Mahabharatam

Adi Parva

Adhyaya - 187

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम् । परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः ॥१॥
tata āhūya pāñcālyo rājaputraṃ yudhiṣṭhiram |parigraheṇa brāhmeṇa parigṛhya mahādyutiḥ ||1||

Adhyaya : 6191

Shloka :   1

पर्यपृच्छददीनात्मा कुन्तीपुत्रं सुवर्चसम् । कथं जानीम भवतः क्षत्रियान्ब्राह्मणानुत ॥२॥
paryapṛcchadadīnātmā kuntīputraṃ suvarcasam |kathaṃ jānīma bhavataḥ kṣatriyānbrāhmaṇānuta ||2||

Adhyaya : 6192

Shloka :   2

वैश्यान्वा गुणसम्पन्नानुत वा शूद्रयोनिजान् । मायामास्थाय वा सिद्धांश्चरतः सर्वतोदिशम् ॥३॥
vaiśyānvā guṇasampannānuta vā śūdrayonijān |māyāmāsthāya vā siddhāṃścarataḥ sarvatodiśam ||3||

Adhyaya : 6193

Shloka :   3

कृष्णाहेतोरनुप्राप्तान्दिवः संदर्शनार्थिनः । ब्रवीतु नो भवान्सत्यं संदेहो ह्यत्र नो महान् ॥४॥
kṛṣṇāhetoranuprāptāndivaḥ saṃdarśanārthinaḥ |bravītu no bhavānsatyaṃ saṃdeho hyatra no mahān ||4||

Adhyaya : 6194

Shloka :   4

अपि नः संशयस्यान्ते मनस्तुष्टिरिहाविशेत् । अपि नो भागधेयानि शुभानि स्युः परन्तप ॥५॥
api naḥ saṃśayasyānte manastuṣṭirihāviśet |api no bhāgadheyāni śubhāni syuḥ parantapa ||5||

Adhyaya : 6195

Shloka :   5

कामया ब्रूहि सत्यं त्वं सत्यं राजसु शोभते । इष्टापूर्तेन च तथा वक्तव्यमनृतं न तु ॥६॥
kāmayā brūhi satyaṃ tvaṃ satyaṃ rājasu śobhate |iṣṭāpūrtena ca tathā vaktavyamanṛtaṃ na tu ||6||

Adhyaya : 6196

Shloka :   6

श्रुत्वा ह्यमरसङ्काश तव वाक्यमरिंदम । ध्रुवं विवाहकरणमास्थास्यामि विधानतः ॥७॥
śrutvā hyamarasaṅkāśa tava vākyamariṃdama |dhruvaṃ vivāhakaraṇamāsthāsyāmi vidhānataḥ ||7||

Adhyaya : 6197

Shloka :   7

युधिष्ठिर उवाच॥
मा राजन्विमना भूस्त्वं पाञ्चाल्य प्रीतिरस्तु ते । ईप्सितस्ते ध्रुवः कामः संवृत्तोऽयमसंशयम् ॥८॥
mā rājanvimanā bhūstvaṃ pāñcālya prītirastu te |īpsitaste dhruvaḥ kāmaḥ saṃvṛtto'yamasaṃśayam ||8||

Adhyaya : 6198

Shloka :   8

वयं हि क्षत्रिया राजन्पाण्डोः पुत्रा महात्मनः । ज्येष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाविमौ ॥९॥ ( याभ्यां तव सुता राजन्निर्जिता राजसंसदि ॥९॥ )
vayaṃ hi kṣatriyā rājanpāṇḍoḥ putrā mahātmanaḥ |jyeṣṭhaṃ māṃ viddhi kaunteyaṃ bhīmasenārjunāvimau ||9|| ( yābhyāṃ tava sutā rājannirjitā rājasaṃsadi ||9|| )

Adhyaya : 6199

Shloka :   9

यमौ तु तत्र राजेन्द्र यत्र कृष्णा प्रतिष्ठिता । व्येतु ते मानसं दुःखं क्षत्रियाः स्मो नरर्षभ ॥१०॥ ( पद्मिनीव सुतेयं ते ह्रदादन्यं ह्रदं गता ॥१०॥ )
yamau tu tatra rājendra yatra kṛṣṇā pratiṣṭhitā |vyetu te mānasaṃ duḥkhaṃ kṣatriyāḥ smo nararṣabha ||10|| ( padminīva suteyaṃ te hradādanyaṃ hradaṃ gatā ||10|| )

