व्यास उवाच॥
पुरा वै नैमिषारण्ये देवाः सत्रमुपासते । तत्र वैवस्वतो राजञ्शामित्रमकरोत्तदा ॥१॥
purā vai naimiṣāraṇye devāḥ satramupāsate |tatra vaivasvato rājañśāmitramakarottadā ||1||
ततो यमो दीक्षितस्तत्र राज; न्नामारयत्किञ्चिदपि प्रजाभ्यः । ततः प्रजास्ता बहुला बभूवुः; कालातिपातान्मरणात्प्रहीणाः ॥२॥
tato yamo dīkṣitastatra rāja; nnāmārayatkiñcidapi prajābhyaḥ |tataḥ prajāstā bahulā babhūvuḥ; kālātipātānmaraṇātprahīṇāḥ ||2||
ततस्तु शक्रो वरुणः कुबेरः; साध्या रुद्रा वसवश्चाश्विनौ च । प्रणेतारं भुवनस्य प्रजापतिं; समाजग्मुस्तत्र देवास्तथान्ये ॥३॥
tatastu śakro varuṇaḥ kuberaḥ; sādhyā rudrā vasavaścāśvinau ca |praṇetāraṃ bhuvanasya prajāpatiṃ; samājagmustatra devāstathānye ||3||
ततोऽब्रुवँल्लोकगुरुं समेता; भयं नस्तीव्रं मानुषाणां विवृद्ध्या । तस्माद्भयादुद्विजन्तः सुखेप्सवः; प्रयाम सर्वे शरणं भवन्तम् ॥४॥
tato'bruvaँllokaguruṃ sametā; bhayaṃ nastīvraṃ mānuṣāṇāṃ vivṛddhyā |tasmādbhayādudvijantaḥ sukhepsavaḥ; prayāma sarve śaraṇaṃ bhavantam ||4||
ब्रह्मोवाच॥
किं वो भयं मानुषेभ्यो यूयं सर्वे यदामराः । मा वो मर्त्यसकाशाद्वै भयं भवतु कर्हिचित् ॥५॥
kiṃ vo bhayaṃ mānuṣebhyo yūyaṃ sarve yadāmarāḥ |mā vo martyasakāśādvai bhayaṃ bhavatu karhicit ||5||
देवा ऊचुः॥
मर्त्या ह्यमर्त्याः संवृत्ता न विशेषोऽस्ति कश्चन । अविशेषादुद्विजन्तो विशेषार्थमिहागताः ॥६॥
martyā hyamartyāḥ saṃvṛttā na viśeṣo'sti kaścana |aviśeṣādudvijanto viśeṣārthamihāgatāḥ ||6||
ब्रह्मोवाच॥
वैवस्वतो व्यापृतः सत्रहेतो; स्तेन त्विमे न म्रियन्ते मनुष्याः । तस्मिन्नेकाग्रे कृतसर्वकार्ये; तत एषां भवितैवान्तकालः ॥७॥
vaivasvato vyāpṛtaḥ satraheto; stena tvime na mriyante manuṣyāḥ |tasminnekāgre kṛtasarvakārye; tata eṣāṃ bhavitaivāntakālaḥ ||7||
वैवस्वतस्यापि तनुर्विभूता; वीर्येण युष्माकमुत प्रयुक्ता । सैषामन्तो भविता ह्यन्तकाले; तनुर्हि वीर्यं भविता नरेषु ॥८॥
vaivasvatasyāpi tanurvibhūtā; vīryeṇa yuṣmākamuta prayuktā |saiṣāmanto bhavitā hyantakāle; tanurhi vīryaṃ bhavitā nareṣu ||8||
व्यास उवाच॥
ततस्तु ते पूर्वजदेववाक्यं; श्रुत्वा देवा यत्र देवा यजन्ते । समासीनास्ते समेता महाबला; भागीरथ्यां ददृशुः पुण्डरीकम् ॥९॥
tatastu te pūrvajadevavākyaṃ; śrutvā devā yatra devā yajante |samāsīnāste sametā mahābalā; bhāgīrathyāṃ dadṛśuḥ puṇḍarīkam ||9||
दृष्ट्वा च तद्विस्मितास्ते बभूवु; स्तेषामिन्द्रस्तत्र शूरो जगाम । सोऽपश्यद्योषामथ पावकप्रभां; यत्र गङ्गा सततं सम्प्रसूता ॥१०॥
dṛṣṭvā ca tadvismitāste babhūvu; steṣāmindrastatra śūro jagāma |so'paśyadyoṣāmatha pāvakaprabhāṃ; yatra gaṅgā satataṃ samprasūtā ||10||
