हन्मैनं सह पुत्रेण दुराचारं नृपद्विषम् । अयं हि सर्वानाहूय सत्कृत्य च नराधिपान् ॥४॥ ( गुणवद्भोजयित्वा च ततः पश्चाद्विनिन्दति ॥४॥ )
PADACHEDA
हन्म एनम् सह पुत्रेण दुराचारम् नृप-द्विषम् । अयम् हि सर्वान् आहूय सत्कृत्य च नराधिपान् ॥४॥ ( गुणवत् भोजयित्वा च ततस् पश्चात् विनिन्दति ॥४॥ )
TRANSLITERATION
hanma enam saha putreṇa durācāram nṛpa-dviṣam . ayam hi sarvān āhūya satkṛtya ca narādhipān ..4.. ( guṇavat bhojayitvā ca tatas paścāt vinindati ..4.. )