Mahabharatam

Adi Parva

Adhyaya - 184

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
धृष्टद्युम्नस्तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ । अन्वगच्छत्तदा यान्तौ भार्गवस्य निवेशनम् ॥१॥
dhṛṣṭadyumnastu pāñcālyaḥ pṛṣṭhataḥ kurunandanau |anvagacchattadā yāntau bhārgavasya niveśanam ||1||

Adhyaya : 6126

Shloka :   1

सोऽज्ञायमानः पुरुषानवधाय समन्ततः । स्वयमारान्निविष्टोऽभूद्भार्गवस्य निवेशने ॥२॥
so'jñāyamānaḥ puruṣānavadhāya samantataḥ |svayamārānniviṣṭo'bhūdbhārgavasya niveśane ||2||

Adhyaya : 6127

Shloka :   2

सायेऽथ भीमस्तु रिपुप्रमाथी; जिष्णुर्यमौ चापि महानुभावौ । भैक्षं चरित्वा तु युधिष्ठिराय; निवेदयां चक्रुरदीनसत्त्वाः ॥३॥
sāye'tha bhīmastu ripupramāthī; jiṣṇuryamau cāpi mahānubhāvau |bhaikṣaṃ caritvā tu yudhiṣṭhirāya; nivedayāṃ cakruradīnasattvāḥ ||3||

Adhyaya : 6128

Shloka :   3

ततस्तु कुन्ती द्रुपदात्मजां ता; मुवाच काले वचनं वदान्या । अतोऽग्रमादाय कुरुष्व भद्रे; बलिं च विप्राय च देहि भिक्षाम् ॥४॥
tatastu kuntī drupadātmajāṃ tā; muvāca kāle vacanaṃ vadānyā |ato'gramādāya kuruṣva bhadre; baliṃ ca viprāya ca dehi bhikṣām ||4||

Adhyaya : 6129

Shloka :   4

ये चान्नमिच्छन्ति ददस्व तेभ्यः; परिश्रिता ये परितो मनुष्याः । ततश्च शेषं प्रविभज्य शीघ्र; मर्धं चतुर्णां मम चात्मनश्च ॥५॥
ye cānnamicchanti dadasva tebhyaḥ; pariśritā ye parito manuṣyāḥ |tataśca śeṣaṃ pravibhajya śīghra; mardhaṃ caturṇāṃ mama cātmanaśca ||5||

Adhyaya : 6130

Shloka :   5

अर्धं च भीमाय ददाहि भद्रे; य एष मत्तर्षभतुल्यरूपः । श्यामो युवा संहननोपपन्न; एषो हि वीरो बहुभुक्सदैव ॥६॥
ardhaṃ ca bhīmāya dadāhi bhadre; ya eṣa mattarṣabhatulyarūpaḥ |śyāmo yuvā saṃhananopapanna; eṣo hi vīro bahubhuksadaiva ||6||

Adhyaya : 6131

Shloka :   6

सा हृष्टरूपैव तु राजपुत्री; तस्या वचः साध्वविशङ्कमाना । यथावदुक्तं प्रचकार साध्वी; ते चापि सर्वेऽभ्यवजह्रुरन्नम् ॥७॥
sā hṛṣṭarūpaiva tu rājaputrī; tasyā vacaḥ sādhvaviśaṅkamānā |yathāvaduktaṃ pracakāra sādhvī; te cāpi sarve'bhyavajahrurannam ||7||

Adhyaya : 6132

Shloka :   7

कुशैस्तु भूमौ शयनं चकार; माद्रीसुतः सहदेवस्तरस्वी । यथात्मीयान्यजिनानि सर्वे; संस्तीर्य वीराः सुषुपुर्धरण्याम् ॥८॥
kuśaistu bhūmau śayanaṃ cakāra; mādrīsutaḥ sahadevastarasvī |yathātmīyānyajināni sarve; saṃstīrya vīrāḥ suṣupurdharaṇyām ||8||

Adhyaya : 6133

Shloka :   8

अगस्त्यशास्तामभितो दिशं तु; शिरांसि तेषां कुरुसत्तमानाम् । कुन्ती पुरस्तात्तु बभूव तेषां; कृष्णा तिरश्चैव बभूव पत्तः ॥९॥
agastyaśāstāmabhito diśaṃ tu; śirāṃsi teṣāṃ kurusattamānām |kuntī purastāttu babhūva teṣāṃ; kṛṣṇā tiraścaiva babhūva pattaḥ ||9||

Adhyaya : 6134

Shloka :   9

अशेत भूमौ सह पाण्डुपुत्रैः; पादोपधानेव कृता कुशेषु । न तत्र दुःखं च बभूव तस्या; न चावमेने कुरुपुङ्गवांस्तान् ॥१०॥
aśeta bhūmau saha pāṇḍuputraiḥ; pādopadhāneva kṛtā kuśeṣu |na tatra duḥkhaṃ ca babhūva tasyā; na cāvamene kurupuṅgavāṃstān ||10||

