वैशम्पायन उवाच॥
ततस्तथोक्तः परिहृष्टरूपः; पित्रे शशंसाथ स राजपुत्रः । धृष्टद्युम्नः सोमकानां प्रबर्हो; वृत्तं यथा येन हृता च कृष्णा ॥१॥
tatastathoktaḥ parihṛṣṭarūpaḥ; pitre śaśaṃsātha sa rājaputraḥ |dhṛṣṭadyumnaḥ somakānāṃ prabarho; vṛttaṃ yathā yena hṛtā ca kṛṣṇā ||1||
योऽसौ युवा स्वायतलोहिताक्षः; कृष्णाजिनी देवसमानरूपः । यः कार्मुकाग्र्यं कृतवानधिज्यं; लक्ष्यं च तत्पातितवान्पृथिव्याम् ॥२॥
yo'sau yuvā svāyatalohitākṣaḥ; kṛṣṇājinī devasamānarūpaḥ |yaḥ kārmukāgryaṃ kṛtavānadhijyaṃ; lakṣyaṃ ca tatpātitavānpṛthivyām ||2||
असज्जमानश्च गतस्तरस्वी; वृतो द्विजाग्र्यैरभिपूज्यमानः । चक्राम वज्रीव दितेः सुतेषु; सर्वैश्च देवैरृषिभिश्च जुष्टः ॥३॥
asajjamānaśca gatastarasvī; vṛto dvijāgryairabhipūjyamānaḥ |cakrāma vajrīva diteḥ suteṣu; sarvaiśca devairṛṣibhiśca juṣṭaḥ ||3||
कृष्णा च गृह्याजिनमन्वयात्तं; नागं यथा नागवधूः प्रहृष्टा । अमृष्यमाणेषु नराधिपेषु; क्रुद्धेषु तं तत्र समापतत्सु ॥४ - क॥
kṛṣṇā ca gṛhyājinamanvayāttaṃ; nāgaṃ yathā nāgavadhūḥ prahṛṣṭā |amṛṣyamāṇeṣu narādhipeṣu; kruddheṣu taṃ tatra samāpatatsu ||4||
ततोऽपरः पार्थिवराजमध्ये; प्रवृद्धमारुज्य महीप्ररोहम् । प्रकालयन्नेव स पार्थिवौघा; न्क्रुद्धोऽन्तकः प्राणभृतो यथैव ॥५॥
tato'paraḥ pārthivarājamadhye; pravṛddhamārujya mahīpraroham |prakālayanneva sa pārthivaughā; nkruddho'ntakaḥ prāṇabhṛto yathaiva ||5||
तौ पार्थिवानां मिषतां नरेन्द्र; कृष्णामुपादाय गतौ नराग्र्यौ । विभ्राजमानाविव चन्द्रसूर्यौ; बाह्यां पुराद्भार्गवकर्मशालाम् ॥६॥
tau pārthivānāṃ miṣatāṃ narendra; kṛṣṇāmupādāya gatau narāgryau |vibhrājamānāviva candrasūryau; bāhyāṃ purādbhārgavakarmaśālām ||6||
तत्रोपविष्टार्चिरिवानलस्य; तेषां जनित्रीति मम प्रतर्कः । तथाविधैरेव नरप्रवीरै; रुपोपविष्टैस्त्रिभिरग्निकल्पैः ॥७॥
tatropaviṣṭārcirivānalasya; teṣāṃ janitrīti mama pratarkaḥ |tathāvidhaireva narapravīrai; rupopaviṣṭaistribhiragnikalpaiḥ ||7||
तस्यास्ततस्तावभिवाद्य पादा; वुक्त्वा च कृष्णामभिवादयेति । स्थितौ च तत्रैव निवेद्य कृष्णां; भैक्षप्रचाराय गता नराग्र्याः ॥८॥
tasyāstatastāvabhivādya pādā; vuktvā ca kṛṣṇāmabhivādayeti |sthitau ca tatraiva nivedya kṛṣṇāṃ; bhaikṣapracārāya gatā narāgryāḥ ||8||
तेषां तु भैक्षं प्रतिगृह्य कृष्णा; कृत्वा बलिं ब्राह्मणसाच्च कृत्वा । तां चैव वृद्धां परिविष्य तांश्च; नरप्रवीरान्स्वयमप्यभुङ्क्त ॥९॥
teṣāṃ tu bhaikṣaṃ pratigṛhya kṛṣṇā; kṛtvā baliṃ brāhmaṇasācca kṛtvā |tāṃ caiva vṛddhāṃ pariviṣya tāṃśca; narapravīrānsvayamapyabhuṅkta ||9||
सुप्तास्तु ते पार्थिव सर्व एव; कृष्णा तु तेषां चरणोपधानम् । आसीत्पृथिव्यां शयनं च तेषां; दर्भाजिनाग्र्यास्तरणोपपन्नम् ॥१०॥
