Mahabharatam

Adi Parva

Adhyaya - 183

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
भ्रातुर्वचस्तत्प्रसमीक्ष्य सर्वे; ज्येष्ठस्य पाण्डोस्तनयास्तदानीम् । तमेवार्थं ध्यायमाना मनोभि; रासां चक्रुरथ तत्रामितौजाः ॥१॥ 1.190.17
bhrāturvacastatprasamīkṣya sarve; jyeṣṭhasya pāṇḍostanayāstadānīm |tamevārthaṃ dhyāyamānā manobhi; rāsāṃ cakruratha tatrāmitaujāḥ ||1|| 1.190.17

Adhyaya : 6115

Shloka :   1

वृष्णिप्रवीरस्तु कुरुप्रवीरा; नाशङ्कमानः सहरौहिणेयः । जगाम तां भार्गवकर्मशालां; यत्रासते ते पुरुषप्रवीराः ॥२॥
vṛṣṇipravīrastu kurupravīrā; nāśaṅkamānaḥ saharauhiṇeyaḥ |jagāma tāṃ bhārgavakarmaśālāṃ; yatrāsate te puruṣapravīrāḥ ||2||

Adhyaya : 6116

Shloka :   2

तत्रोपविष्टं पृथुदीर्घबाहुं; ददर्श कृष्णः सहरौहिणेयः । अजातशत्रुं परिवार्य तांश्च; उपोपविष्टाञ्ज्वलनप्रकाशान् ॥३॥
tatropaviṣṭaṃ pṛthudīrghabāhuṃ; dadarśa kṛṣṇaḥ saharauhiṇeyaḥ |ajātaśatruṃ parivārya tāṃśca; upopaviṣṭāñjvalanaprakāśān ||3||

Adhyaya : 6117

Shloka :   3

ततोऽब्रवीद्वासुदेवोऽभिगम्य; कुन्तीसुतं धर्मभृतां वरिष्ठम् । कृष्णोऽहमस्मीति निपीड्य पादौ; युधिष्ठिरस्याजमीढस्य राज्ञः ॥४॥
tato'bravīdvāsudevo'bhigamya; kuntīsutaṃ dharmabhṛtāṃ variṣṭham |kṛṣṇo'hamasmīti nipīḍya pādau; yudhiṣṭhirasyājamīḍhasya rājñaḥ ||4||

Adhyaya : 6118

Shloka :   4

तथैव तस्याप्यनु रौहिणेय; स्तौ चापि हृष्टाः कुरवोऽभ्यनन्दन् । पितृष्वसुश्चापि यदुप्रवीरा; वगृह्णतां भारतमुख्य पादौ ॥५॥
tathaiva tasyāpyanu rauhiṇeya; stau cāpi hṛṣṭāḥ kuravo'bhyanandan |pitṛṣvasuścāpi yadupravīrā; vagṛhṇatāṃ bhāratamukhya pādau ||5||

Adhyaya : 6119

Shloka :   5

अजातशत्रुश्च कुरुप्रवीरः; पप्रच्छ कृष्णं कुशलं निवेद्य । कथं वयं वासुदेव त्वयेह; गूढा वसन्तो विदिताः स्म सर्वे ॥६॥
ajātaśatruśca kurupravīraḥ; papraccha kṛṣṇaṃ kuśalaṃ nivedya |kathaṃ vayaṃ vāsudeva tvayeha; gūḍhā vasanto viditāḥ sma sarve ||6||

Adhyaya : 6120

Shloka :   6

तमब्रवीद्वासुदेवः प्रहस्य; गूढोऽप्यग्निर्ज्ञायत एव राजन् । तं विक्रमं पाण्डवेयानतीत्य; कोऽन्यः कर्ता विद्यते मानुषेषु ॥७॥
tamabravīdvāsudevaḥ prahasya; gūḍho'pyagnirjñāyata eva rājan |taṃ vikramaṃ pāṇḍaveyānatītya; ko'nyaḥ kartā vidyate mānuṣeṣu ||7||

Adhyaya : 6121

Shloka :   7

दिष्ट्या तस्मात्पावकात्सम्प्रमुक्ता; यूयं सर्वे पाण्डवाः शत्रुसाहाः । दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः; सहामात्यो न सकामोऽभविष्यत् ॥८॥
diṣṭyā tasmātpāvakātsampramuktā; yūyaṃ sarve pāṇḍavāḥ śatrusāhāḥ |diṣṭyā pāpo dhṛtarāṣṭrasya putraḥ; sahāmātyo na sakāmo'bhaviṣyat ||8||

Adhyaya : 6122

Shloka :   8

भद्रं वोऽस्तु निहितं यद्गुहायां; विवर्धध्वं ज्वलन इवेध्यमानः । मा वो विद्युः पार्थिवाः केचनेह; यास्यावहे शिबिरायैव तावत् ॥९॥
bhadraṃ vo'stu nihitaṃ yadguhāyāṃ; vivardhadhvaṃ jvalana ivedhyamānaḥ |mā vo vidyuḥ pārthivāḥ kecaneha; yāsyāvahe śibirāyaiva tāvat ||9||

Adhyaya : 6123

Shloka :   9

सोऽनुज्ञातः पाण्डवेनाव्ययश्रीः; प्रायाच्छीघ्रं बलदेवेन सार्धम् ॥९॥ 1.190.25
so'nujñātaḥ pāṇḍavenāvyayaśrīḥ; prāyācchīghraṃ baladevena sārdham ||9|| 1.190.25

Adhyaya : 6124

Shloka :   10

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In