| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम् । परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः ॥१॥
tata āhūya pāñcālyo rājaputraṃ yudhiṣṭhiram . parigraheṇa brāhmeṇa parigṛhya mahādyutiḥ ..1..
पर्यपृच्छददीनात्मा कुन्तीपुत्रं सुवर्चसम् । कथं जानीम भवतः क्षत्रियान्ब्राह्मणानुत ॥२॥
paryapṛcchadadīnātmā kuntīputraṃ suvarcasam . kathaṃ jānīma bhavataḥ kṣatriyānbrāhmaṇānuta ..2..
वैश्यान्वा गुणसम्पन्नानुत वा शूद्रयोनिजान् । मायामास्थाय वा सिद्धांश्चरतः सर्वतोदिशम् ॥३॥
vaiśyānvā guṇasampannānuta vā śūdrayonijān . māyāmāsthāya vā siddhāṃścarataḥ sarvatodiśam ..3..
कृष्णाहेतोरनुप्राप्तान्दिवः संदर्शनार्थिनः । ब्रवीतु नो भवान्सत्यं संदेहो ह्यत्र नो महान् ॥४॥
kṛṣṇāhetoranuprāptāndivaḥ saṃdarśanārthinaḥ . bravītu no bhavānsatyaṃ saṃdeho hyatra no mahān ..4..
अपि नः संशयस्यान्ते मनस्तुष्टिरिहाविशेत् । अपि नो भागधेयानि शुभानि स्युः परन्तप ॥५॥
api naḥ saṃśayasyānte manastuṣṭirihāviśet . api no bhāgadheyāni śubhāni syuḥ parantapa ..5..
कामया ब्रूहि सत्यं त्वं सत्यं राजसु शोभते । इष्टापूर्तेन च तथा वक्तव्यमनृतं न तु ॥६॥
kāmayā brūhi satyaṃ tvaṃ satyaṃ rājasu śobhate . iṣṭāpūrtena ca tathā vaktavyamanṛtaṃ na tu ..6..
श्रुत्वा ह्यमरसङ्काश तव वाक्यमरिंदम । ध्रुवं विवाहकरणमास्थास्यामि विधानतः ॥७॥
śrutvā hyamarasaṅkāśa tava vākyamariṃdama . dhruvaṃ vivāhakaraṇamāsthāsyāmi vidhānataḥ ..7..
युधिष्ठिर उवाच॥
मा राजन्विमना भूस्त्वं पाञ्चाल्य प्रीतिरस्तु ते । ईप्सितस्ते ध्रुवः कामः संवृत्तोऽयमसंशयम् ॥८॥
mā rājanvimanā bhūstvaṃ pāñcālya prītirastu te . īpsitaste dhruvaḥ kāmaḥ saṃvṛtto'yamasaṃśayam ..8..
वयं हि क्षत्रिया राजन्पाण्डोः पुत्रा महात्मनः । ज्येष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाविमौ ॥९॥ ( याभ्यां तव सुता राजन्निर्जिता राजसंसदि ॥९॥ )
vayaṃ hi kṣatriyā rājanpāṇḍoḥ putrā mahātmanaḥ . jyeṣṭhaṃ māṃ viddhi kaunteyaṃ bhīmasenārjunāvimau ..9.. ( yābhyāṃ tava sutā rājannirjitā rājasaṃsadi ..9.. )
यमौ तु तत्र राजेन्द्र यत्र कृष्णा प्रतिष्ठिता । व्येतु ते मानसं दुःखं क्षत्रियाः स्मो नरर्षभ ॥१०॥ ( पद्मिनीव सुतेयं ते ह्रदादन्यं ह्रदं गता ॥१०॥ )
yamau tu tatra rājendra yatra kṛṣṇā pratiṣṭhitā . vyetu te mānasaṃ duḥkhaṃ kṣatriyāḥ smo nararṣabha ..10.. ( padminīva suteyaṃ te hradādanyaṃ hradaṃ gatā ..10.. )
इति तथ्यं महाराज सर्वमेतद्ब्रवीमि ते । भवान्हि गुरुरस्माकं परमं च परायणम् ॥११॥
iti tathyaṃ mahārāja sarvametadbravīmi te . bhavānhi gururasmākaṃ paramaṃ ca parāyaṇam ..11..