suptāstu te pārthiva sarva eva; kṛṣṇā tu teṣāṃ caraṇopadhānam |āsītpṛthivyāṃ śayanaṃ ca teṣāṃ; darbhājināgryāstaraṇopapannam ||10||
ते नर्दमाना इव कालमेघाः; कथा विचित्राः कथयां बभूवुः । न वैश्यशूद्रौपयिकीः कथास्ता; न च द्विजातेः कथयन्ति वीराः ॥११॥
te nardamānā iva kālameghāḥ; kathā vicitrāḥ kathayāṃ babhūvuḥ |na vaiśyaśūdraupayikīḥ kathāstā; na ca dvijāteḥ kathayanti vīrāḥ ||11||
निःसंशयं क्षत्रियपुङ्गवास्ते; यथा हि युद्धं कथयन्ति राजन् । आशा हि नो व्यक्तमियं समृद्धा; मुक्तान्हि पार्थाञ्शृणुमोऽग्निदाहात् ॥१२॥
niḥsaṃśayaṃ kṣatriyapuṅgavāste; yathā hi yuddhaṃ kathayanti rājan |āśā hi no vyaktamiyaṃ samṛddhā; muktānhi pārthāñśṛṇumo'gnidāhāt ||12||
यथा हि लक्ष्यं निहतं धनुश्च; सज्यं कृतं तेन तथा प्रसह्य । यथा च भाषन्ति परस्परं ते; छन्ना ध्रुवं ते प्रचरन्ति पार्थाः ॥१३॥
yathā hi lakṣyaṃ nihataṃ dhanuśca; sajyaṃ kṛtaṃ tena tathā prasahya |yathā ca bhāṣanti parasparaṃ te; channā dhruvaṃ te pracaranti pārthāḥ ||13||
ततः स राजा द्रुपदः प्रहृष्टः; पुरोहितं प्रेषयां तत्र चक्रे । विद्याम युष्मानिति भाषमाणो; महात्मनः पाण्डुसुताः स्थ कच्चित् ॥१४॥
tataḥ sa rājā drupadaḥ prahṛṣṭaḥ; purohitaṃ preṣayāṃ tatra cakre |vidyāma yuṣmāniti bhāṣamāṇo; mahātmanaḥ pāṇḍusutāḥ stha kaccit ||14||
गृहीतवाक्यो नृपतेः पुरोधा; गत्वा प्रशंसामभिधाय तेषाम् । वाक्यं यथावन्नृपतेः समग्र; मुवाच तान्स क्रमवित्क्रमेण ॥१५॥
gṛhītavākyo nṛpateḥ purodhā; gatvā praśaṃsāmabhidhāya teṣām |vākyaṃ yathāvannṛpateḥ samagra; muvāca tānsa kramavitkrameṇa ||15||
विज्ञातुमिच्छत्यवनीश्वरो वः; पाञ्चालराजो द्रुपदो वरार्हाः । लक्ष्यस्य वेद्धारमिमं हि दृष्ट्वा; हर्षस्य नान्तं परिपश्यते सः ॥१६॥
vijñātumicchatyavanīśvaro vaḥ; pāñcālarājo drupado varārhāḥ |lakṣyasya veddhāramimaṃ hi dṛṣṭvā; harṣasya nāntaṃ paripaśyate saḥ ||16||
तदाचड्ढ्वं ज्ञातिकुलानुपूर्वीं; पदं शिरःसु द्विषतां कुरुध्वम् । प्रह्लादयध्वं हृदयं ममेदं; पाञ्चालराजस्य सहानुगस्य ॥१७॥
tadācaḍḍhvaṃ jñātikulānupūrvīṃ; padaṃ śiraḥsu dviṣatāṃ kurudhvam |prahlādayadhvaṃ hṛdayaṃ mamedaṃ; pāñcālarājasya sahānugasya ||17||
पाण्डुर्हि राजा द्रुपदस्य राज्ञः; प्रियः सखा चात्मसमो बभूव । तस्यैष कामो दुहिता ममेयं; स्नुषा यदि स्यादिति कौरवस्य ॥१८॥
pāṇḍurhi rājā drupadasya rājñaḥ; priyaḥ sakhā cātmasamo babhūva |tasyaiṣa kāmo duhitā mameyaṃ; snuṣā yadi syāditi kauravasya ||18||
अयं च कामो द्रुपदस्य राज्ञो; हृदि स्थितो नित्यमनिन्दिताङ्गाः । यदर्जुनो वै पृथुदीर्घबाहु; र्धर्मेण विन्देत सुतां ममेति ॥१९॥
ayaṃ ca kāmo drupadasya rājño; hṛdi sthito nityamaninditāṅgāḥ |yadarjuno vai pṛthudīrghabāhu; rdharmeṇa vindeta sutāṃ mameti ||19||