सा तत्र योषा रुदती जलार्थिनी; गङ्गां देवीं व्यवगाह्यावतिष्ठत् । तस्याश्रुबिन्दुः पतितो जले वै; तत्पद्ममासीदथ तत्र काञ्चनम् ॥११॥
sā tatra yoṣā rudatī jalārthinī; gaṅgāṃ devīṃ vyavagāhyāvatiṣṭhat |tasyāśrubinduḥ patito jale vai; tatpadmamāsīdatha tatra kāñcanam ||11||
तदद्भुतं प्रेक्ष्य वज्री तदानी; मपृच्छत्तां योषितमन्तिकाद्वै । का त्वं कथं रोदिषि कस्य हेतो; र्वाक्यं तथ्यं कामयेह ब्रवीहि ॥१२॥
tadadbhutaṃ prekṣya vajrī tadānī; mapṛcchattāṃ yoṣitamantikādvai |kā tvaṃ kathaṃ rodiṣi kasya heto; rvākyaṃ tathyaṃ kāmayeha bravīhi ||12||
स्त्र्युवाच॥
त्वं वेत्स्यसे मामिह यास्मि शक्र; यदर्थं चाहं रोदिमि मन्दभाग्या । आगच्छ राजन्पुरतोऽहं गमिष्ये; द्रष्टासि तद्रोदिमि यत्कृतेऽहम् ॥१३॥
tvaṃ vetsyase māmiha yāsmi śakra; yadarthaṃ cāhaṃ rodimi mandabhāgyā |āgaccha rājanpurato'haṃ gamiṣye; draṣṭāsi tadrodimi yatkṛte'ham ||13||
व्यास उवाच॥
तां गच्छन्तीमन्वगच्छत्तदानीं; सोऽपश्यदारात्तरुणं दर्शनीयम् । सिंहासनस्थं युवतीसहायं; क्रीडन्तमक्षैर्गिरिराजमूर्ध्नि ॥१४॥
tāṃ gacchantīmanvagacchattadānīṃ; so'paśyadārāttaruṇaṃ darśanīyam |siṃhāsanasthaṃ yuvatīsahāyaṃ; krīḍantamakṣairgirirājamūrdhni ||14||
तमब्रवीद्देवराजो ममेदं; त्वं विद्धि विश्वं भुवनं वशे स्थितम् । ईशोऽहमस्मीति समन्युरब्रवी; द्दृष्ट्वा तमक्षैः सुभृशं प्रमत्तम् ॥१५॥
tamabravīddevarājo mamedaṃ; tvaṃ viddhi viśvaṃ bhuvanaṃ vaśe sthitam |īśo'hamasmīti samanyurabravī; ddṛṣṭvā tamakṣaiḥ subhṛśaṃ pramattam ||15||
क्रुद्धं तु शक्रं प्रसमीक्ष्य देवो; जहास शक्रं च शनैरुदैक्षत । संस्तम्भितोऽभूदथ देवराज; स्तेनेक्षितः स्थाणुरिवावतस्थे ॥१६॥
kruddhaṃ tu śakraṃ prasamīkṣya devo; jahāsa śakraṃ ca śanairudaikṣata |saṃstambhito'bhūdatha devarāja; stenekṣitaḥ sthāṇurivāvatasthe ||16||
यदा तु पर्याप्तमिहास्य क्रीडया; तदा देवीं रुदतीं तामुवाच । आनीयतामेष यतोऽहमारा; न्मैनं दर्पः पुनरप्याविशेत ॥१७॥
yadā tu paryāptamihāsya krīḍayā; tadā devīṃ rudatīṃ tāmuvāca |ānīyatāmeṣa yato'hamārā; nmainaṃ darpaḥ punarapyāviśeta ||17||
ततः शक्रः स्पृष्टमात्रस्तया तु; स्रस्तैरङ्गैः पतितोऽभूद्धरण्याम् । तमब्रवीद्भगवानुग्रतेजा; मैवं पुनः शक्र कृथाः कथञ्चित् ॥१८॥
tataḥ śakraḥ spṛṣṭamātrastayā tu; srastairaṅgaiḥ patito'bhūddharaṇyām |tamabravīdbhagavānugratejā; maivaṃ punaḥ śakra kṛthāḥ kathañcit ||18||
विवर्तयैनं च महाद्रिराजं; बलं च वीर्यं च तवाप्रमेयम् । विवृत्य चैवाविश मध्यमस्य; यत्रासते त्वद्विधाः सूर्यभासः ॥१९॥
vivartayainaṃ ca mahādrirājaṃ; balaṃ ca vīryaṃ ca tavāprameyam |vivṛtya caivāviśa madhyamasya; yatrāsate tvadvidhāḥ sūryabhāsaḥ ||19||
