Mahabharatam

Adi Parva

Adhyaya - 182

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
गत्वा तु तां भार्गवकर्मशालां; पार्थौ पृथां प्राप्य महानुभावौ । तां याज्ञसेनीं परमप्रतीतौ; भिक्षेत्यथावेदयतां नराग्र्यौ ॥१॥
gatvā tu tāṃ bhārgavakarmaśālāṃ; pārthau pṛthāṃ prāpya mahānubhāvau |tāṃ yājñasenīṃ paramapratītau; bhikṣetyathāvedayatāṃ narāgryau ||1||

Adhyaya : 6099

Shloka :   1

कुटीगता सा त्वनवेक्ष्य पुत्रा; नुवाच भुङ्क्तेति समेत्य सर्वे । पश्चात्तु कुन्ती प्रसमीक्ष्य कन्यां; कष्टं मया भाषितमित्युवाच ॥२॥
kuṭīgatā sā tvanavekṣya putrā; nuvāca bhuṅkteti sametya sarve |paścāttu kuntī prasamīkṣya kanyāṃ; kaṣṭaṃ mayā bhāṣitamityuvāca ||2||

Adhyaya : 6100

Shloka :   2

साधर्मभीता हि विलज्जमाना; तां याज्ञसेनीं परमप्रतीताम् । पाणौ गृहीत्वोपजगाम कुन्ती; युधिष्ठिरं वाक्यमुवाच चेदम् ॥३॥
sādharmabhītā hi vilajjamānā; tāṃ yājñasenīṃ paramapratītām |pāṇau gṛhītvopajagāma kuntī; yudhiṣṭhiraṃ vākyamuvāca cedam ||3||

Adhyaya : 6101

Shloka :   3

इयं हि कन्या द्रुपदस्य राज्ञ; स्तवानुजाभ्यां मयि संनिसृष्टा । यथोचितं पुत्र मयापि चोक्तं; समेत्य भुङ्क्तेति नृप प्रमादात् ॥४॥
iyaṃ hi kanyā drupadasya rājña; stavānujābhyāṃ mayi saṃnisṛṣṭā |yathocitaṃ putra mayāpi coktaṃ; sametya bhuṅkteti nṛpa pramādāt ||4||

Adhyaya : 6102

Shloka :   4

कथं मया नानृतमुक्तमद्य; भवेत्कुरूणामृषभ ब्रवीहि । पाञ्चालराजस्य सुतामधर्मो; न चोपवर्तेत नभूतपूर्वः ॥५॥
kathaṃ mayā nānṛtamuktamadya; bhavetkurūṇāmṛṣabha bravīhi |pāñcālarājasya sutāmadharmo; na copavarteta nabhūtapūrvaḥ ||5||

Adhyaya : 6103

Shloka :   5

मुहूर्तमात्रं त्वनुचिन्त्य राजा; युधिष्ठिरो मातरमुत्तमौजाः । कुन्तीं समाश्वास्य कुरुप्रवीरो; धनञ्जयं वाक्यमिदं बभाषे ॥६॥
muhūrtamātraṃ tvanucintya rājā; yudhiṣṭhiro mātaramuttamaujāḥ |kuntīṃ samāśvāsya kurupravīro; dhanañjayaṃ vākyamidaṃ babhāṣe ||6||

Adhyaya : 6104

Shloka :   6

त्वया जिता पाण्डव याज्ञसेनी; त्वया च तोषिष्यति राजपुत्री । प्रज्वाल्यतां हूयतां चापि वह्नि; र्गृहाण पाणिं विधिवत्त्वमस्याः ॥७॥
tvayā jitā pāṇḍava yājñasenī; tvayā ca toṣiṣyati rājaputrī |prajvālyatāṃ hūyatāṃ cāpi vahni; rgṛhāṇa pāṇiṃ vidhivattvamasyāḥ ||7||

