एव झिल्ली पिण्डारकः तथा ॥१८॥ ( उशीनरः च विक्रान्तः वृष्णयः ते प्रकीर्तिताः ॥१८॥ )
TRANSLITERATION
vidūrathaḥ ca kaṅkaḥ ca samīkaḥ sāramejayaḥ . vīraḥ vātapatiḥ ca eva jhillī piṇḍārakaḥ tathā ..18.. ( uśīnaraḥ ca vikrāntaḥ vṛṣṇayaḥ te prakīrtitāḥ ..18.. )
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.