| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

दूत उवाच॥
जन्यार्थमन्नं द्रुपदेन राज्ञा; विवाहहेतोरुपसंस्कृतं च । तदाप्नुवध्वं कृतसर्वकार्याः; कृष्णा च तत्रैव चिरं न कार्यम् ॥१॥
जन्या-अर्थम् अन्नम् द्रुपदेन राज्ञा; विवाह-हेतोः उपसंस्कृतम् च । तत् आप्नुवध्वम् कृत-सर्व-कार्याः; कृष्णा च तत्र एव चिरम् न कार्यम् ॥१॥
janyā-artham annam drupadena rājñā; vivāha-hetoḥ upasaṃskṛtam ca . tat āpnuvadhvam kṛta-sarva-kāryāḥ; kṛṣṇā ca tatra eva ciram na kāryam ..1..
इमे रथाः काञ्चनपद्मचित्राः; सदश्वयुक्ता वसुधाधिपार्हाः । एतान्समारुह्य परैत सर्वे; पाञ्चालराजस्य निवेशनं तत् ॥२॥
इमे रथाः काञ्चन-पद्म-चित्राः; सत्-अश्व-युक्ताः वसुधा-अधिप-अर्हाः । एतान् समारुह्य परैत सर्वे; पाञ्चाल-राजस्य निवेशनम् तत् ॥२॥
ime rathāḥ kāñcana-padma-citrāḥ; sat-aśva-yuktāḥ vasudhā-adhipa-arhāḥ . etān samāruhya paraita sarve; pāñcāla-rājasya niveśanam tat ..2..
वैशम्पायन उवाच॥
ततः प्रयाताः कुरुपुङ्गवास्ते; पुरोहितं तं प्रथमं प्रयाप्य । आस्थाय यानानि महान्ति तानि; कुन्ती च कृष्णा च सहैव याते ॥३॥
ततस् प्रयाताः कुरु-पुङ्गवाः ते; पुरोहितम् तम् प्रथमम् प्रयाप्य । आस्थाय यानानि महान्ति तानि; कुन्ती च कृष्णा च सह एव याते ॥३॥
tatas prayātāḥ kuru-puṅgavāḥ te; purohitam tam prathamam prayāpya . āsthāya yānāni mahānti tāni; kuntī ca kṛṣṇā ca saha eva yāte ..3..
श्रुत्वा तु वाक्यानि पुरोहितस्य; यान्युक्तवान्भारत धर्मराजः । जिज्ञासयैवाथ कुरूत्तमानां; द्रव्याण्यनेकान्युपसञ्जहार ॥४॥
श्रुत्वा तु वाक्यानि पुरोहितस्य; यानि उक्तवान् भारत धर्मराजः । जिज्ञासया एव अथ कुरु-उत्तमानाम्; द्रव्याणि अनेकानि उपसञ्जहार ॥४॥
śrutvā tu vākyāni purohitasya; yāni uktavān bhārata dharmarājaḥ . jijñāsayā eva atha kuru-uttamānām; dravyāṇi anekāni upasañjahāra ..4..
फलानि माल्यानि सुसंस्कृतानि; चर्माणि वर्माणि तथासनानि । गाश्चैव राजन्नथ चैव रज्जू; र्द्रव्याणि चान्यानि कृषीनिमित्तम् ॥५॥
फलानि माल्यानि सुसंस्कृतानि; चर्माणि वर्माणि तथा आसनानि । गाः च एव राजन् अथ च एव रज्जू; र्द्रव्याणि च अन्यानि कृषी-निमित्तम् ॥५॥
phalāni mālyāni susaṃskṛtāni; carmāṇi varmāṇi tathā āsanāni . gāḥ ca eva rājan atha ca eva rajjū; rdravyāṇi ca anyāni kṛṣī-nimittam ..5..
