| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
यदा निवृत्ता राजानो धनुषः सज्यकर्मणि । अथोदतिष्ठद्विप्राणां मध्याज्जिष्णुरुदारधीः ॥१॥
yadā nivṛttā rājāno dhanuṣaḥ sajyakarmaṇi . athodatiṣṭhadviprāṇāṃ madhyājjiṣṇurudāradhīḥ ..1..
उदक्रोशन्विप्रमुख्या विधुन्वन्तोऽजिनानि च । दृष्ट्वा सम्प्रस्थितं पार्थमिन्द्रकेतुसमप्रभम् ॥२॥
udakrośanvipramukhyā vidhunvanto'jināni ca . dṛṣṭvā samprasthitaṃ pārthamindraketusamaprabham ..2..
केचिदासन्विमनसः केचिदासन्मुदा युताः । आहुः परस्परं केचिन्निपुणा बुद्धिजीविनः ॥३॥
kecidāsanvimanasaḥ kecidāsanmudā yutāḥ . āhuḥ parasparaṃ kecinnipuṇā buddhijīvinaḥ ..3..
यत्कर्णशल्यप्रमुखैः पार्थिवैर्लोकविश्रुतैः । नानतं बलवद्भिर्हि धनुर्वेदपरायणैः ॥४॥
yatkarṇaśalyapramukhaiḥ pārthivairlokaviśrutaiḥ . nānataṃ balavadbhirhi dhanurvedaparāyaṇaiḥ ..4..
तत्कथं त्वकृतास्त्रेण प्राणतो दुर्बलीयसा । बटुमात्रेण शक्यं हि सज्यं कर्तुं धनुर्द्विजाः ॥५॥
tatkathaṃ tvakṛtāstreṇa prāṇato durbalīyasā . baṭumātreṇa śakyaṃ hi sajyaṃ kartuṃ dhanurdvijāḥ ..5..
अवहास्या भविष्यन्ति ब्राह्मणाः सर्वराजसु । कर्मण्यस्मिन्नसंसिद्धे चापलादपरीक्षिते ॥६॥
avahāsyā bhaviṣyanti brāhmaṇāḥ sarvarājasu . karmaṇyasminnasaṃsiddhe cāpalādaparīkṣite ..6..
यद्येष दर्पाद्धर्षाद्वा यदि वा ब्रह्मचापलात् । प्रस्थितो धनुरायन्तुं वार्यतां साधु मा गमत् ॥७॥
yadyeṣa darpāddharṣādvā yadi vā brahmacāpalāt . prasthito dhanurāyantuṃ vāryatāṃ sādhu mā gamat ..7..
नावहास्या भविष्यामो न च लाघवमास्थिताः । न च विद्विष्टतां लोके गमिष्यामो महीक्षिताम् ॥८॥
nāvahāsyā bhaviṣyāmo na ca lāghavamāsthitāḥ . na ca vidviṣṭatāṃ loke gamiṣyāmo mahīkṣitām ..8..
केचिदाहुर्युवा श्रीमान्नागराजकरोपमः । पीनस्कन्धोरुबाहुश्च धैर्येण हिमवानिव ॥९॥
kecidāhuryuvā śrīmānnāgarājakaropamaḥ . pīnaskandhorubāhuśca dhairyeṇa himavāniva ..9..
सम्भाव्यमस्मिन्कर्मेदमुत्साहाच्चानुमीयते । शक्तिरस्य महोत्साहा न ह्यशक्तः स्वयं व्रजेत् ॥१०॥
sambhāvyamasminkarmedamutsāhāccānumīyate . śaktirasya mahotsāhā na hyaśaktaḥ svayaṃ vrajet ..10..
न च तद्विद्यते किञ्चित्कर्म लोकेषु यद्भवेत् । ब्राह्मणानामसाध्यं च त्रिषु संस्थानचारिषु ॥११॥
na ca tadvidyate kiñcitkarma lokeṣu yadbhavet . brāhmaṇānāmasādhyaṃ ca triṣu saṃsthānacāriṣu ..11..
अब्भक्षा वायुभक्षाश्च फलाहारा दृढव्रताः । दुर्बला हि बलीयांसो विप्रा हि ब्रह्मतेजसा ॥१२॥
abbhakṣā vāyubhakṣāśca phalāhārā dṛḍhavratāḥ . durbalā hi balīyāṃso viprā hi brahmatejasā ..12..
