दृष्ट्वा हि तान्मत्तगजेन्द्ररूपा; न्पञ्चाभिपद्मानिव वारणेन्द्रान् । भस्मावृताङ्गानिव हव्यवाहा; न्पार्थान्प्रदध्यौ स यदुप्रवीरः ॥९॥
PADACHEDA
दृष्ट्वा हि तान् मत्त-गज-इन्द्र-रूपा; न् पञ्च अभिपद्मान् इव वारण-इन्द्रान् । भस्म-आवृत-अङ्गान् इव हव्यवाहा; न् पार्थान् प्रदध्यौ स यदु-प्रवीरः ॥९॥
TRANSLITERATION
dṛṣṭvā hi tān matta-gaja-indra-rūpā; n pañca abhipadmān iva vāraṇa-indrān . bhasma-āvṛta-aṅgān iva havyavāhā; n pārthān pradadhyau sa yadu-pravīraḥ ..9..