अन्येषु शिल्पेषु च यान्यपि स्युः; सर्वाणि कॢप्तान्यखिलेन तत्र । क्रीडानिमित्तानि च यानि तानि; सर्वाणि तत्रोपजहार राजा ॥६॥
अन्येषु शिल्पेषु च यानि अपि स्युः; सर्वाणि कॢप्तानि अखिलेन तत्र । क्रीडा-निमित्तानि च यानि तानि; सर्वाणि तत्र उपजहार राजा ॥६॥
anyeṣu śilpeṣu ca yāni api syuḥ; sarvāṇi kḷptāni akhilena tatra . krīḍā-nimittāni ca yāni tāni; sarvāṇi tatra upajahāra rājā ..6..
रथाश्ववर्माणि च भानुमन्ति; खड्गा महान्तोऽश्वरथाश्च चित्राः । धनूंषि चाग्र्याणि शराश्च मुख्याः; शक्त्यृष्टयः काञ्चनभूषिताश्च ॥७॥
रथ-अश्व-वर्माणि च भानुमन्ति; खड्गाः महान्तः अश्व-रथाः च चित्राः । धनूंषि च अग्र्याणि शराः च मुख्याः; शक्ति-ऋष्टयः काञ्चन-भूषिताः च ॥७॥
ratha-aśva-varmāṇi ca bhānumanti; khaḍgāḥ mahāntaḥ aśva-rathāḥ ca citrāḥ . dhanūṃṣi ca agryāṇi śarāḥ ca mukhyāḥ; śakti-ṛṣṭayaḥ kāñcana-bhūṣitāḥ ca ..7..
प्रासा भुशुण्ड्यश्च परश्वधाश्च; साङ्ग्रामिकं चैव तथैव सर्वम् । शय्यासनान्युत्तमसंस्कृतानि; तथैव चासन्विविधानि तत्र ॥८॥
प्रासाः भुशुण्ड्यः च परश्वधाः च; साङ्ग्रामिकम् च एव तथा एव सर्वम् । शय्या-आसनानि उत्तम-संस्कृतानि; तथा एव च आसन् विविधानि तत्र ॥८॥
prāsāḥ bhuśuṇḍyaḥ ca paraśvadhāḥ ca; sāṅgrāmikam ca eva tathā eva sarvam . śayyā-āsanāni uttama-saṃskṛtāni; tathā eva ca āsan vividhāni tatra ..8..
कुन्ती तु कृष्णां परिगृह्य साध्वी; मन्तःपुरं द्रुपदस्याविवेष । स्त्रियश्च तां कौरवराजपत्नीं; प्रत्यर्चयां चक्रुरदीनसत्त्वाः ॥९॥
कुन्ती तु कृष्णाम् परिगृह्य साध्वी; मन्तःपुरम् द्रुपदस्य अविवेष । स्त्रियः च ताम् कौरव-राज-पत्नीम्; चक्रुः अदीन-सत्त्वाः ॥९॥
kuntī tu kṛṣṇām parigṛhya sādhvī; mantaḥpuram drupadasya aviveṣa . striyaḥ ca tām kaurava-rāja-patnīm; cakruḥ adīna-sattvāḥ ..9..
तान्सिंहविक्रान्तगतीनवेक्ष्य; महर्षभाक्षानजिनोत्तरीयान् । गूढोत्तरांसान्भुजगेन्द्रभोग; प्रलम्बबाहून्पुरुषप्रवीरान् ॥१०॥
तान् सिंह-विक्रान्त-गतीन् अवेक्ष्य; महा-ऋषभ-अक्षान् अजिन-उत्तरीयान् । गूढ-उत्तरांसान् भुजग-इन्द्र-भोग; प्रलम्ब-बाहून् पुरुष-प्रवीरान् ॥१०॥
tān siṃha-vikrānta-gatīn avekṣya; mahā-ṛṣabha-akṣān ajina-uttarīyān . gūḍha-uttarāṃsān bhujaga-indra-bhoga; pralamba-bāhūn puruṣa-pravīrān ..10..