स तद्विवृत्य शिखरं महागिरे; स्तुल्यद्युतींश्चतुरोऽन्यान्ददर्श । स तानभिप्रेक्ष्य बभूव दुःखितः; कच्चिन्नाहं भविता वै यथेमे ॥२०॥
sa tadvivṛtya śikharaṃ mahāgire; stulyadyutīṃścaturo'nyāndadarśa |sa tānabhiprekṣya babhūva duḥkhitaḥ; kaccinnāhaṃ bhavitā vai yatheme ||20||
ततो देवो गिरिशो वज्रपाणिं; विवृत्य नेत्रे कुपितोऽभ्युवाच । दरीमेतां प्रविश त्वं शतक्रतो; यन्मां बाल्यादवमंस्थाः पुरस्तात् ॥२१॥
tato devo giriśo vajrapāṇiṃ; vivṛtya netre kupito'bhyuvāca |darīmetāṃ praviśa tvaṃ śatakrato; yanmāṃ bālyādavamaṃsthāḥ purastāt ||21||
उक्तस्त्वेवं विभुना देवराजः; प्रवेपमानो भृशमेवाभिषङ्गात् । स्रस्तैरङ्गैरनिलेनेव नुन्न; मश्वत्थपत्रं गिरिराजमूर्ध्नि ॥२२॥
uktastvevaṃ vibhunā devarājaḥ; pravepamāno bhṛśamevābhiṣaṅgāt |srastairaṅgairanileneva nunna; maśvatthapatraṃ girirājamūrdhni ||22||
स प्राञ्जलिर्विनतेनाननेन; प्रवेपमानः सहसैवमुक्तः । उवाच चेदं बहुरूपमुग्रं; द्रष्टा शेषस्य भगवंस्त्वं भवाद्य ॥२३॥
sa prāñjalirvinatenānanena; pravepamānaḥ sahasaivamuktaḥ |uvāca cedaṃ bahurūpamugraṃ; draṣṭā śeṣasya bhagavaṃstvaṃ bhavādya ||23||
तमब्रवीदुग्रधन्वा प्रहस्य; नैवंशीलाः शेषमिहाप्नुवन्ति । एतेऽप्येवं भवितारः पुरस्ता; त्तस्मादेतां दरिमाविश्य शेध्वम् ॥२४॥
tamabravīdugradhanvā prahasya; naivaṃśīlāḥ śeṣamihāpnuvanti |ete'pyevaṃ bhavitāraḥ purastā; ttasmādetāṃ darimāviśya śedhvam ||24||
शेषोऽप्येवं भविता वो न संशयो; योनिं सर्वे मानुषीमाविशध्वम् । तत्र यूयं कर्म कृत्वाविषह्यं; बहूनन्यान्निधनं प्रापयित्वा ॥२५॥
śeṣo'pyevaṃ bhavitā vo na saṃśayo; yoniṃ sarve mānuṣīmāviśadhvam |tatra yūyaṃ karma kṛtvāviṣahyaṃ; bahūnanyānnidhanaṃ prāpayitvā ||25||
आगन्तारः पुनरेवेन्द्रलोकं; स्वकर्मणा पूर्वजितं महार्हम् । सर्वं मया भाषितमेतदेवं; कर्तव्यमन्यद्विविधार्थवच्च ॥२६॥
āgantāraḥ punarevendralokaṃ; svakarmaṇā pūrvajitaṃ mahārham |sarvaṃ mayā bhāṣitametadevaṃ; kartavyamanyadvividhārthavacca ||26||
पूर्वेन्द्रा ऊचुः॥
गमिष्यामो मानुषं देवलोका; द्दुराधरो विहितो यत्र मोक्षः । देवास्त्वस्मानादधीरञ्जनन्यां; धर्मो वायुर्मघवानश्विनौ च ॥२७॥
gamiṣyāmo mānuṣaṃ devalokā; ddurādharo vihito yatra mokṣaḥ |devāstvasmānādadhīrañjananyāṃ; dharmo vāyurmaghavānaśvinau ca ||27||
व्यास उवाच॥
एतच्छ्रुत्वा वज्रपाणिर्वचस्तु; देवश्रेष्ठं पुनरेवेदमाह । वीर्येणाहं पुरुषं कार्यहेतो; र्दद्यामेषां पञ्चमं मत्प्रसूतम् ॥२८॥
etacchrutvā vajrapāṇirvacastu; devaśreṣṭhaṃ punarevedamāha |vīryeṇāhaṃ puruṣaṃ kāryaheto; rdadyāmeṣāṃ pañcamaṃ matprasūtam ||28||
तेषां कामं भगवानुग्रधन्वा; प्रादादिष्टं सन्निसर्गाद्यथोक्तम् । तां चाप्येषां योषितं लोककान्तां; श्रियं भार्यां व्यदधान्मानुषेषु ॥२९॥