Adhyaya : 6200

Shloka :   10

इति तथ्यं महाराज सर्वमेतद्ब्रवीमि ते । भवान्हि गुरुरस्माकं परमं च परायणम् ॥११॥
iti tathyaṃ mahārāja sarvametadbravīmi te |bhavānhi gururasmākaṃ paramaṃ ca parāyaṇam ||11||

Adhyaya : 6201

Shloka :   11

वैशम्पायन उवाच॥
ततः स द्रुपदो राजा हर्षव्याकुललोचनः । प्रतिवक्तुं तदा युक्तं नाशकत्तं युधिष्ठिरम् ॥१२॥
tataḥ sa drupado rājā harṣavyākulalocanaḥ |prativaktuṃ tadā yuktaṃ nāśakattaṃ yudhiṣṭhiram ||12||

Adhyaya : 6202

Shloka :   12

यत्नेन तु स तं हर्षं संनिगृह्य परन्तपः । अनुरूपं ततो राजा प्रत्युवाच युधिष्ठिरम् ॥१३॥
yatnena tu sa taṃ harṣaṃ saṃnigṛhya parantapaḥ |anurūpaṃ tato rājā pratyuvāca yudhiṣṭhiram ||13||

Adhyaya : 6203

Shloka :   13

पप्रच्छ चैनं धर्मात्मा यथा ते प्रद्रुताः पुरा । स तस्मै सर्वमाचख्यावानुपूर्व्येण पाण्डवः ॥१४॥
papraccha cainaṃ dharmātmā yathā te pradrutāḥ purā |sa tasmai sarvamācakhyāvānupūrvyeṇa pāṇḍavaḥ ||14||

Adhyaya : 6204

Shloka :   14

तच्छ्रुत्वा द्रुपदो राजा कुन्तीपुत्रस्य भाषितम् । विगर्हयामास तदा धृतराष्ट्रं जनेश्वरम् ॥१५॥
tacchrutvā drupado rājā kuntīputrasya bhāṣitam |vigarhayāmāsa tadā dhṛtarāṣṭraṃ janeśvaram ||15||

Adhyaya : 6205

Shloka :   15

आश्वासयामास च तं कुन्तीपुत्रं युधिष्ठिरम् । प्रतिजज्ञे च राज्याय द्रुपदो वदतां वरः ॥१६॥
āśvāsayāmāsa ca taṃ kuntīputraṃ yudhiṣṭhiram |pratijajñe ca rājyāya drupado vadatāṃ varaḥ ||16||

Adhyaya : 6206

Shloka :   16

ततः कुन्ती च कृष्णा च भीमसेनार्जुनावपि । यमौ च राज्ञा संदिष्टौ विविशुर्भवनं महत् ॥१७॥
tataḥ kuntī ca kṛṣṇā ca bhīmasenārjunāvapi |yamau ca rājñā saṃdiṣṭau viviśurbhavanaṃ mahat ||17||

Adhyaya : 6207

Shloka :   17

तत्र ते न्यवसन्राजन्यज्ञसेनेन पूजिताः । प्रत्याश्वस्तांस्ततो राजा सह पुत्रैरुवाच तान् ॥१८॥
tatra te nyavasanrājanyajñasenena pūjitāḥ |pratyāśvastāṃstato rājā saha putrairuvāca tān ||18||

Adhyaya : 6208

Shloka :   18

गृह्णातु विधिवत्पाणिमद्यैव कुरुनन्दनः । पुण्येऽहनि महाबाहुरर्जुनः कुरुतां क्षणम् ॥१९॥
gṛhṇātu vidhivatpāṇimadyaiva kurunandanaḥ |puṇye'hani mahābāhurarjunaḥ kurutāṃ kṣaṇam ||19||

Adhyaya : 6209

Shloka :   19

ततस्तमब्रवीद्राजा धर्मपुत्रो युधिष्ठिरः । ममापि दारसम्बन्धः कार्यस्तावद्विशां पते ॥२०॥
tatastamabravīdrājā dharmaputro yudhiṣṭhiraḥ |mamāpi dārasambandhaḥ kāryastāvadviśāṃ pate ||20||

Adhyaya : 6210

Shloka :   20

द्रुपद उवाच॥
भवान्वा विधिवत्पाणिं गृह्णातु दुहितुर्मम । यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश ॥२१॥
bhavānvā vidhivatpāṇiṃ gṛhṇātu duhiturmama |yasya vā manyase vīra tasya kṛṣṇāmupādiśa ||21||

