Mahabharatam

Adi Parva

Adhyaya - 177

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
धृष्टद्युम्न उवाच॥
दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः । विविंशतिर्विकर्णश्च सहो दुःशासनः समः ॥१॥
duryodhano durviṣaho durmukho duṣpradharṣaṇaḥ |viviṃśatirvikarṇaśca saho duḥśāsanaḥ samaḥ ||1||

Adhyaya : 5969

Shloka :   1

युयुत्सुर्वातवेगश्च भीमवेगधरस्तथा । उग्रायुधो बलाकी च कनकायुर्विरोचनः ॥२॥
yuyutsurvātavegaśca bhīmavegadharastathā |ugrāyudho balākī ca kanakāyurvirocanaḥ ||2||

Adhyaya : 5970

Shloka :   2

सुकुण्डलश्चित्रसेनः सुवर्चाः कनकध्वजः । नन्दको बाहुशाली च कुण्डजो विकटस्तथा ॥३॥
sukuṇḍalaścitrasenaḥ suvarcāḥ kanakadhvajaḥ |nandako bāhuśālī ca kuṇḍajo vikaṭastathā ||3||

Adhyaya : 5971

Shloka :   3

एते चान्ये च बहवो धार्तराष्ट्रा महाबलाः । कर्णेन सहिता वीरास्त्वदर्थं समुपागताः ॥४॥ ( शतसङ्ख्या महात्मानः प्रथिताः क्षत्रियर्षभाः ॥४॥ )
ete cānye ca bahavo dhārtarāṣṭrā mahābalāḥ |karṇena sahitā vīrāstvadarthaṃ samupāgatāḥ ||4|| ( śatasaṅkhyā mahātmānaḥ prathitāḥ kṣatriyarṣabhāḥ ||4|| )

Adhyaya : 5972

Shloka :   4

शकुनिश्च बलश्चैव वृषकोऽथ बृहद्बलः । एते गान्धारराजस्य सुताः सर्वे समागताः ॥५॥
śakuniśca balaścaiva vṛṣako'tha bṛhadbalaḥ |ete gāndhārarājasya sutāḥ sarve samāgatāḥ ||5||

Adhyaya : 5973

Shloka :   5

अश्वत्थामा च भोजश्च सर्वशस्त्रभृतां वरौ । समवेतौ महात्मानौ त्वदर्थे समलङ्कृतौ ॥६॥
aśvatthāmā ca bhojaśca sarvaśastrabhṛtāṃ varau |samavetau mahātmānau tvadarthe samalaṅkṛtau ||6||

Adhyaya : 5974

Shloka :   6

बृहन्तो मणिमांश्चैव दण्डधारश्च वीर्यवान् । सहदेवो जयत्सेनो मेघसन्धिश्च मागधः ॥७॥
bṛhanto maṇimāṃścaiva daṇḍadhāraśca vīryavān |sahadevo jayatseno meghasandhiśca māgadhaḥ ||7||

Adhyaya : 5975

Shloka :   7

विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च । वार्धक्षेमिः सुवर्चाश्च सेनाबिन्दुश्च पार्थिवः ॥८॥
virāṭaḥ saha putrābhyāṃ śaṅkhenaivottareṇa ca |vārdhakṣemiḥ suvarcāśca senābinduśca pārthivaḥ ||8||

Adhyaya : 5976

Shloka :   8

अभिभूः सह पुत्रेण सुदाम्ना च सुवर्चसा । सुमित्रः सुकुमारश्च वृकः सत्यधृतिस्तथा ॥९॥
abhibhūḥ saha putreṇa sudāmnā ca suvarcasā |sumitraḥ sukumāraśca vṛkaḥ satyadhṛtistathā ||9||

Adhyaya : 5977

Shloka :   9

सूर्यध्वजो रोचमानो नीलश्चित्रायुधस्तथा । अंशुमांश्चेकितानश्च श्रेणिमांश्च महाबलः ॥१०॥
sūryadhvajo rocamāno nīlaścitrāyudhastathā |aṃśumāṃścekitānaśca śreṇimāṃśca mahābalaḥ ||10||

Adhyaya : 5978

Shloka :   10

समुद्रसेनपुत्रश्च चन्द्रसेनः प्रतापवान् । जलसन्धः पितापुत्रौ सुदण्डो दण्ड एव च ॥११॥
samudrasenaputraśca candrasenaḥ pratāpavān |jalasandhaḥ pitāputrau sudaṇḍo daṇḍa eva ca ||11||

