Mahabharatam

Adi Parva

Adhyaya - 181

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
अजिनानि विधुन्वन्तः करकांश्च द्विजर्षभाः । ऊचुस्तं भीर्न कर्तव्या वयं योत्स्यामहे परान् ॥१॥
ajināni vidhunvantaḥ karakāṃśca dvijarṣabhāḥ |ūcustaṃ bhīrna kartavyā vayaṃ yotsyāmahe parān ||1||

Adhyaya : 6058

Shloka :   1

तानेवं वदतो विप्रानर्जुनः प्रहसन्निव । उवाच प्रेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः ॥२॥
tānevaṃ vadato viprānarjunaḥ prahasanniva |uvāca prekṣakā bhūtvā yūyaṃ tiṣṭhata pārśvataḥ ||2||

Adhyaya : 6059

Shloka :   2

अहमेनानजिह्माग्रैः शतशो विकिरञ्शरैः । वारयिष्यामि सङ्क्रुद्धान्मन्त्रैराशीविषानिव ॥३॥
ahamenānajihmāgraiḥ śataśo vikirañśaraiḥ |vārayiṣyāmi saṅkruddhānmantrairāśīviṣāniva ||3||

Adhyaya : 6060

Shloka :   3

इति तद्धनुरादाय शुल्कावाप्तं महारथः । भ्रात्रा भीमेन सहितस्तस्थौ गिरिरिवाचलः ॥४॥
iti taddhanurādāya śulkāvāptaṃ mahārathaḥ |bhrātrā bhīmena sahitastasthau giririvācalaḥ ||4||

Adhyaya : 6061

Shloka :   4

ततः कर्णमुखान्क्रुद्धान्क्षत्रियांस्तान्रुषोत्थितान् । सम्पेततुरभीतौ तौ गजौ प्रतिगजानिव ॥५॥
tataḥ karṇamukhānkruddhānkṣatriyāṃstānruṣotthitān |sampetaturabhītau tau gajau pratigajāniva ||5||

Adhyaya : 6062

Shloka :   5

ऊचुश्च वाचः परुषास्ते राजानो जिघांसवः । आहवे हि द्विजस्यापि वधो दृष्टो युयुत्सतः ॥६॥
ūcuśca vācaḥ paruṣāste rājāno jighāṃsavaḥ |āhave hi dvijasyāpi vadho dṛṣṭo yuyutsataḥ ||6||

Adhyaya : 6063

Shloka :   6

ततो वैकर्तनः कर्णो जगामार्जुनमोजसा । युद्धार्थी वाशिताहेतोर्गजः प्रतिगजं यथा ॥७॥
tato vaikartanaḥ karṇo jagāmārjunamojasā |yuddhārthī vāśitāhetorgajaḥ pratigajaṃ yathā ||7||

Adhyaya : 6064

Shloka :   7

भीमसेनं ययौ शल्यो मद्राणामीश्वरो बली । दुर्योधनादयस्त्वन्ये ब्राह्मणैः सह सङ्गताः ॥८॥ ( मृदुपूर्वमयत्नेन प्रत्ययुध्यंस्तदाहवे ॥८॥ )
bhīmasenaṃ yayau śalyo madrāṇāmīśvaro balī |duryodhanādayastvanye brāhmaṇaiḥ saha saṅgatāḥ ||8|| ( mṛdupūrvamayatnena pratyayudhyaṃstadāhave ||8|| )

Adhyaya : 6065

Shloka :   8

ततोऽर्जुनः प्रत्यविध्यदापतन्तं त्रिभिः शरैः । कर्णं वैकर्तनं धीमान्विकृष्य बलवद्धनुः ॥९॥
tato'rjunaḥ pratyavidhyadāpatantaṃ tribhiḥ śaraiḥ |karṇaṃ vaikartanaṃ dhīmānvikṛṣya balavaddhanuḥ ||9||

Adhyaya : 6066

Shloka :   9

तेषां शराणां वेगेन शितानां तिग्मतेजसाम् । विमुह्यमानो राधेयो यत्नात्तमनुधावति ॥१०॥
teṣāṃ śarāṇāṃ vegena śitānāṃ tigmatejasām |vimuhyamāno rādheyo yatnāttamanudhāvati ||10||

