| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततस्ते पाण्डवाः सर्वे पाञ्चाल्यश्च महायशाः । प्रत्युत्थाय महात्मानं कृष्णं दृष्ट्वाभ्यपूजयन् ॥१॥
tataste pāṇḍavāḥ sarve pāñcālyaśca mahāyaśāḥ . pratyutthāya mahātmānaṃ kṛṣṇaṃ dṛṣṭvābhyapūjayan ..1..
प्रतिनन्द्य स तान्सर्वान्पृष्ट्वा कुशलमन्ततः । आसने काञ्चने शुभ्रे निषसाद महामनाः ॥२॥
pratinandya sa tānsarvānpṛṣṭvā kuśalamantataḥ . āsane kāñcane śubhre niṣasāda mahāmanāḥ ..2..
अनुज्ञातास्तु ते सर्वे कृष्णेनामिततेजसा । आसनेषु महार्हेषु निषेदुर्द्विपदां वराः ॥३॥
anujñātāstu te sarve kṛṣṇenāmitatejasā . āsaneṣu mahārheṣu niṣedurdvipadāṃ varāḥ ..3..
ततो मुहूर्तान्मधुरां वाणीमुच्चार्य पार्षतः । पप्रच्छ तं महात्मानं द्रौपद्यर्थे विशां पतिः ॥४॥
tato muhūrtānmadhurāṃ vāṇīmuccārya pārṣataḥ . papraccha taṃ mahātmānaṃ draupadyarthe viśāṃ patiḥ ..4..
कथमेका बहूनां स्यान्न च स्याद्धर्मसङ्करः । एतन्नो भगवान्सर्वं प्रब्रवीतु यथातथम् ॥५॥
kathamekā bahūnāṃ syānna ca syāddharmasaṅkaraḥ . etanno bhagavānsarvaṃ prabravītu yathātatham ..5..
व्यास उवाच॥
अस्मिन्धर्मे विप्रलम्भे लोकवेदविरोधके । यस्य यस्य मतं यद्यच्छ्रोतुमिच्छामि तस्य तत् ॥६॥
asmindharme vipralambhe lokavedavirodhake . yasya yasya mataṃ yadyacchrotumicchāmi tasya tat ..6..
द्रुपद उवाच॥
अधर्मोऽयं मम मतो विरुद्धो लोकवेदयोः । न ह्येका विद्यते पत्नी बहूनां द्विजसत्तम ॥७॥
adharmo'yaṃ mama mato viruddho lokavedayoḥ . na hyekā vidyate patnī bahūnāṃ dvijasattama ..7..
न चाप्याचरितः पूर्वैरयं धर्मो महात्मभिः । न च धर्मोऽप्यनेकस्थश्चरितव्यः सनातनः ॥८॥
na cāpyācaritaḥ pūrvairayaṃ dharmo mahātmabhiḥ . na ca dharmo'pyanekasthaścaritavyaḥ sanātanaḥ ..8..
अतो नाहं करोम्येवं व्यवसायं क्रियां प्रति । धर्मसंदेहसंदिग्धं प्रतिभाति हि मामिदम् ॥९॥
ato nāhaṃ karomyevaṃ vyavasāyaṃ kriyāṃ prati . dharmasaṃdehasaṃdigdhaṃ pratibhāti hi māmidam ..9..
धृष्टद्युम्न उवाच॥
यवीयसः कथं भार्यां ज्येष्ठो भ्राता द्विजर्षभ । ब्रह्मन्समभिवर्तेत सद्वृत्तः संस्तपोधन ॥१०॥
yavīyasaḥ kathaṃ bhāryāṃ jyeṣṭho bhrātā dvijarṣabha . brahmansamabhivarteta sadvṛttaḥ saṃstapodhana ..10..
न तु धर्मस्य सूक्ष्मत्वाद्गतिं विद्मः कथञ्चन । अधर्मो धर्म इति वा व्यवसायो न शक्यते ॥११॥
na tu dharmasya sūkṣmatvādgatiṃ vidmaḥ kathañcana . adharmo dharma iti vā vyavasāyo na śakyate ..11..
