| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
तेऽलङ्कृताः कुण्डलिनो युवानः; परस्परं स्पर्धमानाः समेताः । अस्त्रं बलं चात्मनि मन्यमानाः; सर्वे समुत्पेतुरहङ्कृतेन ॥१॥
te'laṅkṛtāḥ kuṇḍalino yuvānaḥ; parasparaṃ spardhamānāḥ sametāḥ . astraṃ balaṃ cātmani manyamānāḥ; sarve samutpeturahaṅkṛtena ..1..
रूपेण वीर्येण कुलेन चैव; धर्मेण चैवापि च यौवनेन । समृद्धदर्पा मदवेगभिन्ना; मत्ता यथा हैमवता गजेन्द्राः ॥२॥
rūpeṇa vīryeṇa kulena caiva; dharmeṇa caivāpi ca yauvanena . samṛddhadarpā madavegabhinnā; mattā yathā haimavatā gajendrāḥ ..2..
परस्परं स्पर्धया प्रेक्षमाणाः; सङ्कल्पजेनापि परिप्लुताङ्गाः । कृष्णा ममैषेत्यभिभाषमाणा; नृपासनेभ्यः सहसोपतस्थुः ॥३॥
parasparaṃ spardhayā prekṣamāṇāḥ; saṅkalpajenāpi pariplutāṅgāḥ . kṛṣṇā mamaiṣetyabhibhāṣamāṇā; nṛpāsanebhyaḥ sahasopatasthuḥ ..3..
ते क्षत्रिया रङ्गगताः समेता; जिगीषमाणा द्रुपदात्मजां ताम् । चकाशिरे पर्वतराजकन्या; मुमां यथा देवगणाः समेताः ॥४॥
te kṣatriyā raṅgagatāḥ sametā; jigīṣamāṇā drupadātmajāṃ tām . cakāśire parvatarājakanyā; mumāṃ yathā devagaṇāḥ sametāḥ ..4..
कन्दर्पबाणाभिनिपीडिताङ्गाः; कृष्णागतैस्ते हृदयैर्नरेन्द्राः । रङ्गावतीर्णा द्रुपदात्मजार्थं; द्वेष्यान्हि चक्रुः सुहृदोऽपि तत्र ॥५॥
kandarpabāṇābhinipīḍitāṅgāḥ; kṛṣṇāgataiste hṛdayairnarendrāḥ . raṅgāvatīrṇā drupadātmajārthaṃ; dveṣyānhi cakruḥ suhṛdo'pi tatra ..5..
अथाययुर्देवगणा विमानै; रुद्रादित्या वसवोऽथाश्विनौ च । साध्याश्च सर्वे मरुतस्तथैव; यमं पुरस्कृत्य धनेश्वरं च ॥६॥
athāyayurdevagaṇā vimānai; rudrādityā vasavo'thāśvinau ca . sādhyāśca sarve marutastathaiva; yamaṃ puraskṛtya dhaneśvaraṃ ca ..6..
दैत्याः सुपर्णाश्च महोरगाश्च; देवर्षयो गुह्यकाश्चारणाश्च । विश्वावसुर्नारदपर्वतौ च; गन्धर्वमुख्याश्च सहाप्सरोभिः ॥७॥
daityāḥ suparṇāśca mahoragāśca; devarṣayo guhyakāścāraṇāśca . viśvāvasurnāradaparvatau ca; gandharvamukhyāśca sahāpsarobhiḥ ..7..
हलायुधस्तत्र च केशवश्च; वृष्ण्यन्धकाश्चैव यथा प्रधानाः । प्रेक्षां स्म चक्रुर्यदुपुङ्गवास्ते; स्थिताश्च कृष्णस्य मते बभूवुः ॥८॥
halāyudhastatra ca keśavaśca; vṛṣṇyandhakāścaiva yathā pradhānāḥ . prekṣāṃ sma cakruryadupuṅgavāste; sthitāśca kṛṣṇasya mate babhūvuḥ ..8..
दृष्ट्वा हि तान्मत्तगजेन्द्ररूपा; न्पञ्चाभिपद्मानिव वारणेन्द्रान् । भस्मावृताङ्गानिव हव्यवाहा; न्पार्थान्प्रदध्यौ स यदुप्रवीरः ॥९॥
dṛṣṭvā hi tānmattagajendrarūpā; npañcābhipadmāniva vāraṇendrān . bhasmāvṛtāṅgāniva havyavāhā; npārthānpradadhyau sa yadupravīraḥ ..9..
