वैशम्पायन उवाच॥
तस्मै दित्सति कन्यां तु ब्राह्मणाय महात्मने । कोप आसीन्महीपानामालोक्यान्योन्यमन्तिकात् ॥१॥
tasmai ditsati kanyāṃ tu brāhmaṇāya mahātmane |kopa āsīnmahīpānāmālokyānyonyamantikāt ||1||
अस्मानयमतिक्रम्य तृणीकृत्य च सङ्गतान् । दातुमिच्छति विप्राय द्रौपदीं योषितां वराम् ॥२॥
asmānayamatikramya tṛṇīkṛtya ca saṅgatān |dātumicchati viprāya draupadīṃ yoṣitāṃ varām ||2||
निहन्मैनं दुरात्मानं योऽयमस्मान्न मन्यते । न ह्यर्हत्येष सत्कारं नापि वृद्धक्रमं गुणैः ॥३॥
nihanmainaṃ durātmānaṃ yo'yamasmānna manyate |na hyarhatyeṣa satkāraṃ nāpi vṛddhakramaṃ guṇaiḥ ||3||
हन्मैनं सह पुत्रेण दुराचारं नृपद्विषम् । अयं हि सर्वानाहूय सत्कृत्य च नराधिपान् ॥४॥ ( गुणवद्भोजयित्वा च ततः पश्चाद्विनिन्दति ॥४॥ )
hanmainaṃ saha putreṇa durācāraṃ nṛpadviṣam |ayaṃ hi sarvānāhūya satkṛtya ca narādhipān ||4|| ( guṇavadbhojayitvā ca tataḥ paścādvinindati ||4|| )
अस्मिन्राजसमावाये देवानामिव संनये । किमयं सदृशं कञ्चिन्नृपतिं नैव दृष्टवान् ॥५॥
asminrājasamāvāye devānāmiva saṃnaye |kimayaṃ sadṛśaṃ kañcinnṛpatiṃ naiva dṛṣṭavān ||5||
न च विप्रेष्वधीकारो विद्यते वरणं प्रति । स्वयंवरः क्षत्रियाणामितीयं प्रथिता श्रुतिः ॥६॥
na ca vipreṣvadhīkāro vidyate varaṇaṃ prati |svayaṃvaraḥ kṣatriyāṇāmitīyaṃ prathitā śrutiḥ ||6||
अथ वा यदि कन्येयं नेह कञ्चिद्बुभूषति । अग्नावेनां परिक्षिप्य याम राष्ट्राणि पार्थिवाः ॥७॥
atha vā yadi kanyeyaṃ neha kañcidbubhūṣati |agnāvenāṃ parikṣipya yāma rāṣṭrāṇi pārthivāḥ ||7||
ब्राह्मणो यदि वा बाल्याल्लोभाद्वा कृतवानिदम् । विप्रियं पार्थिवेन्द्राणां नैष वध्यः कथञ्चन ॥८॥
brāhmaṇo yadi vā bālyāllobhādvā kṛtavānidam |vipriyaṃ pārthivendrāṇāṃ naiṣa vadhyaḥ kathañcana ||8||
ब्राह्मणार्थं हि नो राज्यं जीवितं च वसूनि च । पुत्रपौत्रं च यच्चान्यदस्माकं विद्यते धनम् ॥९॥
brāhmaṇārthaṃ hi no rājyaṃ jīvitaṃ ca vasūni ca |putrapautraṃ ca yaccānyadasmākaṃ vidyate dhanam ||9||
अवमानभयादेतत्स्वधर्मस्य च रक्षणात् । स्वयंवराणां चान्येषां मा भूदेवंविधा गतिः ॥१०॥
avamānabhayādetatsvadharmasya ca rakṣaṇāt |svayaṃvarāṇāṃ cānyeṣāṃ mā bhūdevaṃvidhā gatiḥ ||10||
इत्युक्त्वा राजशार्दूला हृष्टाः परिघबाहवः । द्रुपदं सञ्जिघृक्षन्तः सायुधाः समुपाद्रवन् ॥११॥
ityuktvā rājaśārdūlā hṛṣṭāḥ parighabāhavaḥ |drupadaṃ sañjighṛkṣantaḥ sāyudhāḥ samupādravan ||11||
तान्गृहीतशरावापान्क्रुद्धानापततो नृपान् । द्रुपदो वीक्ष्य सन्त्रासाद्ब्राह्मणाञ्शरणं गतः ॥१२॥
tāngṛhītaśarāvāpānkruddhānāpatato nṛpān |drupado vīkṣya santrāsādbrāhmaṇāñśaraṇaṃ gataḥ ||12||
वेगेनापततस्तांस्तु प्रभिन्नानिव वारणान् । पाण्डुपुत्रौ महावीर्यौ प्रतीयतुररिंदमौ ॥१३॥