तथोक्तवाक्यं तु पुरोहितं तं; स्थितं विनीतं समुदीक्ष्य राजा । समीपस्थं भीममिदं शशास; प्रदीयतां पाद्यमर्घ्यं तथास्मै ॥२०॥
tathoktavākyaṃ tu purohitaṃ taṃ; sthitaṃ vinītaṃ samudīkṣya rājā |samīpasthaṃ bhīmamidaṃ śaśāsa; pradīyatāṃ pādyamarghyaṃ tathāsmai ||20||
मान्यः पुरोधा द्रुपदस्य राज्ञ; स्तस्मै प्रयोज्याभ्यधिकैव पूजा । भीमस्तथा तत्कृतवान्नरेन्द्र; तां चैव पूजां प्रतिसङ्गृहीत्वा ॥२१॥
mānyaḥ purodhā drupadasya rājña; stasmai prayojyābhyadhikaiva pūjā |bhīmastathā tatkṛtavānnarendra; tāṃ caiva pūjāṃ pratisaṅgṛhītvā ||21||
सुखोपविष्टं तु पुरोहितं तं; युधिष्ठिरो ब्राह्मणमित्युवाच । पाञ्चालराजेन सुता निसृष्टा; स्वधर्मदृष्टेन यथानुकामम् ॥२२॥
sukhopaviṣṭaṃ tu purohitaṃ taṃ; yudhiṣṭhiro brāhmaṇamityuvāca |pāñcālarājena sutā nisṛṣṭā; svadharmadṛṣṭena yathānukāmam ||22||
प्रदिष्टशुल्का द्रुपदेन राज्ञा; सानेन वीरेण तथानुवृत्ता । न तत्र वर्णेषु कृता विवक्षा; न जीवशिल्पे न कुले न गोत्रे ॥२३॥
pradiṣṭaśulkā drupadena rājñā; sānena vīreṇa tathānuvṛttā |na tatra varṇeṣu kṛtā vivakṣā; na jīvaśilpe na kule na gotre ||23||
कृतेन सज्येन हि कार्मुकेण; विद्धेन लक्ष्येण च संनिसृष्टा । सेयं तथानेन महात्मनेह; कृष्णा जिता पार्थिवसङ्घमध्ये ॥२४॥
kṛtena sajyena hi kārmukeṇa; viddhena lakṣyeṇa ca saṃnisṛṣṭā |seyaṃ tathānena mahātmaneha; kṛṣṇā jitā pārthivasaṅghamadhye ||24||
नैवङ्गते सौमकिरद्य राजा; सन्तापमर्हत्यसुखाय कर्तुम् । कामश्च योऽसौ द्रुपदस्य राज्ञः; स चापि सम्पत्स्यति पार्थिवस्य ॥२५॥
naivaṅgate saumakiradya rājā; santāpamarhatyasukhāya kartum |kāmaśca yo'sau drupadasya rājñaḥ; sa cāpi sampatsyati pārthivasya ||25||
अप्राप्यरूपां हि नरेन्द्रकन्या; मिमामहं ब्राह्मण साधु मन्ये । न तद्धनुर्मन्दबलेन शक्यं; मौर्व्या समायोजयितुं तथा हि ॥२६॥
aprāpyarūpāṃ hi narendrakanyā; mimāmahaṃ brāhmaṇa sādhu manye |na taddhanurmandabalena śakyaṃ; maurvyā samāyojayituṃ tathā hi ||26||
न चाकृतास्त्रेण न हीनजेन; लक्ष्यं तथा पातयितुं हि शक्यम् ॥२६॥
na cākṛtāstreṇa na hīnajena; lakṣyaṃ tathā pātayituṃ hi śakyam ||26||
तस्मान्न तापं दुहितुर्निमित्तं; पाञ्चालराजोऽर्हति कर्तुमद्य । न चापि तत्पातनमन्यथेह; कर्तुं विषह्यं भुवि मानवेन ॥२७॥
tasmānna tāpaṃ duhiturnimittaṃ; pāñcālarājo'rhati kartumadya |na cāpi tatpātanamanyatheha; kartuṃ viṣahyaṃ bhuvi mānavena ||27||
एवं ब्रुवत्येव युधिष्ठिरे तु; पाञ्चालराजस्य समीपतोऽन्यः । तत्राजगामाशु नरो द्वितीयो; निवेदयिष्यन्निह सिद्धमन्नम् ॥२८॥ 1.192.29
evaṃ bruvatyeva yudhiṣṭhire tu; pāñcālarājasya samīpato'nyaḥ |tatrājagāmāśu naro dvitīyo; nivedayiṣyanniha siddhamannam ||28|| 1.192.29
ॐ श्री परमात्मने नमः