| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
अजिनानि विधुन्वन्तः करकांश्च द्विजर्षभाः । ऊचुस्तं भीर्न कर्तव्या वयं योत्स्यामहे परान् ॥१॥
ajināni vidhunvantaḥ karakāṃśca dvijarṣabhāḥ . ūcustaṃ bhīrna kartavyā vayaṃ yotsyāmahe parān ..1..
तानेवं वदतो विप्रानर्जुनः प्रहसन्निव । उवाच प्रेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः ॥२॥
tānevaṃ vadato viprānarjunaḥ prahasanniva . uvāca prekṣakā bhūtvā yūyaṃ tiṣṭhata pārśvataḥ ..2..
अहमेनानजिह्माग्रैः शतशो विकिरञ्शरैः । वारयिष्यामि सङ्क्रुद्धान्मन्त्रैराशीविषानिव ॥३॥
ahamenānajihmāgraiḥ śataśo vikirañśaraiḥ . vārayiṣyāmi saṅkruddhānmantrairāśīviṣāniva ..3..
इति तद्धनुरादाय शुल्कावाप्तं महारथः । भ्रात्रा भीमेन सहितस्तस्थौ गिरिरिवाचलः ॥४॥
iti taddhanurādāya śulkāvāptaṃ mahārathaḥ . bhrātrā bhīmena sahitastasthau giririvācalaḥ ..4..
ततः कर्णमुखान्क्रुद्धान्क्षत्रियांस्तान्रुषोत्थितान् । सम्पेततुरभीतौ तौ गजौ प्रतिगजानिव ॥५॥
tataḥ karṇamukhānkruddhānkṣatriyāṃstānruṣotthitān . sampetaturabhītau tau gajau pratigajāniva ..5..
ऊचुश्च वाचः परुषास्ते राजानो जिघांसवः । आहवे हि द्विजस्यापि वधो दृष्टो युयुत्सतः ॥६॥
ūcuśca vācaḥ paruṣāste rājāno jighāṃsavaḥ . āhave hi dvijasyāpi vadho dṛṣṭo yuyutsataḥ ..6..
ततो वैकर्तनः कर्णो जगामार्जुनमोजसा । युद्धार्थी वाशिताहेतोर्गजः प्रतिगजं यथा ॥७॥
tato vaikartanaḥ karṇo jagāmārjunamojasā . yuddhārthī vāśitāhetorgajaḥ pratigajaṃ yathā ..7..
भीमसेनं ययौ शल्यो मद्राणामीश्वरो बली । दुर्योधनादयस्त्वन्ये ब्राह्मणैः सह सङ्गताः ॥८॥ ( मृदुपूर्वमयत्नेन प्रत्ययुध्यंस्तदाहवे ॥८॥ )
bhīmasenaṃ yayau śalyo madrāṇāmīśvaro balī . duryodhanādayastvanye brāhmaṇaiḥ saha saṅgatāḥ ..8.. ( mṛdupūrvamayatnena pratyayudhyaṃstadāhave ..8.. )
ततोऽर्जुनः प्रत्यविध्यदापतन्तं त्रिभिः शरैः । कर्णं वैकर्तनं धीमान्विकृष्य बलवद्धनुः ॥९॥
tato'rjunaḥ pratyavidhyadāpatantaṃ tribhiḥ śaraiḥ . karṇaṃ vaikartanaṃ dhīmānvikṛṣya balavaddhanuḥ ..9..
तेषां शराणां वेगेन शितानां तिग्मतेजसाम् । विमुह्यमानो राधेयो यत्नात्तमनुधावति ॥१०॥
teṣāṃ śarāṇāṃ vegena śitānāṃ tigmatejasām . vimuhyamāno rādheyo yatnāttamanudhāvati ..10..
तावुभावप्यनिर्देश्यौ लाघवाज्जयतां वरौ । अयुध्येतां सुसंरब्धावन्योन्यविजयैषिणौ ॥११॥
tāvubhāvapyanirdeśyau lāghavājjayatāṃ varau . ayudhyetāṃ susaṃrabdhāvanyonyavijayaiṣiṇau ..11..
कृते प्रतिकृतं पश्य पश्य बाहुबलं च मे । इति शूरार्थवचनैराभाषेतां परस्परम् ॥१२॥
kṛte pratikṛtaṃ paśya paśya bāhubalaṃ ca me . iti śūrārthavacanairābhāṣetāṃ parasparam ..12..
ततोऽर्जुनस्य भुजयोर्वीर्यमप्रतिमं भुवि । ज्ञात्वा वैकर्तनः कर्णः संरब्धः समयोधयत् ॥१३॥
tato'rjunasya bhujayorvīryamapratimaṃ bhuvi . jñātvā vaikartanaḥ karṇaḥ saṃrabdhaḥ samayodhayat ..13..
अर्जुनेन प्रयुक्तांस्तान्बाणान्वेगवतस्तदा । प्रतिहत्य ननादोच्चैः सैन्यास्तमभिपूजयन् ॥१४॥
arjunena prayuktāṃstānbāṇānvegavatastadā . pratihatya nanādoccaiḥ sainyāstamabhipūjayan ..14..
