वैशम्पायन उवाच॥
यदा निवृत्ता राजानो धनुषः सज्यकर्मणि । अथोदतिष्ठद्विप्राणां मध्याज्जिष्णुरुदारधीः ॥१॥
yadā nivṛttā rājāno dhanuṣaḥ sajyakarmaṇi |athodatiṣṭhadviprāṇāṃ madhyājjiṣṇurudāradhīḥ ||1||
उदक्रोशन्विप्रमुख्या विधुन्वन्तोऽजिनानि च । दृष्ट्वा सम्प्रस्थितं पार्थमिन्द्रकेतुसमप्रभम् ॥२॥
udakrośanvipramukhyā vidhunvanto'jināni ca |dṛṣṭvā samprasthitaṃ pārthamindraketusamaprabham ||2||
केचिदासन्विमनसः केचिदासन्मुदा युताः । आहुः परस्परं केचिन्निपुणा बुद्धिजीविनः ॥३॥
kecidāsanvimanasaḥ kecidāsanmudā yutāḥ |āhuḥ parasparaṃ kecinnipuṇā buddhijīvinaḥ ||3||
यत्कर्णशल्यप्रमुखैः पार्थिवैर्लोकविश्रुतैः । नानतं बलवद्भिर्हि धनुर्वेदपरायणैः ॥४॥
yatkarṇaśalyapramukhaiḥ pārthivairlokaviśrutaiḥ |nānataṃ balavadbhirhi dhanurvedaparāyaṇaiḥ ||4||
तत्कथं त्वकृतास्त्रेण प्राणतो दुर्बलीयसा । बटुमात्रेण शक्यं हि सज्यं कर्तुं धनुर्द्विजाः ॥५॥
tatkathaṃ tvakṛtāstreṇa prāṇato durbalīyasā |baṭumātreṇa śakyaṃ hi sajyaṃ kartuṃ dhanurdvijāḥ ||5||
अवहास्या भविष्यन्ति ब्राह्मणाः सर्वराजसु । कर्मण्यस्मिन्नसंसिद्धे चापलादपरीक्षिते ॥६॥
avahāsyā bhaviṣyanti brāhmaṇāḥ sarvarājasu |karmaṇyasminnasaṃsiddhe cāpalādaparīkṣite ||6||
यद्येष दर्पाद्धर्षाद्वा यदि वा ब्रह्मचापलात् । प्रस्थितो धनुरायन्तुं वार्यतां साधु मा गमत् ॥७॥
yadyeṣa darpāddharṣādvā yadi vā brahmacāpalāt |prasthito dhanurāyantuṃ vāryatāṃ sādhu mā gamat ||7||
नावहास्या भविष्यामो न च लाघवमास्थिताः । न च विद्विष्टतां लोके गमिष्यामो महीक्षिताम् ॥८॥
nāvahāsyā bhaviṣyāmo na ca lāghavamāsthitāḥ |na ca vidviṣṭatāṃ loke gamiṣyāmo mahīkṣitām ||8||
केचिदाहुर्युवा श्रीमान्नागराजकरोपमः । पीनस्कन्धोरुबाहुश्च धैर्येण हिमवानिव ॥९॥
kecidāhuryuvā śrīmānnāgarājakaropamaḥ |pīnaskandhorubāhuśca dhairyeṇa himavāniva ||9||
सम्भाव्यमस्मिन्कर्मेदमुत्साहाच्चानुमीयते । शक्तिरस्य महोत्साहा न ह्यशक्तः स्वयं व्रजेत् ॥१०॥
sambhāvyamasminkarmedamutsāhāccānumīyate |śaktirasya mahotsāhā na hyaśaktaḥ svayaṃ vrajet ||10||
न च तद्विद्यते किञ्चित्कर्म लोकेषु यद्भवेत् । ब्राह्मणानामसाध्यं च त्रिषु संस्थानचारिषु ॥११॥
na ca tadvidyate kiñcitkarma lokeṣu yadbhavet |brāhmaṇānāmasādhyaṃ ca triṣu saṃsthānacāriṣu ||11||
अब्भक्षा वायुभक्षाश्च फलाहारा दृढव्रताः । दुर्बला हि बलीयांसो विप्रा हि ब्रह्मतेजसा ॥१२॥
abbhakṣā vāyubhakṣāśca phalāhārā dṛḍhavratāḥ |durbalā hi balīyāṃso viprā hi brahmatejasā ||12||
ब्राह्मणो नावमन्तव्यः सद्वासद्वा समाचरन् । सुखं दुःखं महद्ध्रस्वं कर्म यत्समुपागतम् ॥१३॥