Adhyaya : 6067

Shloka :   10

तावुभावप्यनिर्देश्यौ लाघवाज्जयतां वरौ । अयुध्येतां सुसंरब्धावन्योन्यविजयैषिणौ ॥११॥
tāvubhāvapyanirdeśyau lāghavājjayatāṃ varau |ayudhyetāṃ susaṃrabdhāvanyonyavijayaiṣiṇau ||11||

Adhyaya : 6068

Shloka :   11

कृते प्रतिकृतं पश्य पश्य बाहुबलं च मे । इति शूरार्थवचनैराभाषेतां परस्परम् ॥१२॥
kṛte pratikṛtaṃ paśya paśya bāhubalaṃ ca me |iti śūrārthavacanairābhāṣetāṃ parasparam ||12||

Adhyaya : 6069

Shloka :   12

ततोऽर्जुनस्य भुजयोर्वीर्यमप्रतिमं भुवि । ज्ञात्वा वैकर्तनः कर्णः संरब्धः समयोधयत् ॥१३॥
tato'rjunasya bhujayorvīryamapratimaṃ bhuvi |jñātvā vaikartanaḥ karṇaḥ saṃrabdhaḥ samayodhayat ||13||

Adhyaya : 6070

Shloka :   13

अर्जुनेन प्रयुक्तांस्तान्बाणान्वेगवतस्तदा । प्रतिहत्य ननादोच्चैः सैन्यास्तमभिपूजयन् ॥१४॥
arjunena prayuktāṃstānbāṇānvegavatastadā |pratihatya nanādoccaiḥ sainyāstamabhipūjayan ||14||

Adhyaya : 6071

Shloka :   14

कर्ण उवाच॥
तुष्यामि ते विप्रमुख्य भुजवीर्यस्य संयुगे । अविषादस्य चैवास्य शस्त्रास्त्रविनयस्य च ॥१५॥
tuṣyāmi te vipramukhya bhujavīryasya saṃyuge |aviṣādasya caivāsya śastrāstravinayasya ca ||15||

Adhyaya : 6072

Shloka :   15

किं त्वं साक्षाद्धनुर्वेदो रामो वा विप्रसत्तम । अथ साक्षाद्धरिहयः साक्षाद्वा विष्णुरच्युतः ॥१६॥
kiṃ tvaṃ sākṣāddhanurvedo rāmo vā viprasattama |atha sākṣāddharihayaḥ sākṣādvā viṣṇuracyutaḥ ||16||

Adhyaya : 6073

Shloka :   16

आत्मप्रच्छादनार्थं वै बाहुवीर्यमुपाश्रितः । विप्ररूपं विधायेदं ततो मां प्रतियुध्यसे ॥१७॥
ātmapracchādanārthaṃ vai bāhuvīryamupāśritaḥ |viprarūpaṃ vidhāyedaṃ tato māṃ pratiyudhyase ||17||

Adhyaya : 6074

Shloka :   17

न हि मामाहवे क्रुद्धमन्यः साक्षाच्छचीपतेः । पुमान्योधयितुं शक्तः पाण्डवाद्वा किरीटिनः ॥१८॥
na hi māmāhave kruddhamanyaḥ sākṣācchacīpateḥ |pumānyodhayituṃ śaktaḥ pāṇḍavādvā kirīṭinaḥ ||18||

Adhyaya : 6075

Shloka :   18

वैशम्पायन उवाच॥
तमेवंवादिनं तत्र फल्गुनः प्रत्यभाषत । नास्मि कर्ण धनुर्वेदो नास्मि रामः प्रतापवान् ॥१९॥ ( ब्राह्मणोऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः ॥१९॥ )
tamevaṃvādinaṃ tatra phalgunaḥ pratyabhāṣata |nāsmi karṇa dhanurvedo nāsmi rāmaḥ pratāpavān ||19|| ( brāhmaṇo'smi yudhāṃ śreṣṭhaḥ sarvaśastrabhṛtāṃ varaḥ ||19|| )

Adhyaya : 6076

Shloka :   19

ब्राह्मे पौरंदरे चास्त्रे निष्ठितो गुरुशासनात् । स्थितोऽस्म्यद्य रणे जेतुं त्वां वीराविचलो भव ॥२०॥
brāhme pauraṃdare cāstre niṣṭhito guruśāsanāt |sthito'smyadya raṇe jetuṃ tvāṃ vīrāvicalo bhava ||20||