राजा च राज्ञः सचिवाश्च सर्वे; पुत्राश्च राज्ञः सुहृदस्तथैव । प्रेष्याश्च सर्वे निखिलेन राज; न्हर्षं समापेतुरतीव तत्र ॥११॥
राजा च राज्ञः सचिवाः च सर्वे; पुत्राः च राज्ञः सुहृदः तथा एव । प्रेष्याः च सर्वे निखिलेन राज; समापेतुः अतीव तत्र ॥११॥
rājā ca rājñaḥ sacivāḥ ca sarve; putrāḥ ca rājñaḥ suhṛdaḥ tathā eva . preṣyāḥ ca sarve nikhilena rāja; samāpetuḥ atīva tatra ..11..
ते तत्र वीराः परमासनेषु; सपादपीठेष्वविशङ्कमानाः । यथानुपूर्व्या विविशुर्नराग्र्या; स्तदा महार्हेषु न विस्मयन्तः ॥१२॥
ते तत्र वीराः परम-आसनेषु; स पाद-पीठेषु अ विशङ्कमानाः । यथानुपूर्व्या विविशुः नर-अग्र्या; स्तदा महार्हेषु न विस्मयन्तः ॥१२॥
te tatra vīrāḥ parama-āsaneṣu; sa pāda-pīṭheṣu a viśaṅkamānāḥ . yathānupūrvyā viviśuḥ nara-agryā; stadā mahārheṣu na vismayantaḥ ..12..
उच्चावचं पार्थिवभोजनीयं; पात्रीषु जाम्बूनदराजतीषु । दासाश्च दास्यश्च सुमृष्टवेषाः; भोजापकाश्चाप्युपजह्रुरन्नम् ॥१३॥
उच्चावचम् पार्थिव-भोजनीयम्; पात्रीषु जाम्बूनद-राजतीषु । दासाः च दास्यः च सु मृष्ट-वेषाः; भोजापकाः च अपि उपजह्रुः अन्नम् ॥१३॥
uccāvacam pārthiva-bhojanīyam; pātrīṣu jāmbūnada-rājatīṣu . dāsāḥ ca dāsyaḥ ca su mṛṣṭa-veṣāḥ; bhojāpakāḥ ca api upajahruḥ annam ..13..
ते तत्र भुक्त्वा पुरुषप्रवीरा; यथानुकामं सुभृशं प्रतीताः । उत्क्रम्य सर्वाणि वसूनि तत्र; साङ्ग्रामिकान्याविविशुर्नृवीराः ॥१४॥
ते तत्र भुक्त्वा पुरुष-प्रवीरा; यथा अनुकामम् सु भृशम् प्रतीताः । उत्क्रम्य सर्वाणि वसूनि तत्र; साङ्ग्रामिकानि आविविशुः नृ-वीराः ॥१४॥
te tatra bhuktvā puruṣa-pravīrā; yathā anukāmam su bhṛśam pratītāḥ . utkramya sarvāṇi vasūni tatra; sāṅgrāmikāni āviviśuḥ nṛ-vīrāḥ ..14..
तल्लक्षयित्वा द्रुपदस्य पुत्रो; राजा च सर्वैः सह मन्त्रिमुख्यैः । समर्चयामासुरुपेत्य हृष्टाः; कुन्तीसुतान्पार्थिवपुत्रपौत्रान् ॥१५॥ 1.193.15
तत् लक्षयित्वा द्रुपदस्य पुत्रः; राजा च सर्वैः सह मन्त्रि-मुख्यैः । समर्चयामासुः उपेत्य हृष्टाः; कुन्ती-सुतान् पार्थिव-पुत्र-पौत्रान् ॥१५॥ १।१९३।१५
tat lakṣayitvā drupadasya putraḥ; rājā ca sarvaiḥ saha mantri-mukhyaiḥ . samarcayāmāsuḥ upetya hṛṣṭāḥ; kuntī-sutān pārthiva-putra-pautrān ..15.. 1.193.15

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In