brāhmaṇo nāvamantavyaḥ sadvāsadvā samācaran |sukhaṃ duḥkhaṃ mahaddhrasvaṃ karma yatsamupāgatam ||13||
एवं तेषां विलपतां विप्राणां विविधा गिरः । अर्जुनो धनुषोऽभ्याशे तस्थौ गिरिरिवाचलः ॥१४॥
evaṃ teṣāṃ vilapatāṃ viprāṇāṃ vividhā giraḥ |arjuno dhanuṣo'bhyāśe tasthau giririvācalaḥ ||14||
स तद्धनुः परिक्रम्य प्रदक्षिणमथाकरोत् । प्रणम्य शिरसा हृष्टो जगृहे च परन्तपः ॥१५॥
sa taddhanuḥ parikramya pradakṣiṇamathākarot |praṇamya śirasā hṛṣṭo jagṛhe ca parantapaḥ ||15||
सज्यं च चक्रे निमिषान्तरेण; शरांश्च जग्राह दशार्धसङ्ख्यान् । विव्याध लक्ष्यं निपपात तच्च; छिद्रेण भूमौ सहसातिविद्धम् ॥१६॥
sajyaṃ ca cakre nimiṣāntareṇa; śarāṃśca jagrāha daśārdhasaṅkhyān |vivyādha lakṣyaṃ nipapāta tacca; chidreṇa bhūmau sahasātividdham ||16||
ततोऽन्तरिक्षे च बभूव नादः; समाजमध्ये च महान्निनादः । पुष्पाणि दिव्यानि ववर्ष देवः; पार्थस्य मूर्ध्नि द्विषतां निहन्तुः ॥१७॥
tato'ntarikṣe ca babhūva nādaḥ; samājamadhye ca mahānninādaḥ |puṣpāṇi divyāni vavarṣa devaḥ; pārthasya mūrdhni dviṣatāṃ nihantuḥ ||17||
चेलावेधांस्ततश्चक्रुर्हाहाकारांश्च सर्वशः । न्यपतंश्चात्र नभसः समन्तात्पुष्पवृष्टयः ॥१८॥
celāvedhāṃstataścakrurhāhākārāṃśca sarvaśaḥ |nyapataṃścātra nabhasaḥ samantātpuṣpavṛṣṭayaḥ ||18||
शताङ्गानि च तूर्याणि वादकाश्चाप्यवादयन् । सूतमागधसङ्घाश्च अस्तुवंस्तत्र सुस्वनाः ॥१९॥
śatāṅgāni ca tūryāṇi vādakāścāpyavādayan |sūtamāgadhasaṅghāśca astuvaṃstatra susvanāḥ ||19||
तं दृष्ट्वा द्रुपदः प्रीतो बभूवारिनिषूदनः । सहसैन्यश्च पार्थस्य साहाय्यार्थमियेष सः ॥२०॥
taṃ dṛṣṭvā drupadaḥ prīto babhūvāriniṣūdanaḥ |sahasainyaśca pārthasya sāhāyyārthamiyeṣa saḥ ||20||
तस्मिंस्तु शब्दे महति प्रवृत्ते; युधिष्ठिरो धर्मभृतां वरिष्ठः । आवासमेवोपजगाम शीघ्रं; सार्धं यमाभ्यां पुरुषोत्तमाभ्याम् ॥२१॥
tasmiṃstu śabde mahati pravṛtte; yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ |āvāsamevopajagāma śīghraṃ; sārdhaṃ yamābhyāṃ puruṣottamābhyām ||21||
विद्धं तु लक्ष्यं प्रसमीक्ष्य कृष्णा; पार्थं च शक्रप्रतिमं निरीक्ष्य । आदाय शुक्लं वरमाल्यदाम; जगाम कुन्तीसुतमुत्स्मयन्ती ॥२२॥
viddhaṃ tu lakṣyaṃ prasamīkṣya kṛṣṇā; pārthaṃ ca śakrapratimaṃ nirīkṣya |ādāya śuklaṃ varamālyadāma; jagāma kuntīsutamutsmayantī ||22||
स तामुपादाय विजित्य रङ्गे; द्विजातिभिस्तैरभिपूज्यमानः । रङ्गान्निरक्रामदचिन्त्यकर्मा; पत्न्या तया चाप्यनुगम्यमानः ॥२३॥ 1.187.28
sa tāmupādāya vijitya raṅge; dvijātibhistairabhipūjyamānaḥ |raṅgānnirakrāmadacintyakarmā; patnyā tayā cāpyanugamyamānaḥ ||23|| 1.187.28
ॐ श्री परमात्मने नमः