शशंस रामाय युधिष्ठिरं च; भीमं च जिष्णुं च यमौ च वीरौ । शनैः शनैस्तांश्च निरीक्ष्य रामो; जनार्दनं प्रीतमना ददर्श ॥१०॥
śaśaṃsa rāmāya yudhiṣṭhiraṃ ca; bhīmaṃ ca jiṣṇuṃ ca yamau ca vīrau . śanaiḥ śanaistāṃśca nirīkṣya rāmo; janārdanaṃ prītamanā dadarśa ..10..
अन्ये तु नानानृपपुत्रपौत्राः; कृष्णागतैर्नेत्रमनःस्वभावैः । व्यायच्छमाना ददृशुर्भ्रमन्तीं; संदष्टदन्तच्छदताम्रवक्त्राः ॥११॥
anye tu nānānṛpaputrapautrāḥ; kṛṣṇāgatairnetramanaḥsvabhāvaiḥ . vyāyacchamānā dadṛśurbhramantīṃ; saṃdaṣṭadantacchadatāmravaktrāḥ ..11..
तथैव पार्थाः पृथुबाहवस्ते; वीरौ यमौ चैव महानुभावौ । तां द्रौपदीं प्रेक्ष्य तदा स्म सर्वे; कन्दर्पबाणाभिहता बभूवुः ॥१२॥
tathaiva pārthāḥ pṛthubāhavaste; vīrau yamau caiva mahānubhāvau . tāṃ draupadīṃ prekṣya tadā sma sarve; kandarpabāṇābhihatā babhūvuḥ ..12..
देवर्षिगन्धर्वसमाकुलं त; त्सुपर्णनागासुरसिद्धजुष्टम् । दिव्येन गन्धेन समाकुलं च; दिव्यैश्च माल्यैरवकीर्यमाणम् ॥१३॥
devarṣigandharvasamākulaṃ ta; tsuparṇanāgāsurasiddhajuṣṭam . divyena gandhena samākulaṃ ca; divyaiśca mālyairavakīryamāṇam ..13..
महास्वनैर्दुन्दुभिनादितैश्च; बभूव तत्सङ्कुलमन्तरिक्षम् । विमानसम्बाधमभूत्समन्ता; त्सवेणुवीणापणवानुनादम् ॥१४॥
mahāsvanairdundubhināditaiśca; babhūva tatsaṅkulamantarikṣam . vimānasambādhamabhūtsamantā; tsaveṇuvīṇāpaṇavānunādam ..14..
ततस्तु ते राजगणाः क्रमेण; कृष्णानिमित्तं नृप विक्रमन्तः । तत्कार्मुकं संहननोपपन्नं; सज्यं न शेकुस्तरसापि कर्तुम् ॥१५॥
tatastu te rājagaṇāḥ krameṇa; kṛṣṇānimittaṃ nṛpa vikramantaḥ . tatkārmukaṃ saṃhananopapannaṃ; sajyaṃ na śekustarasāpi kartum ..15..
ते विक्रमन्तः स्फुरता दृढेन; निष्कृष्यमाणा धनुषा नरेन्द्राः । विचेष्टमाना धरणीतलस्था; दीना अदृश्यन्त विभग्नचित्ताः ॥१६॥
te vikramantaḥ sphuratā dṛḍhena; niṣkṛṣyamāṇā dhanuṣā narendrāḥ . viceṣṭamānā dharaṇītalasthā; dīnā adṛśyanta vibhagnacittāḥ ..16..
हाहाकृतं तद्धनुषा दृढेन; निष्पिष्टभग्नाङ्गदकुण्डलं च । कृष्णानिमित्तं विनिवृत्तभावं; राज्ञां तदा मण्डलमार्तमासीत् ॥१७॥
hāhākṛtaṃ taddhanuṣā dṛḍhena; niṣpiṣṭabhagnāṅgadakuṇḍalaṃ ca . kṛṣṇānimittaṃ vinivṛttabhāvaṃ; rājñāṃ tadā maṇḍalamārtamāsīt ..17..
तस्मिंस्तु सम्भ्रान्तजने समाजे; निक्षिप्तवादेषु नराधिपेषु । कुन्तीसुतो जिष्णुरियेष कर्तुं; सज्यं धनुस्तत्सशरं स वीरः ॥१८॥ 1.186.29
tasmiṃstu sambhrāntajane samāje; nikṣiptavādeṣu narādhipeṣu . kuntīsuto jiṣṇuriyeṣa kartuṃ; sajyaṃ dhanustatsaśaraṃ sa vīraḥ ..18.. 1.186.29

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In