Adhyaya : 5979

Shloka :   11

पौण्ड्रको वासुदेवश्च भगदत्तश्च वीर्यवान् । कलिङ्गस्ताम्रलिप्तश्च पत्तनाधिपतिस्तथा ॥१२॥
pauṇḍrako vāsudevaśca bhagadattaśca vīryavān |kaliṅgastāmraliptaśca pattanādhipatistathā ||12||

Adhyaya : 5980

Shloka :   12

मद्रराजस्तथा शल्यः सहपुत्रो महारथः । रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च ॥१३॥
madrarājastathā śalyaḥ sahaputro mahārathaḥ |rukmāṅgadena vīreṇa tathā rukmarathena ca ||13||

Adhyaya : 5981

Shloka :   13

कौरव्यः सोमदत्तश्च पुत्राश्चास्य महारथाः । समवेतास्त्रयः शूरा भूरिर्भूरिश्रवाः शलः ॥१४॥
kauravyaḥ somadattaśca putrāścāsya mahārathāḥ |samavetāstrayaḥ śūrā bhūrirbhūriśravāḥ śalaḥ ||14||

Adhyaya : 5982

Shloka :   14

सुदक्षिणश्च काम्बोजो दृढधन्वा च कौरवः । बृहद्बलः सुषेणश्च शिबिरौशीनरस्तथा ॥१५॥
sudakṣiṇaśca kāmbojo dṛḍhadhanvā ca kauravaḥ |bṛhadbalaḥ suṣeṇaśca śibirauśīnarastathā ||15||

Adhyaya : 5983

Shloka :   15

सङ्कर्षणो वासुदेवो रौक्मिणेयश्च वीर्यवान् । साम्बश्च चारुदेष्णश्च सारणोऽथ गदस्तथा ॥१६॥
saṅkarṣaṇo vāsudevo raukmiṇeyaśca vīryavān |sāmbaśca cārudeṣṇaśca sāraṇo'tha gadastathā ||16||

Adhyaya : 5984

Shloka :   16

अक्रूरः सात्यकिश्चैव उद्धवश्च महाबलः । कृतवर्मा च हार्दिक्यः पृथुर्विपृथुरेव च ॥१७॥
akrūraḥ sātyakiścaiva uddhavaśca mahābalaḥ |kṛtavarmā ca hārdikyaḥ pṛthurvipṛthureva ca ||17||

Adhyaya : 5985

Shloka :   17

विडूरथश्च कङ्कश्च समीकः सारमेजयः । वीरो वातपतिश्चैव झिल्ली पिण्डारकस्तथा ॥१८॥ ( उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तिताः ॥१८॥ )
viḍūrathaśca kaṅkaśca samīkaḥ sāramejayaḥ |vīro vātapatiścaiva jhillī piṇḍārakastathā ||18|| ( uśīnaraśca vikrānto vṛṣṇayaste prakīrtitāḥ ||18|| )

Adhyaya : 5986

Shloka :   18

भगीरथो बृहत्क्षत्रः सैन्धवश्च जयद्रथः । बृहद्रथो बाह्लिकश्च श्रुतायुश्च महारथः ॥१९॥
bhagīratho bṛhatkṣatraḥ saindhavaśca jayadrathaḥ |bṛhadratho bāhlikaśca śrutāyuśca mahārathaḥ ||19||

Adhyaya : 5987

Shloka :   19

उलूकः कैतवो राजा चित्राङ्गदशुभाङ्गदौ । वत्सराजश्च धृतिमान्कोसलाधिपतिस्तथा ॥२०॥
ulūkaḥ kaitavo rājā citrāṅgadaśubhāṅgadau |vatsarājaśca dhṛtimānkosalādhipatistathā ||20||

Adhyaya : 5988

Shloka :   20

एते चान्ये च बहवो नानाजनपदेश्वराः । त्वदर्थमागता भद्रे क्षत्रियाः प्रथिता भुवि ॥२१॥
ete cānye ca bahavo nānājanapadeśvarāḥ |tvadarthamāgatā bhadre kṣatriyāḥ prathitā bhuvi ||21||

Adhyaya : 5989

Shloka :   21

एते वेत्स्यन्ति विक्रान्तास्त्वदर्थं लक्ष्यमुत्तमम् । विध्येत य इमं लक्ष्यं वरयेथाः शुभेऽद्य तम् ॥२२॥ 1.185.24
ete vetsyanti vikrāntāstvadarthaṃ lakṣyamuttamam |vidhyeta ya imaṃ lakṣyaṃ varayethāḥ śubhe'dya tam ||22|| 1.185.24

Adhyaya : 5990

Shloka :   22

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In