Adhyaya : 6105

Shloka :   7

अर्जुन उवाच॥
मा मां नरेन्द्र त्वमधर्मभाजं; कृथा न धर्मो ह्ययमीप्सितोऽन्यैः । भवान्निवेश्यः प्रथमं ततोऽयं; भीमो महाबाहुरचिन्त्यकर्मा ॥८॥
mā māṃ narendra tvamadharmabhājaṃ; kṛthā na dharmo hyayamīpsito'nyaiḥ |bhavānniveśyaḥ prathamaṃ tato'yaṃ; bhīmo mahābāhuracintyakarmā ||8||

Adhyaya : 6106

Shloka :   8

अहं ततो नकुलोऽनन्तरं मे; माद्रीसुतः सहदेवो जघन्यः । वृकोदरोऽहं च यमौ च राज; न्नियं च कन्या भवतः स्म सर्वे ॥९॥
ahaṃ tato nakulo'nantaraṃ me; mādrīsutaḥ sahadevo jaghanyaḥ |vṛkodaro'haṃ ca yamau ca rāja; nniyaṃ ca kanyā bhavataḥ sma sarve ||9||

Adhyaya : 6107

Shloka :   9

एवङ्गते यत्करणीयमत्र; धर्म्यं यशस्यं कुरु तत्प्रचिन्त्य । पाञ्चालराजस्य च यत्प्रियं स्या; त्तद्ब्रूहि सर्वे स्म वशे स्थितास्ते ॥१०॥
evaṅgate yatkaraṇīyamatra; dharmyaṃ yaśasyaṃ kuru tatpracintya |pāñcālarājasya ca yatpriyaṃ syā; ttadbrūhi sarve sma vaśe sthitāste ||10||

Adhyaya : 6108

Shloka :   10

वैशम्पायन उवाच॥
ते दृष्ट्वा तत्र तिष्ठन्तीं सर्वे कृष्णां यशस्विनीम् । सम्प्रेक्ष्यान्योन्यमासीना हृदयैस्तामधारयन् ॥११॥
te dṛṣṭvā tatra tiṣṭhantīṃ sarve kṛṣṇāṃ yaśasvinīm |samprekṣyānyonyamāsīnā hṛdayaistāmadhārayan ||11||

Adhyaya : 6109

Shloka :   11

तेषां हि द्रौपदीं दृष्ट्वा सर्वेषाममितौजसाम् । सम्प्रमथ्येन्द्रियग्रामं प्रादुरासीन्मनोभवः ॥१२॥
teṣāṃ hi draupadīṃ dṛṣṭvā sarveṣāmamitaujasām |sampramathyendriyagrāmaṃ prādurāsīnmanobhavaḥ ||12||

Adhyaya : 6110

Shloka :   12

काम्यं रूपं हि पाञ्चाल्या विधात्रा विहितं स्वयम् । बभूवाधिकमन्याभ्यः सर्वभूतमनोहरम् ॥१३॥
kāmyaṃ rūpaṃ hi pāñcālyā vidhātrā vihitaṃ svayam |babhūvādhikamanyābhyaḥ sarvabhūtamanoharam ||13||

Adhyaya : 6111

Shloka :   13

तेषामाकारभावज्ञः कुन्तीपुत्रो युधिष्ठिरः । द्वैपायनवचः कृत्स्नं संस्मरन्वै नरर्षभ ॥१४॥
teṣāmākārabhāvajñaḥ kuntīputro yudhiṣṭhiraḥ |dvaipāyanavacaḥ kṛtsnaṃ saṃsmaranvai nararṣabha ||14||

Adhyaya : 6112

Shloka :   14

अब्रवीत्स हि तान्भ्रातृन्मिथोभेदभयान्नृपः । सर्वेषां द्रौपदी भार्या भविष्यति हि नः शुभा ॥१५॥1.190.16
abravītsa hi tānbhrātṛnmithobhedabhayānnṛpaḥ |sarveṣāṃ draupadī bhāryā bhaviṣyati hi naḥ śubhā ||15||1.190.16

Adhyaya : 6113

Shloka :   15

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In