Adhyaya : 6135

Shloka :   10

ते तत्र शूराः कथयां बभूवुः; कथा विचित्राः पृतनाधिकाराः । अस्त्राणि दिव्यानि रथांश्च नागा; न्खड्गान्गदाश्चापि परश्वधांश्च ॥११॥
te tatra śūrāḥ kathayāṃ babhūvuḥ; kathā vicitrāḥ pṛtanādhikārāḥ |astrāṇi divyāni rathāṃśca nāgā; nkhaḍgāngadāścāpi paraśvadhāṃśca ||11||

Adhyaya : 6136

Shloka :   11

तेषां कथास्ताः परिकीर्त्यमानाः; पाञ्चालराजस्य सुतस्तदानीम् । शुश्राव कृष्णां च तथा निषण्णां; ते चापि सर्वे ददृशुर्मनुष्याः ॥१२॥
teṣāṃ kathāstāḥ parikīrtyamānāḥ; pāñcālarājasya sutastadānīm |śuśrāva kṛṣṇāṃ ca tathā niṣaṇṇāṃ; te cāpi sarve dadṛśurmanuṣyāḥ ||12||

Adhyaya : 6137

Shloka :   12

धृष्टद्युम्नो राजपुत्रस्तु सर्वं; वृत्तं तेषां कथितं चैव रात्रौ । सर्वं राज्ञे द्रुपदायाखिलेन; निवेदयिष्यंस्त्वरितो जगाम ॥१३॥
dhṛṣṭadyumno rājaputrastu sarvaṃ; vṛttaṃ teṣāṃ kathitaṃ caiva rātrau |sarvaṃ rājñe drupadāyākhilena; nivedayiṣyaṃstvarito jagāma ||13||

Adhyaya : 6138

Shloka :   13

पाञ्चालराजस्तु विषण्णरूप; स्तान्पाण्डवानप्रतिविन्दमानः । धृष्टद्युम्नं पर्यपृच्छन्महात्मा; क्व सा गता केन नीता च कृष्णा ॥१४॥
pāñcālarājastu viṣaṇṇarūpa; stānpāṇḍavānaprativindamānaḥ |dhṛṣṭadyumnaṃ paryapṛcchanmahātmā; kva sā gatā kena nītā ca kṛṣṇā ||14||

Adhyaya : 6139

Shloka :   14

कच्चिन्न शूद्रेण न हीनजेन; वैश्येन वा करदेनोपपन्ना । कच्चित्पदं मूर्ध्नि न मे निदिग्धं; कच्चिन्माला पतिता न श्मशाने ॥१५॥
kaccinna śūdreṇa na hīnajena; vaiśyena vā karadenopapannā |kaccitpadaṃ mūrdhni na me nidigdhaṃ; kaccinmālā patitā na śmaśāne ||15||

Adhyaya : 6140

Shloka :   15

कच्चित्सवर्णप्रवरो मनुष्य; उद्रिक्तवर्णोऽप्युत वेह कच्चित् । कच्चिन्न वामो मम मूर्ध्नि पादः; कृष्णाभिमर्शेन कृतोऽद्य पुत्र ॥१६॥
kaccitsavarṇapravaro manuṣya; udriktavarṇo'pyuta veha kaccit |kaccinna vāmo mama mūrdhni pādaḥ; kṛṣṇābhimarśena kṛto'dya putra ||16||

Adhyaya : 6141

Shloka :   16

कच्चिच्च यक्ष्ये परमप्रतीतः; संयुज्य पार्थेन नरर्षभेण । ब्रवीहि तत्त्वेन महानुभावः; कोऽसौ विजेता दुहितुर्ममाद्य ॥१७॥
kaccicca yakṣye paramapratītaḥ; saṃyujya pārthena nararṣabheṇa |bravīhi tattvena mahānubhāvaḥ; ko'sau vijetā duhiturmamādya ||17||

Adhyaya : 6142

Shloka :   17

विचित्रवीर्यस्य तु कच्चिदद्य; कुरुप्रवीरस्य धरन्ति पुत्राः । कच्चित्तु पार्थेन यवीयसाद्य; धनुर्गृहीतं निहतं च लक्ष्यम् ॥१८॥ 1.192.18
vicitravīryasya tu kaccidadya; kurupravīrasya dharanti putrāḥ |kaccittu pārthena yavīyasādya; dhanurgṛhītaṃ nihataṃ ca lakṣyam ||18|| 1.192.18

Adhyaya : 6143

Shloka :   18

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In