वैशम्पायन उवाच॥
ततः स द्रुपदो राजा हर्षव्याकुललोचनः । प्रतिवक्तुं तदा युक्तं नाशकत्तं युधिष्ठिरम् ॥१२॥
tataḥ sa drupado rājā harṣavyākulalocanaḥ . prativaktuṃ tadā yuktaṃ nāśakattaṃ yudhiṣṭhiram ..12..
यत्नेन तु स तं हर्षं संनिगृह्य परन्तपः । अनुरूपं ततो राजा प्रत्युवाच युधिष्ठिरम् ॥१३॥
yatnena tu sa taṃ harṣaṃ saṃnigṛhya parantapaḥ . anurūpaṃ tato rājā pratyuvāca yudhiṣṭhiram ..13..
पप्रच्छ चैनं धर्मात्मा यथा ते प्रद्रुताः पुरा । स तस्मै सर्वमाचख्यावानुपूर्व्येण पाण्डवः ॥१४॥
papraccha cainaṃ dharmātmā yathā te pradrutāḥ purā . sa tasmai sarvamācakhyāvānupūrvyeṇa pāṇḍavaḥ ..14..
तच्छ्रुत्वा द्रुपदो राजा कुन्तीपुत्रस्य भाषितम् । विगर्हयामास तदा धृतराष्ट्रं जनेश्वरम् ॥१५॥
tacchrutvā drupado rājā kuntīputrasya bhāṣitam . vigarhayāmāsa tadā dhṛtarāṣṭraṃ janeśvaram ..15..
आश्वासयामास च तं कुन्तीपुत्रं युधिष्ठिरम् । प्रतिजज्ञे च राज्याय द्रुपदो वदतां वरः ॥१६॥
āśvāsayāmāsa ca taṃ kuntīputraṃ yudhiṣṭhiram . pratijajñe ca rājyāya drupado vadatāṃ varaḥ ..16..
ततः कुन्ती च कृष्णा च भीमसेनार्जुनावपि । यमौ च राज्ञा संदिष्टौ विविशुर्भवनं महत् ॥१७॥
tataḥ kuntī ca kṛṣṇā ca bhīmasenārjunāvapi . yamau ca rājñā saṃdiṣṭau viviśurbhavanaṃ mahat ..17..
तत्र ते न्यवसन्राजन्यज्ञसेनेन पूजिताः । प्रत्याश्वस्तांस्ततो राजा सह पुत्रैरुवाच तान् ॥१८॥
tatra te nyavasanrājanyajñasenena pūjitāḥ . pratyāśvastāṃstato rājā saha putrairuvāca tān ..18..
गृह्णातु विधिवत्पाणिमद्यैव कुरुनन्दनः । पुण्येऽहनि महाबाहुरर्जुनः कुरुतां क्षणम् ॥१९॥
gṛhṇātu vidhivatpāṇimadyaiva kurunandanaḥ . puṇye'hani mahābāhurarjunaḥ kurutāṃ kṣaṇam ..19..
ततस्तमब्रवीद्राजा धर्मपुत्रो युधिष्ठिरः । ममापि दारसम्बन्धः कार्यस्तावद्विशां पते ॥२०॥
tatastamabravīdrājā dharmaputro yudhiṣṭhiraḥ . mamāpi dārasambandhaḥ kāryastāvadviśāṃ pate ..20..
द्रुपद उवाच॥
भवान्वा विधिवत्पाणिं गृह्णातु दुहितुर्मम । यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश ॥२१॥
bhavānvā vidhivatpāṇiṃ gṛhṇātu duhiturmama . yasya vā manyase vīra tasya kṛṣṇāmupādiśa ..21..
