स तद्विवृत्य शिखरं महागिरे; स्तुल्यद्युतींश्चतुरोऽन्यान्ददर्श । स तानभिप्रेक्ष्य बभूव दुःखितः; कच्चिन्नाहं भविता वै यथेमे ॥२०॥
PADACHEDA
स तत् विवृत्य शिखरम् महा-गिरे; स्तुल्य-द्युतीन् चतुरः अन्यान् ददर्श । स तान् अभिप्रेक्ष्य बभूव दुःखितः; कच्चित् न अहम् भविता वै यथा इमे ॥२०॥
TRANSLITERATION
sa tat vivṛtya śikharam mahā-gire; stulya-dyutīn caturaḥ anyān dadarśa . sa tān abhiprekṣya babhūva duḥkhitaḥ; kaccit na aham bhavitā vai yathā ime ..20..
स च अपि केशौ हरिः उद्बबर्ह ह; शुक्लम् एकम् अपरम् च अपि कृष्णम् । तौ च अपि केशौ विशताम् यदूनाम्; कुले स्त्रियौ रोहिणीम् देवकीम् च ॥३१॥ ( तयोः एकः बलदेवः बभूव; कृष्णः द्वितीयः केशवः सम्बभूव ॥३१॥ )
TRANSLITERATION
sa ca api keśau hariḥ udbabarha ha; śuklam ekam aparam ca api kṛṣṇam . tau ca api keśau viśatām yadūnām; kule striyau rohiṇīm devakīm ca ..31.. ( tayoḥ ekaḥ baladevaḥ babhūva; kṛṣṇaḥ dvitīyaḥ keśavaḥ sambabhūva ..31.. )
इदं चान्यत्प्रीतिपूर्वं नरेन्द्र; ददामि ते वरमत्यद्भुतं च । दिव्यं चक्षुः पश्य कुन्तीसुतांस्त्वं; पुण्यैर्दिव्यैः पूर्वदेहैरुपेतान् ॥३५॥
PADACHEDA
इदम् च अन्यत् प्रीति-पूर्वम् नरेन्द्र; ददामि ते वरम् अति अद्भुतम् च । दिव्यम् चक्षुः पश्य कुन्ती-सुतान् त्वम्; पुण्यैः दिव्यैः पूर्व-देहैः उपेतान् ॥३५॥
TRANSLITERATION
idam ca anyat prīti-pūrvam narendra; dadāmi te varam ati adbhutam ca . divyam cakṣuḥ paśya kuntī-sutān tvam; puṇyaiḥ divyaiḥ pūrva-dehaiḥ upetān ..35..
divyām māyām tām avāpya aprameyām; tām ca eva agryām śriyam iva rūpiṇīm ca . yogyām teṣām rūpa-tejaḥ-yaśobhiḥ; patnīm ṛddhām dṛṣṭavān pārthiva-indraḥ ..39..