Mahabharatam

Adi Parva

Adhyaya - 188

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
ततस्ते पाण्डवाः सर्वे पाञ्चाल्यश्च महायशाः । प्रत्युत्थाय महात्मानं कृष्णं दृष्ट्वाभ्यपूजयन् ॥१॥
tataste pāṇḍavāḥ sarve pāñcālyaśca mahāyaśāḥ |pratyutthāya mahātmānaṃ kṛṣṇaṃ dṛṣṭvābhyapūjayan ||1||

Adhyaya : 6224

Shloka :   1

प्रतिनन्द्य स तान्सर्वान्पृष्ट्वा कुशलमन्ततः । आसने काञ्चने शुभ्रे निषसाद महामनाः ॥२॥
pratinandya sa tānsarvānpṛṣṭvā kuśalamantataḥ |āsane kāñcane śubhre niṣasāda mahāmanāḥ ||2||

Adhyaya : 6225

Shloka :   2

अनुज्ञातास्तु ते सर्वे कृष्णेनामिततेजसा । आसनेषु महार्हेषु निषेदुर्द्विपदां वराः ॥३॥
anujñātāstu te sarve kṛṣṇenāmitatejasā |āsaneṣu mahārheṣu niṣedurdvipadāṃ varāḥ ||3||

Adhyaya : 6226

Shloka :   3

ततो मुहूर्तान्मधुरां वाणीमुच्चार्य पार्षतः । पप्रच्छ तं महात्मानं द्रौपद्यर्थे विशां पतिः ॥४॥
tato muhūrtānmadhurāṃ vāṇīmuccārya pārṣataḥ |papraccha taṃ mahātmānaṃ draupadyarthe viśāṃ patiḥ ||4||

Adhyaya : 6227

Shloka :   4

कथमेका बहूनां स्यान्न च स्याद्धर्मसङ्करः । एतन्नो भगवान्सर्वं प्रब्रवीतु यथातथम् ॥५॥
kathamekā bahūnāṃ syānna ca syāddharmasaṅkaraḥ |etanno bhagavānsarvaṃ prabravītu yathātatham ||5||

Adhyaya : 6228

Shloka :   5

व्यास उवाच॥
अस्मिन्धर्मे विप्रलम्भे लोकवेदविरोधके । यस्य यस्य मतं यद्यच्छ्रोतुमिच्छामि तस्य तत् ॥६॥
asmindharme vipralambhe lokavedavirodhake |yasya yasya mataṃ yadyacchrotumicchāmi tasya tat ||6||

Adhyaya : 6229

Shloka :   6

द्रुपद उवाच॥
अधर्मोऽयं मम मतो विरुद्धो लोकवेदयोः । न ह्येका विद्यते पत्नी बहूनां द्विजसत्तम ॥७॥
adharmo'yaṃ mama mato viruddho lokavedayoḥ |na hyekā vidyate patnī bahūnāṃ dvijasattama ||7||

Adhyaya : 6230

Shloka :   7

न चाप्याचरितः पूर्वैरयं धर्मो महात्मभिः । न च धर्मोऽप्यनेकस्थश्चरितव्यः सनातनः ॥८॥
na cāpyācaritaḥ pūrvairayaṃ dharmo mahātmabhiḥ |na ca dharmo'pyanekasthaścaritavyaḥ sanātanaḥ ||8||

Adhyaya : 6231

Shloka :   8

अतो नाहं करोम्येवं व्यवसायं क्रियां प्रति । धर्मसंदेहसंदिग्धं प्रतिभाति हि मामिदम् ॥९॥
ato nāhaṃ karomyevaṃ vyavasāyaṃ kriyāṃ prati |dharmasaṃdehasaṃdigdhaṃ pratibhāti hi māmidam ||9||

Adhyaya : 6232

Shloka :   9

धृष्टद्युम्न उवाच॥
यवीयसः कथं भार्यां ज्येष्ठो भ्राता द्विजर्षभ । ब्रह्मन्समभिवर्तेत सद्वृत्तः संस्तपोधन ॥१०॥
yavīyasaḥ kathaṃ bhāryāṃ jyeṣṭho bhrātā dvijarṣabha |brahmansamabhivarteta sadvṛttaḥ saṃstapodhana ||10||

Adhyaya : 6233

Shloka :   10

न तु धर्मस्य सूक्ष्मत्वाद्गतिं विद्मः कथञ्चन । अधर्मो धर्म इति वा व्यवसायो न शक्यते ॥११॥
na tu dharmasya sūkṣmatvādgatiṃ vidmaḥ kathañcana |adharmo dharma iti vā vyavasāyo na śakyate ||11||