ब्राह्मणो नावमन्तव्यः सद्वासद्वा समाचरन् । सुखं दुःखं महद्ध्रस्वं कर्म यत्समुपागतम् ॥१३॥
brāhmaṇo nāvamantavyaḥ sadvāsadvā samācaran . sukhaṃ duḥkhaṃ mahaddhrasvaṃ karma yatsamupāgatam ..13..
एवं तेषां विलपतां विप्राणां विविधा गिरः । अर्जुनो धनुषोऽभ्याशे तस्थौ गिरिरिवाचलः ॥१४॥
evaṃ teṣāṃ vilapatāṃ viprāṇāṃ vividhā giraḥ . arjuno dhanuṣo'bhyāśe tasthau giririvācalaḥ ..14..
स तद्धनुः परिक्रम्य प्रदक्षिणमथाकरोत् । प्रणम्य शिरसा हृष्टो जगृहे च परन्तपः ॥१५॥
sa taddhanuḥ parikramya pradakṣiṇamathākarot . praṇamya śirasā hṛṣṭo jagṛhe ca parantapaḥ ..15..
सज्यं च चक्रे निमिषान्तरेण; शरांश्च जग्राह दशार्धसङ्ख्यान् । विव्याध लक्ष्यं निपपात तच्च; छिद्रेण भूमौ सहसातिविद्धम् ॥१६॥
sajyaṃ ca cakre nimiṣāntareṇa; śarāṃśca jagrāha daśārdhasaṅkhyān . vivyādha lakṣyaṃ nipapāta tacca; chidreṇa bhūmau sahasātividdham ..16..
ततोऽन्तरिक्षे च बभूव नादः; समाजमध्ये च महान्निनादः । पुष्पाणि दिव्यानि ववर्ष देवः; पार्थस्य मूर्ध्नि द्विषतां निहन्तुः ॥१७॥
tato'ntarikṣe ca babhūva nādaḥ; samājamadhye ca mahānninādaḥ . puṣpāṇi divyāni vavarṣa devaḥ; pārthasya mūrdhni dviṣatāṃ nihantuḥ ..17..
चेलावेधांस्ततश्चक्रुर्हाहाकारांश्च सर्वशः । न्यपतंश्चात्र नभसः समन्तात्पुष्पवृष्टयः ॥१८॥
celāvedhāṃstataścakrurhāhākārāṃśca sarvaśaḥ . nyapataṃścātra nabhasaḥ samantātpuṣpavṛṣṭayaḥ ..18..
शताङ्गानि च तूर्याणि वादकाश्चाप्यवादयन् । सूतमागधसङ्घाश्च अस्तुवंस्तत्र सुस्वनाः ॥१९॥
śatāṅgāni ca tūryāṇi vādakāścāpyavādayan . sūtamāgadhasaṅghāśca astuvaṃstatra susvanāḥ ..19..
तं दृष्ट्वा द्रुपदः प्रीतो बभूवारिनिषूदनः । सहसैन्यश्च पार्थस्य साहाय्यार्थमियेष सः ॥२०॥
taṃ dṛṣṭvā drupadaḥ prīto babhūvāriniṣūdanaḥ . sahasainyaśca pārthasya sāhāyyārthamiyeṣa saḥ ..20..
तस्मिंस्तु शब्दे महति प्रवृत्ते; युधिष्ठिरो धर्मभृतां वरिष्ठः । आवासमेवोपजगाम शीघ्रं; सार्धं यमाभ्यां पुरुषोत्तमाभ्याम् ॥२१॥
tasmiṃstu śabde mahati pravṛtte; yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ . āvāsamevopajagāma śīghraṃ; sārdhaṃ yamābhyāṃ puruṣottamābhyām ..21..
विद्धं तु लक्ष्यं प्रसमीक्ष्य कृष्णा; पार्थं च शक्रप्रतिमं निरीक्ष्य । आदाय शुक्लं वरमाल्यदाम; जगाम कुन्तीसुतमुत्स्मयन्ती ॥२२॥
viddhaṃ tu lakṣyaṃ prasamīkṣya kṛṣṇā; pārthaṃ ca śakrapratimaṃ nirīkṣya . ādāya śuklaṃ varamālyadāma; jagāma kuntīsutamutsmayantī ..22..
स तामुपादाय विजित्य रङ्गे; द्विजातिभिस्तैरभिपूज्यमानः । रङ्गान्निरक्रामदचिन्त्यकर्मा; पत्न्या तया चाप्यनुगम्यमानः ॥२३॥ 1.187.28
sa tāmupādāya vijitya raṅge; dvijātibhistairabhipūjyamānaḥ . raṅgānnirakrāmadacintyakarmā; patnyā tayā cāpyanugamyamānaḥ ..23.. 1.187.28

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In