Adhyaya : 6211

Shloka :   21

युधिष्ठिर उवाच॥
सर्वेषां द्रौपदी राजन्महिषी नो भविष्यति । एवं हि व्याहृतं पूर्वं मम मात्रा विशां पते ॥२२॥
sarveṣāṃ draupadī rājanmahiṣī no bhaviṣyati |evaṃ hi vyāhṛtaṃ pūrvaṃ mama mātrā viśāṃ pate ||22||

Adhyaya : 6212

Shloka :   22

अहं चाप्यनिविष्टो वै भीमसेनश्च पाण्डवः । पार्थेन विजिता चैषा रत्नभूता च ते सुता ॥२३॥
ahaṃ cāpyaniviṣṭo vai bhīmasenaśca pāṇḍavaḥ |pārthena vijitā caiṣā ratnabhūtā ca te sutā ||23||

Adhyaya : 6213

Shloka :   23

एष नः समयो राजन्रत्नस्य सहभोजनम् । न च तं हातुमिच्छामः समयं राजसत्तम ॥२४॥
eṣa naḥ samayo rājanratnasya sahabhojanam |na ca taṃ hātumicchāmaḥ samayaṃ rājasattama ||24||

Adhyaya : 6214

Shloka :   24

सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति । आनुपूर्व्येण सर्वेषां गृह्णातु ज्वलने करम् ॥२५॥
sarveṣāṃ dharmataḥ kṛṣṇā mahiṣī no bhaviṣyati |ānupūrvyeṇa sarveṣāṃ gṛhṇātu jvalane karam ||25||

Adhyaya : 6215

Shloka :   25

द्रुपद उवाच॥
एकस्य बह्व्यो विहिता महिष्यः कुरुनन्दन । नैकस्या बहवः पुंसो विधीयन्ते कदाचन ॥२६॥
ekasya bahvyo vihitā mahiṣyaḥ kurunandana |naikasyā bahavaḥ puṃso vidhīyante kadācana ||26||

Adhyaya : 6216

Shloka :   26

लोकवेदविरुद्धं त्वं नाधर्मं धार्मिकः शुचिः । कर्तुमर्हसि कौन्तेय कस्मात्ते बुद्धिरीदृशी ॥२७॥
lokavedaviruddhaṃ tvaṃ nādharmaṃ dhārmikaḥ śuciḥ |kartumarhasi kaunteya kasmātte buddhirīdṛśī ||27||

Adhyaya : 6217

Shloka :   27

युधिष्ठिर उवाच॥
सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम् । पूर्वेषामानुपूर्व्येण यातं वर्त्मानुयामहे ॥२८॥
sūkṣmo dharmo mahārāja nāsya vidmo vayaṃ gatim |pūrveṣāmānupūrvyeṇa yātaṃ vartmānuyāmahe ||28||

Adhyaya : 6218

Shloka :   28

न मे वागनृतं प्राह नाधर्मे धीयते मतिः । एवं चैव वदत्यम्बा मम चैव मनोगतम् ॥२९॥
na me vāganṛtaṃ prāha nādharme dhīyate matiḥ |evaṃ caiva vadatyambā mama caiva manogatam ||29||

Adhyaya : 6219

Shloka :   29

एष धर्मो ध्रुवो राजंश्चरैनमविचारयन् । मा च तेऽत्र विशङ्का भूत्कथञ्चिदपि पार्थिव ॥३०॥
eṣa dharmo dhruvo rājaṃścarainamavicārayan |mā ca te'tra viśaṅkā bhūtkathañcidapi pārthiva ||30||

Adhyaya : 6220

Shloka :   30

द्रुपद उवाच॥
त्वं च कुन्ती च कौन्तेय धृष्टद्युम्नश्च मे सुतः । कथयन्त्वितिकर्तव्यं श्वः काले करवामहे ॥३१॥
tvaṃ ca kuntī ca kaunteya dhṛṣṭadyumnaśca me sutaḥ |kathayantvitikartavyaṃ śvaḥ kāle karavāmahe ||31||

Adhyaya : 6221

Shloka :   31

वैशम्पायन उवाच॥
ते समेत्य ततः सर्वे कथयन्ति स्म भारत । अथ द्वैपायनो राजन्नभ्यागच्छद्यदृच्छया ॥३२॥1.194.33
te sametya tataḥ sarve kathayanti sma bhārata |atha dvaipāyano rājannabhyāgacchadyadṛcchayā ||32||1.194.33

Adhyaya : 6222

Shloka :   32

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In