कर्तुमस्मद्विधैर्ब्रह्मंस्ततो न व्यवसाम्यहम् । पञ्चानां महिषी कृष्णा भवत्विति कथञ्चन ॥१२॥
kartumasmadvidhairbrahmaṃstato na vyavasāmyaham . pañcānāṃ mahiṣī kṛṣṇā bhavatviti kathañcana ..12..
युधिष्ठिर उवाच॥
न मे वागनृतं प्राह नाधर्मे धीयते मतिः । वर्तते हि मनो मेऽत्र नैषोऽधर्मः कथञ्चन ॥१३॥
na me vāganṛtaṃ prāha nādharme dhīyate matiḥ . vartate hi mano me'tra naiṣo'dharmaḥ kathañcana ..13..
श्रूयते हि पुराणेऽपि जटिला नाम गौतमी । ऋषीनध्यासितवती सप्त धर्मभृतां वर ॥१४॥
śrūyate hi purāṇe'pi jaṭilā nāma gautamī . ṛṣīnadhyāsitavatī sapta dharmabhṛtāṃ vara ..14..
गुरोश्च वचनं प्राहुर्धर्मं धर्मज्ञसत्तम । गुरूणां चैव सर्वेषां जनित्री परमो गुरुः ॥१५॥
gurośca vacanaṃ prāhurdharmaṃ dharmajñasattama . gurūṇāṃ caiva sarveṣāṃ janitrī paramo guruḥ ..15..
सा चाप्युक्तवती वाचं भैक्षवद्भुज्यतामिति । तस्मादेतदहं मन्ये धर्मं द्विजवरोत्तम ॥१६॥
sā cāpyuktavatī vācaṃ bhaikṣavadbhujyatāmiti . tasmādetadahaṃ manye dharmaṃ dvijavarottama ..16..
कुन्त्युवाच॥
एवमेतद्यथाहायं धर्मचारी युधिष्ठिरः । अनृतान्मे भयं तीव्रं मुच्येयमनृतात्कथम् ॥१७॥
evametadyathāhāyaṃ dharmacārī yudhiṣṭhiraḥ . anṛtānme bhayaṃ tīvraṃ mucyeyamanṛtātkatham ..17..
व्यास उवाच॥
अनृतान्मोक्ष्यसे भद्रे धर्मश्चैष सनातनः । न तु वक्ष्यामि सर्वेषां पाञ्चाल शृणु मे स्वयम् ॥१८॥
anṛtānmokṣyase bhadre dharmaścaiṣa sanātanaḥ . na tu vakṣyāmi sarveṣāṃ pāñcāla śṛṇu me svayam ..18..
यथायं विहितो धर्मो यतश्चायं सनातनः । यथा च प्राह कौन्तेयस्तथा धर्मो न संशयः ॥१९॥
yathāyaṃ vihito dharmo yataścāyaṃ sanātanaḥ . yathā ca prāha kaunteyastathā dharmo na saṃśayaḥ ..19..
वैशम्पायन उवाच॥
तत उत्थाय भगवान्व्यासो द्वैपायनः प्रभुः । करे गृहीत्वा राजानं राजवेश्म समाविशत् ॥२०॥
tata utthāya bhagavānvyāso dvaipāyanaḥ prabhuḥ . kare gṛhītvā rājānaṃ rājaveśma samāviśat ..20..
पाण्डवाश्चापि कुन्ती च धृष्टद्युम्नश्च पार्षतः । विचेतसस्ते तत्रैव प्रतीक्षन्ते स्म तावुभौ ॥२१॥
pāṇḍavāścāpi kuntī ca dhṛṣṭadyumnaśca pārṣataḥ . vicetasaste tatraiva pratīkṣante sma tāvubhau ..21..
ततो द्वैपायनस्तस्मै नरेन्द्राय महात्मने । आचख्यौ तद्यथा धर्मो बहूनामेकपत्निता ॥२२॥1.195.23
tato dvaipāyanastasmai narendrāya mahātmane . ācakhyau tadyathā dharmo bahūnāmekapatnitā ..22..1.195.23

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In