कर्ण उवाच॥
तुष्यामि ते विप्रमुख्य भुजवीर्यस्य संयुगे । अविषादस्य चैवास्य शस्त्रास्त्रविनयस्य च ॥१५॥
tuṣyāmi te vipramukhya bhujavīryasya saṃyuge . aviṣādasya caivāsya śastrāstravinayasya ca ..15..
किं त्वं साक्षाद्धनुर्वेदो रामो वा विप्रसत्तम । अथ साक्षाद्धरिहयः साक्षाद्वा विष्णुरच्युतः ॥१६॥
kiṃ tvaṃ sākṣāddhanurvedo rāmo vā viprasattama . atha sākṣāddharihayaḥ sākṣādvā viṣṇuracyutaḥ ..16..
आत्मप्रच्छादनार्थं वै बाहुवीर्यमुपाश्रितः । विप्ररूपं विधायेदं ततो मां प्रतियुध्यसे ॥१७॥
ātmapracchādanārthaṃ vai bāhuvīryamupāśritaḥ . viprarūpaṃ vidhāyedaṃ tato māṃ pratiyudhyase ..17..
न हि मामाहवे क्रुद्धमन्यः साक्षाच्छचीपतेः । पुमान्योधयितुं शक्तः पाण्डवाद्वा किरीटिनः ॥१८॥
na hi māmāhave kruddhamanyaḥ sākṣācchacīpateḥ . pumānyodhayituṃ śaktaḥ pāṇḍavādvā kirīṭinaḥ ..18..
वैशम्पायन उवाच॥
तमेवंवादिनं तत्र फल्गुनः प्रत्यभाषत । नास्मि कर्ण धनुर्वेदो नास्मि रामः प्रतापवान् ॥१९॥ ( ब्राह्मणोऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः ॥१९॥ )
tamevaṃvādinaṃ tatra phalgunaḥ pratyabhāṣata . nāsmi karṇa dhanurvedo nāsmi rāmaḥ pratāpavān ..19.. ( brāhmaṇo'smi yudhāṃ śreṣṭhaḥ sarvaśastrabhṛtāṃ varaḥ ..19.. )
ब्राह्मे पौरंदरे चास्त्रे निष्ठितो गुरुशासनात् । स्थितोऽस्म्यद्य रणे जेतुं त्वां वीराविचलो भव ॥२०॥
brāhme pauraṃdare cāstre niṣṭhito guruśāsanāt . sthito'smyadya raṇe jetuṃ tvāṃ vīrāvicalo bhava ..20..
एवमुक्तस्तु राधेयो युद्धात्कर्णो न्यवर्तत । ब्रह्मं तेजस्तदाजय्यं मन्यमानो महारथः ॥२१॥
evamuktastu rādheyo yuddhātkarṇo nyavartata . brahmaṃ tejastadājayyaṃ manyamāno mahārathaḥ ..21..
युद्धं तूपेयतुस्तत्र राजञ्शल्यवृकोदरौ । बलिनौ युगपन्मत्तौ स्पर्धया च बलेन च ॥२२॥
yuddhaṃ tūpeyatustatra rājañśalyavṛkodarau . balinau yugapanmattau spardhayā ca balena ca ..22..
अन्योन्यमाह्वयन्तौ तौ मत्ताविव महागजौ । मुष्टिभिर्जानुभिश्चैव निघ्नन्तावितरेतरम् ॥२३॥ ( मुहूर्तं तौ तथान्योन्यं समरे पर्यकर्षताम् ॥२३॥ )
anyonyamāhvayantau tau mattāviva mahāgajau . muṣṭibhirjānubhiścaiva nighnantāvitaretaram ..23.. ( muhūrtaṃ tau tathānyonyaṃ samare paryakarṣatām ..23.. )
ततो भीमः समुत्क्षिप्य बाहुभ्यां शल्यमाहवे । न्यवधीद्बलिनां श्रेष्ठो जहसुर्ब्राह्मणास्ततः ॥२४॥
tato bhīmaḥ samutkṣipya bāhubhyāṃ śalyamāhave . nyavadhīdbalināṃ śreṣṭho jahasurbrāhmaṇāstataḥ ..24..
तत्राश्चर्यं भीमसेनश्चकार पुरुषर्षभः । यच्छल्यं पतितं भूमौ नाहनद्बलिनं बली ॥२५॥
tatrāścaryaṃ bhīmasenaścakāra puruṣarṣabhaḥ . yacchalyaṃ patitaṃ bhūmau nāhanadbalinaṃ balī ..25..
पातिते भीमसेनेन शल्ये कर्णे च शङ्किते । शङ्किताः सर्वराजानः परिवव्रुर्वृकोदरम् ॥२६॥
pātite bhīmasenena śalye karṇe ca śaṅkite . śaṅkitāḥ sarvarājānaḥ parivavrurvṛkodaram ..26..