Adhyaya : 6234

Shloka :   11

कर्तुमस्मद्विधैर्ब्रह्मंस्ततो न व्यवसाम्यहम् । पञ्चानां महिषी कृष्णा भवत्विति कथञ्चन ॥१२॥
kartumasmadvidhairbrahmaṃstato na vyavasāmyaham |pañcānāṃ mahiṣī kṛṣṇā bhavatviti kathañcana ||12||

Adhyaya : 6235

Shloka :   12

युधिष्ठिर उवाच॥
न मे वागनृतं प्राह नाधर्मे धीयते मतिः । वर्तते हि मनो मेऽत्र नैषोऽधर्मः कथञ्चन ॥१३॥
na me vāganṛtaṃ prāha nādharme dhīyate matiḥ |vartate hi mano me'tra naiṣo'dharmaḥ kathañcana ||13||

Adhyaya : 6236

Shloka :   13

श्रूयते हि पुराणेऽपि जटिला नाम गौतमी । ऋषीनध्यासितवती सप्त धर्मभृतां वर ॥१४॥
śrūyate hi purāṇe'pi jaṭilā nāma gautamī |ṛṣīnadhyāsitavatī sapta dharmabhṛtāṃ vara ||14||

Adhyaya : 6237

Shloka :   14

गुरोश्च वचनं प्राहुर्धर्मं धर्मज्ञसत्तम । गुरूणां चैव सर्वेषां जनित्री परमो गुरुः ॥१५॥
gurośca vacanaṃ prāhurdharmaṃ dharmajñasattama |gurūṇāṃ caiva sarveṣāṃ janitrī paramo guruḥ ||15||

Adhyaya : 6238

Shloka :   15

सा चाप्युक्तवती वाचं भैक्षवद्भुज्यतामिति । तस्मादेतदहं मन्ये धर्मं द्विजवरोत्तम ॥१६॥
sā cāpyuktavatī vācaṃ bhaikṣavadbhujyatāmiti |tasmādetadahaṃ manye dharmaṃ dvijavarottama ||16||

Adhyaya : 6239

Shloka :   16

कुन्त्युवाच॥
एवमेतद्यथाहायं धर्मचारी युधिष्ठिरः । अनृतान्मे भयं तीव्रं मुच्येयमनृतात्कथम् ॥१७॥
evametadyathāhāyaṃ dharmacārī yudhiṣṭhiraḥ |anṛtānme bhayaṃ tīvraṃ mucyeyamanṛtātkatham ||17||

Adhyaya : 6240

Shloka :   17

व्यास उवाच॥
अनृतान्मोक्ष्यसे भद्रे धर्मश्चैष सनातनः । न तु वक्ष्यामि सर्वेषां पाञ्चाल शृणु मे स्वयम् ॥१८॥
anṛtānmokṣyase bhadre dharmaścaiṣa sanātanaḥ |na tu vakṣyāmi sarveṣāṃ pāñcāla śṛṇu me svayam ||18||

Adhyaya : 6241

Shloka :   18

यथायं विहितो धर्मो यतश्चायं सनातनः । यथा च प्राह कौन्तेयस्तथा धर्मो न संशयः ॥१९॥
yathāyaṃ vihito dharmo yataścāyaṃ sanātanaḥ |yathā ca prāha kaunteyastathā dharmo na saṃśayaḥ ||19||

Adhyaya : 6242

Shloka :   19

वैशम्पायन उवाच॥
तत उत्थाय भगवान्व्यासो द्वैपायनः प्रभुः । करे गृहीत्वा राजानं राजवेश्म समाविशत् ॥२०॥
tata utthāya bhagavānvyāso dvaipāyanaḥ prabhuḥ |kare gṛhītvā rājānaṃ rājaveśma samāviśat ||20||

Adhyaya : 6243

Shloka :   20

पाण्डवाश्चापि कुन्ती च धृष्टद्युम्नश्च पार्षतः । विचेतसस्ते तत्रैव प्रतीक्षन्ते स्म तावुभौ ॥२१॥
pāṇḍavāścāpi kuntī ca dhṛṣṭadyumnaśca pārṣataḥ |vicetasaste tatraiva pratīkṣante sma tāvubhau ||21||

Adhyaya : 6244

Shloka :   21

ततो द्वैपायनस्तस्मै नरेन्द्राय महात्मने । आचख्यौ तद्यथा धर्मो बहूनामेकपत्निता ॥२२॥1.195.23
tato dvaipāyanastasmai narendrāya mahātmane |ācakhyau tadyathā dharmo bahūnāmekapatnitā ||22||1.195.23

Adhyaya : 6245

Shloka :   22

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In