Adhyaya : 6077

Shloka :   20

एवमुक्तस्तु राधेयो युद्धात्कर्णो न्यवर्तत । ब्रह्मं तेजस्तदाजय्यं मन्यमानो महारथः ॥२१॥
evamuktastu rādheyo yuddhātkarṇo nyavartata |brahmaṃ tejastadājayyaṃ manyamāno mahārathaḥ ||21||

Adhyaya : 6078

Shloka :   21

युद्धं तूपेयतुस्तत्र राजञ्शल्यवृकोदरौ । बलिनौ युगपन्मत्तौ स्पर्धया च बलेन च ॥२२॥
yuddhaṃ tūpeyatustatra rājañśalyavṛkodarau |balinau yugapanmattau spardhayā ca balena ca ||22||

Adhyaya : 6079

Shloka :   22

अन्योन्यमाह्वयन्तौ तौ मत्ताविव महागजौ । मुष्टिभिर्जानुभिश्चैव निघ्नन्तावितरेतरम् ॥२३॥ ( मुहूर्तं तौ तथान्योन्यं समरे पर्यकर्षताम् ॥२३॥ )
anyonyamāhvayantau tau mattāviva mahāgajau |muṣṭibhirjānubhiścaiva nighnantāvitaretaram ||23|| ( muhūrtaṃ tau tathānyonyaṃ samare paryakarṣatām ||23|| )

Adhyaya : 6080

Shloka :   23

ततो भीमः समुत्क्षिप्य बाहुभ्यां शल्यमाहवे । न्यवधीद्बलिनां श्रेष्ठो जहसुर्ब्राह्मणास्ततः ॥२४॥
tato bhīmaḥ samutkṣipya bāhubhyāṃ śalyamāhave |nyavadhīdbalināṃ śreṣṭho jahasurbrāhmaṇāstataḥ ||24||

Adhyaya : 6081

Shloka :   24

तत्राश्चर्यं भीमसेनश्चकार पुरुषर्षभः । यच्छल्यं पतितं भूमौ नाहनद्बलिनं बली ॥२५॥
tatrāścaryaṃ bhīmasenaścakāra puruṣarṣabhaḥ |yacchalyaṃ patitaṃ bhūmau nāhanadbalinaṃ balī ||25||

Adhyaya : 6082

Shloka :   25

पातिते भीमसेनेन शल्ये कर्णे च शङ्किते । शङ्किताः सर्वराजानः परिवव्रुर्वृकोदरम् ॥२६॥
pātite bhīmasenena śalye karṇe ca śaṅkite |śaṅkitāḥ sarvarājānaḥ parivavrurvṛkodaram ||26||

Adhyaya : 6083

Shloka :   26

ऊचुश्च सहितास्तत्र साध्विमे ब्राह्मणर्षभाः । विज्ञायन्तां क्वजन्मानः क्वनिवासास्तथैव च ॥२७॥
ūcuśca sahitāstatra sādhvime brāhmaṇarṣabhāḥ |vijñāyantāṃ kvajanmānaḥ kvanivāsāstathaiva ca ||27||

Adhyaya : 6084

Shloka :   27

को हि राधासुतं कर्मं शक्तो योधयितुं रणे । अन्यत्र रामाद्द्रोणाद्वा कृपाद्वापि शरद्वतः ॥२८॥
ko hi rādhāsutaṃ karmaṃ śakto yodhayituṃ raṇe |anyatra rāmāddroṇādvā kṛpādvāpi śaradvataḥ ||28||

Adhyaya : 6085

Shloka :   28

कृष्णाद्वा देवकीपुत्रात्फल्गुनाद्वा परन्तपात् । को वा दुर्योधनं शक्तः प्रतियोधयितुं रणे ॥२९॥
kṛṣṇādvā devakīputrātphalgunādvā parantapāt |ko vā duryodhanaṃ śaktaḥ pratiyodhayituṃ raṇe ||29||

Adhyaya : 6086

Shloka :   29

तथैव मद्रराजानं शल्यं बलवतां वरम् । बलदेवादृते वीरात्पाण्डवाद्वा वृकोदरात् ॥३०॥
tathaiva madrarājānaṃ śalyaṃ balavatāṃ varam |baladevādṛte vīrātpāṇḍavādvā vṛkodarāt ||30||