vegenāpatatastāṃstu prabhinnāniva vāraṇān |pāṇḍuputrau mahāvīryau pratīyaturariṃdamau ||13||
ततः समुत्पेतुरुदायुधास्ते; महीक्षितो बद्धतलाङ्गुलित्राः । जिघांसमानाः कुरुराजपुत्रा; वमर्षयन्तोऽर्जुनभीमसेनौ ॥१४॥
tataḥ samutpeturudāyudhāste; mahīkṣito baddhatalāṅgulitrāḥ |jighāṃsamānāḥ kururājaputrā; vamarṣayanto'rjunabhīmasenau ||14||
ततस्तु भीमोऽद्भुतवीर्यकर्मा; महाबलो वज्रसमानवीर्यः । उत्पाट्य दोर्भ्यां द्रुममेकवीरो; निष्पत्रयामास यथा गजेन्द्रः ॥१५॥
tatastu bhīmo'dbhutavīryakarmā; mahābalo vajrasamānavīryaḥ |utpāṭya dorbhyāṃ drumamekavīro; niṣpatrayāmāsa yathā gajendraḥ ||15||
तं वृक्षमादाय रिपुप्रमाथी; दण्डीव दण्डं पितृराज उग्रम् । तस्थौ समीपे पुरुषर्षभस्य; पार्थस्य पार्थः पृथुदीर्घबाहुः ॥१६॥
taṃ vṛkṣamādāya ripupramāthī; daṇḍīva daṇḍaṃ pitṛrāja ugram |tasthau samīpe puruṣarṣabhasya; pārthasya pārthaḥ pṛthudīrghabāhuḥ ||16||
तत्प्रेक्ष्य कर्मातिमनुष्यबुद्धे; र्जिष्णोः सहभ्रातुरचिन्त्यकर्मा । दामोदरो भ्रातरमुग्रवीर्यं; हलायुधं वाक्यमिदं बभाषे ॥१७॥
tatprekṣya karmātimanuṣyabuddhe; rjiṣṇoḥ sahabhrāturacintyakarmā |dāmodaro bhrātaramugravīryaṃ; halāyudhaṃ vākyamidaṃ babhāṣe ||17||
य एष मत्तर्षभतुल्यगामी; महद्धनुः कर्षति तालमात्रम् । एषोऽर्जुनो नात्र विचार्यमस्ति; यद्यस्मि सङ्कर्षण वासुदेवः ॥१८॥
ya eṣa mattarṣabhatulyagāmī; mahaddhanuḥ karṣati tālamātram |eṣo'rjuno nātra vicāryamasti; yadyasmi saṅkarṣaṇa vāsudevaḥ ||18||
य एष वृक्षं तरसावरुज्य; राज्ञां विकारे सहसा निवृत्तः । वृकोदरो नान्य इहैतदद्य; कर्तुं समर्थो भुवि मर्त्यधर्मा ॥१९॥
ya eṣa vṛkṣaṃ tarasāvarujya; rājñāṃ vikāre sahasā nivṛttaḥ |vṛkodaro nānya ihaitadadya; kartuṃ samartho bhuvi martyadharmā ||19||
योऽसौ पुरस्तात्कमलायताक्ष; स्तनुर्महासिंहगतिर्विनीतः । गौरः प्रलम्बोज्ज्वलचारुघोणो; विनिःसृतः सोऽच्युत धर्मराजः ॥२०॥
yo'sau purastātkamalāyatākṣa; stanurmahāsiṃhagatirvinītaḥ |gauraḥ pralambojjvalacārughoṇo; viniḥsṛtaḥ so'cyuta dharmarājaḥ ||20||
यौ तौ कुमाराविव कार्त्तिकेयौ; द्वावश्विनेयाविति मे प्रतर्कः । मुक्ता हि तस्माज्जतुवेश्मदाहा; न्मया श्रुताः पाण्डुसुताः पृथा च ॥२१॥
yau tau kumārāviva kārttikeyau; dvāvaśvineyāviti me pratarkaḥ |muktā hi tasmājjatuveśmadāhā; nmayā śrutāḥ pāṇḍusutāḥ pṛthā ca ||21||
तमब्रवीन्निर्मलतोयदाभो; हलायुधोऽनन्तरजं प्रतीतः । प्रीतोऽस्मि दिष्ट्या हि पितृष्वसा नः; पृथा विमुक्ता सह कौरवाग्र्यैः ॥२२॥ 1.188.24
tamabravīnnirmalatoyadābho; halāyudho'nantarajaṃ pratītaḥ |prīto'smi diṣṭyā hi pitṛṣvasā naḥ; pṛthā vimuktā saha kauravāgryaiḥ ||22|| 1.188.24
ॐ श्री परमात्मने नमः