युधिष्ठिर उवाच॥
सर्वेषां द्रौपदी राजन्महिषी नो भविष्यति । एवं हि व्याहृतं पूर्वं मम मात्रा विशां पते ॥२२॥
sarveṣāṃ draupadī rājanmahiṣī no bhaviṣyati . evaṃ hi vyāhṛtaṃ pūrvaṃ mama mātrā viśāṃ pate ..22..
अहं चाप्यनिविष्टो वै भीमसेनश्च पाण्डवः । पार्थेन विजिता चैषा रत्नभूता च ते सुता ॥२३॥
ahaṃ cāpyaniviṣṭo vai bhīmasenaśca pāṇḍavaḥ . pārthena vijitā caiṣā ratnabhūtā ca te sutā ..23..
एष नः समयो राजन्रत्नस्य सहभोजनम् । न च तं हातुमिच्छामः समयं राजसत्तम ॥२४॥
eṣa naḥ samayo rājanratnasya sahabhojanam . na ca taṃ hātumicchāmaḥ samayaṃ rājasattama ..24..
सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति । आनुपूर्व्येण सर्वेषां गृह्णातु ज्वलने करम् ॥२५॥
sarveṣāṃ dharmataḥ kṛṣṇā mahiṣī no bhaviṣyati . ānupūrvyeṇa sarveṣāṃ gṛhṇātu jvalane karam ..25..
द्रुपद उवाच॥
एकस्य बह्व्यो विहिता महिष्यः कुरुनन्दन । नैकस्या बहवः पुंसो विधीयन्ते कदाचन ॥२६॥
ekasya bahvyo vihitā mahiṣyaḥ kurunandana . naikasyā bahavaḥ puṃso vidhīyante kadācana ..26..
लोकवेदविरुद्धं त्वं नाधर्मं धार्मिकः शुचिः । कर्तुमर्हसि कौन्तेय कस्मात्ते बुद्धिरीदृशी ॥२७॥
lokavedaviruddhaṃ tvaṃ nādharmaṃ dhārmikaḥ śuciḥ . kartumarhasi kaunteya kasmātte buddhirīdṛśī ..27..
युधिष्ठिर उवाच॥
सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम् । पूर्वेषामानुपूर्व्येण यातं वर्त्मानुयामहे ॥२८॥
sūkṣmo dharmo mahārāja nāsya vidmo vayaṃ gatim . pūrveṣāmānupūrvyeṇa yātaṃ vartmānuyāmahe ..28..
न मे वागनृतं प्राह नाधर्मे धीयते मतिः । एवं चैव वदत्यम्बा मम चैव मनोगतम् ॥२९॥
na me vāganṛtaṃ prāha nādharme dhīyate matiḥ . evaṃ caiva vadatyambā mama caiva manogatam ..29..
एष धर्मो ध्रुवो राजंश्चरैनमविचारयन् । मा च तेऽत्र विशङ्का भूत्कथञ्चिदपि पार्थिव ॥३०॥
eṣa dharmo dhruvo rājaṃścarainamavicārayan . mā ca te'tra viśaṅkā bhūtkathañcidapi pārthiva ..30..
द्रुपद उवाच॥
त्वं च कुन्ती च कौन्तेय धृष्टद्युम्नश्च मे सुतः । कथयन्त्वितिकर्तव्यं श्वः काले करवामहे ॥३१॥
tvaṃ ca kuntī ca kaunteya dhṛṣṭadyumnaśca me sutaḥ . kathayantvitikartavyaṃ śvaḥ kāle karavāmahe ..31..
वैशम्पायन उवाच॥
ते समेत्य ततः सर्वे कथयन्ति स्म भारत । अथ द्वैपायनो राजन्नभ्यागच्छद्यदृच्छया ॥३२॥1.194.33
te sametya tataḥ sarve kathayanti sma bhārata . atha dvaipāyano rājannabhyāgacchadyadṛcchayā ..32..1.194.33

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In