Adhyaya : 6087

Shloka :   30

क्रियतामवहारोऽस्माद्युद्धाद्ब्राह्मणसंयुतात् । अथैनानुपलभ्येह पुनर्योत्स्यामहे वयम् ॥३१॥
kriyatāmavahāro'smādyuddhādbrāhmaṇasaṃyutāt |athainānupalabhyeha punaryotsyāmahe vayam ||31||

Adhyaya : 6088

Shloka :   31

तत्कर्म भीमस्य समीक्ष्य कृष्णः; कुन्तीसुतौ तौ परिशङ्कमानः । निवारयामास महीपतींस्ता; न्धर्मेण लब्धेत्यनुनीय सर्वान् ॥३२॥
tatkarma bhīmasya samīkṣya kṛṣṇaḥ; kuntīsutau tau pariśaṅkamānaḥ |nivārayāmāsa mahīpatīṃstā; ndharmeṇa labdhetyanunīya sarvān ||32||

Adhyaya : 6089

Shloka :   32

त एवं संनिवृत्तास्तु युद्धाद्युद्धविशारदाः । यथावासं ययुः सर्वे विस्मिता राजसत्तमाः ॥३३॥
ta evaṃ saṃnivṛttāstu yuddhādyuddhaviśāradāḥ |yathāvāsaṃ yayuḥ sarve vismitā rājasattamāḥ ||33||

Adhyaya : 6090

Shloka :   33

वृत्तो ब्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर्वृता । इति ब्रुवन्तः प्रययुर्ये तत्रासन्समागताः ॥३४॥
vṛtto brahmottaro raṅgaḥ pāñcālī brāhmaṇairvṛtā |iti bruvantaḥ prayayurye tatrāsansamāgatāḥ ||34||

Adhyaya : 6091

Shloka :   34

ब्राह्मणैस्तु प्रतिच्छन्नौ रौरवाजिनवासिभिः । कृच्छ्रेण जग्मतुस्तत्र भीमसेनधनञ्जयौ ॥३५॥
brāhmaṇaistu praticchannau rauravājinavāsibhiḥ |kṛcchreṇa jagmatustatra bhīmasenadhanañjayau ||35||

Adhyaya : 6092

Shloka :   35

विमुक्तौ जनसम्बाधाच्छत्रुभिः परिविक्षतौ । कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः ॥३६॥
vimuktau janasambādhācchatrubhiḥ parivikṣatau |kṛṣṇayānugatau tatra nṛvīrau tau virejatuḥ ||36||

Adhyaya : 6093

Shloka :   36

तेषां माता बहुविधं विनाशं पर्यचिन्तयत् । अनागच्छत्सु पुत्रेषु भैक्षकालेऽतिगच्छति ॥३७॥
teṣāṃ mātā bahuvidhaṃ vināśaṃ paryacintayat |anāgacchatsu putreṣu bhaikṣakāle'tigacchati ||37||

Adhyaya : 6094

Shloka :   37

धार्तराष्ट्रैर्हता न स्युर्विज्ञाय कुरुपुङ्गवाः । मायान्वितैर्वा रक्षोभिः सुघोरैर्दृढवैरिभिः ॥३८॥
dhārtarāṣṭrairhatā na syurvijñāya kurupuṅgavāḥ |māyānvitairvā rakṣobhiḥ sughorairdṛḍhavairibhiḥ ||38||

Adhyaya : 6095

Shloka :   38

विपरीतं मतं जातं व्यासस्यापि महात्मनः । इत्येवं चिन्तयामास सुतस्नेहान्विता पृथा ॥३९॥
viparītaṃ mataṃ jātaṃ vyāsasyāpi mahātmanaḥ |ityevaṃ cintayāmāsa sutasnehānvitā pṛthā ||39||

Adhyaya : 6096

Shloka :   39

महत्यथापराह्णे तु घनैः सूर्य इवावृतः । ब्राह्मणैः प्राविशत्तत्र जिष्णुर्ब्रह्मपुरस्कृतः ॥४०॥ 1.189.47
mahatyathāparāhṇe tu ghanaiḥ sūrya ivāvṛtaḥ |brāhmaṇaiḥ prāviśattatra jiṣṇurbrahmapuraskṛtaḥ ||40|| 1.189.47

Adhyaya : 6097

Shloka :   40

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In