ऊचुश्च सहितास्तत्र साध्विमे ब्राह्मणर्षभाः । विज्ञायन्तां क्वजन्मानः क्वनिवासास्तथैव च ॥२७॥
ūcuśca sahitāstatra sādhvime brāhmaṇarṣabhāḥ . vijñāyantāṃ kvajanmānaḥ kvanivāsāstathaiva ca ..27..
को हि राधासुतं कर्मं शक्तो योधयितुं रणे । अन्यत्र रामाद्द्रोणाद्वा कृपाद्वापि शरद्वतः ॥२८॥
ko hi rādhāsutaṃ karmaṃ śakto yodhayituṃ raṇe . anyatra rāmāddroṇādvā kṛpādvāpi śaradvataḥ ..28..
कृष्णाद्वा देवकीपुत्रात्फल्गुनाद्वा परन्तपात् । को वा दुर्योधनं शक्तः प्रतियोधयितुं रणे ॥२९॥
kṛṣṇādvā devakīputrātphalgunādvā parantapāt . ko vā duryodhanaṃ śaktaḥ pratiyodhayituṃ raṇe ..29..
तथैव मद्रराजानं शल्यं बलवतां वरम् । बलदेवादृते वीरात्पाण्डवाद्वा वृकोदरात् ॥३०॥
tathaiva madrarājānaṃ śalyaṃ balavatāṃ varam . baladevādṛte vīrātpāṇḍavādvā vṛkodarāt ..30..
क्रियतामवहारोऽस्माद्युद्धाद्ब्राह्मणसंयुतात् । अथैनानुपलभ्येह पुनर्योत्स्यामहे वयम् ॥३१॥
kriyatāmavahāro'smādyuddhādbrāhmaṇasaṃyutāt . athainānupalabhyeha punaryotsyāmahe vayam ..31..
तत्कर्म भीमस्य समीक्ष्य कृष्णः; कुन्तीसुतौ तौ परिशङ्कमानः । निवारयामास महीपतींस्ता; न्धर्मेण लब्धेत्यनुनीय सर्वान् ॥३२॥
tatkarma bhīmasya samīkṣya kṛṣṇaḥ; kuntīsutau tau pariśaṅkamānaḥ . nivārayāmāsa mahīpatīṃstā; ndharmeṇa labdhetyanunīya sarvān ..32..
त एवं संनिवृत्तास्तु युद्धाद्युद्धविशारदाः । यथावासं ययुः सर्वे विस्मिता राजसत्तमाः ॥३३॥
ta evaṃ saṃnivṛttāstu yuddhādyuddhaviśāradāḥ . yathāvāsaṃ yayuḥ sarve vismitā rājasattamāḥ ..33..
वृत्तो ब्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर्वृता । इति ब्रुवन्तः प्रययुर्ये तत्रासन्समागताः ॥३४॥
vṛtto brahmottaro raṅgaḥ pāñcālī brāhmaṇairvṛtā . iti bruvantaḥ prayayurye tatrāsansamāgatāḥ ..34..
ब्राह्मणैस्तु प्रतिच्छन्नौ रौरवाजिनवासिभिः । कृच्छ्रेण जग्मतुस्तत्र भीमसेनधनञ्जयौ ॥३५॥
brāhmaṇaistu praticchannau rauravājinavāsibhiḥ . kṛcchreṇa jagmatustatra bhīmasenadhanañjayau ..35..
विमुक्तौ जनसम्बाधाच्छत्रुभिः परिविक्षतौ । कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः ॥३६॥
vimuktau janasambādhācchatrubhiḥ parivikṣatau . kṛṣṇayānugatau tatra nṛvīrau tau virejatuḥ ..36..
तेषां माता बहुविधं विनाशं पर्यचिन्तयत् । अनागच्छत्सु पुत्रेषु भैक्षकालेऽतिगच्छति ॥३७॥
teṣāṃ mātā bahuvidhaṃ vināśaṃ paryacintayat . anāgacchatsu putreṣu bhaikṣakāle'tigacchati ..37..
धार्तराष्ट्रैर्हता न स्युर्विज्ञाय कुरुपुङ्गवाः । मायान्वितैर्वा रक्षोभिः सुघोरैर्दृढवैरिभिः ॥३८॥
dhārtarāṣṭrairhatā na syurvijñāya kurupuṅgavāḥ . māyānvitairvā rakṣobhiḥ sughorairdṛḍhavairibhiḥ ..38..
विपरीतं मतं जातं व्यासस्यापि महात्मनः । इत्येवं चिन्तयामास सुतस्नेहान्विता पृथा ॥३९॥
viparītaṃ mataṃ jātaṃ vyāsasyāpi mahātmanaḥ . ityevaṃ cintayāmāsa sutasnehānvitā pṛthā ..39..
महत्यथापराह्णे तु घनैः सूर्य इवावृतः । ब्राह्मणैः प्राविशत्तत्र जिष्णुर्ब्रह्मपुरस्कृतः ॥४०॥ 1.189.47
mahatyathāparāhṇe tu ghanaiḥ sūrya ivāvṛtaḥ . brāhmaṇaiḥ prāviśattatra jiṣṇurbrahmapuraskṛtaḥ ..40.. 1.189.47

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In