teṣāṃ kāmaṃ bhagavānugradhanvā; prādādiṣṭaṃ sannisargādyathoktam |tāṃ cāpyeṣāṃ yoṣitaṃ lokakāntāṃ; śriyaṃ bhāryāṃ vyadadhānmānuṣeṣu ||29||
तैरेव सार्धं तु ततः स देवो; जगाम नारायणमप्रमेयम् । स चापि तद्व्यदधात्सर्वमेव; ततः सर्वे सम्बभूवुर्धरण्याम् ॥३०॥
taireva sārdhaṃ tu tataḥ sa devo; jagāma nārāyaṇamaprameyam |sa cāpi tadvyadadhātsarvameva; tataḥ sarve sambabhūvurdharaṇyām ||30||
स चापि केशौ हरिरुद्बबर्ह; शुक्लमेकमपरं चापि कृष्णम् । तौ चापि केशौ विशतां यदूनां; कुले स्त्रियौ रोहिणीं देवकीं च ॥३१॥ ( तयोरेको बलदेवो बभूव; कृष्णो द्वितीयः केशवः सम्बभूव ॥३१॥ )
sa cāpi keśau harirudbabarha; śuklamekamaparaṃ cāpi kṛṣṇam |tau cāpi keśau viśatāṃ yadūnāṃ; kule striyau rohiṇīṃ devakīṃ ca ||31|| ( tayoreko baladevo babhūva; kṛṣṇo dvitīyaḥ keśavaḥ sambabhūva ||31|| )
ये ते पूर्वं शक्ररूपा निरुद्धा; स्तस्यां दर्यां पर्वतस्योत्तरस्य । इहैव ते पाण्डवा वीर्यवन्तः; शक्रस्यांशः पाण्डवः सव्यसाची ॥३२॥
ye te pūrvaṃ śakrarūpā niruddhā; stasyāṃ daryāṃ parvatasyottarasya |ihaiva te pāṇḍavā vīryavantaḥ; śakrasyāṃśaḥ pāṇḍavaḥ savyasācī ||32||
एवमेते पाण्डवाः सम्बभूवु; र्ये ते राजन्पूर्वमिन्द्रा बभूवुः । लक्ष्मीश्चैषां पूर्वमेवोपदिष्टा; भार्या यैषा द्रौपदी दिव्यरूपा ॥३३॥
evamete pāṇḍavāḥ sambabhūvu; rye te rājanpūrvamindrā babhūvuḥ |lakṣmīścaiṣāṃ pūrvamevopadiṣṭā; bhāryā yaiṣā draupadī divyarūpā ||33||
कथं हि स्त्री कर्मणोऽन्ते महीतला; त्समुत्तिष्ठेदन्यतो दैवयोगात् । यस्या रूपं सोमसूर्यप्रकाशं; गन्धश्चाग्र्यः क्रोशमात्रात्प्रवाति ॥३४॥
kathaṃ hi strī karmaṇo'nte mahītalā; tsamuttiṣṭhedanyato daivayogāt |yasyā rūpaṃ somasūryaprakāśaṃ; gandhaścāgryaḥ krośamātrātpravāti ||34||
इदं चान्यत्प्रीतिपूर्वं नरेन्द्र; ददामि ते वरमत्यद्भुतं च । दिव्यं चक्षुः पश्य कुन्तीसुतांस्त्वं; पुण्यैर्दिव्यैः पूर्वदेहैरुपेतान् ॥३५॥
idaṃ cānyatprītipūrvaṃ narendra; dadāmi te varamatyadbhutaṃ ca |divyaṃ cakṣuḥ paśya kuntīsutāṃstvaṃ; puṇyairdivyaiḥ pūrvadehairupetān ||35||
वैशम्पायन उवाच॥
ततो व्यासः परमोदारकर्मा; शुचिर्विप्रस्तपसा तस्य राज्ञः । चक्षुर्दिव्यं प्रददौ तान्स सर्वा; न्राजापश्यत्पूर्वदेहैर्यथावत् ॥३६॥
tato vyāsaḥ paramodārakarmā; śucirviprastapasā tasya rājñaḥ |cakṣurdivyaṃ pradadau tānsa sarvā; nrājāpaśyatpūrvadehairyathāvat ||36||
ततो दिव्यान्हेमकिरीटमालिनः; शक्रप्रख्यान्पावकादित्यवर्णान् । बद्धापीडांश्चारुरूपांश्च यूनो; व्यूढोरस्कांस्तालमात्रान्ददर्श ॥३७॥
tato divyānhemakirīṭamālinaḥ; śakraprakhyānpāvakādityavarṇān |baddhāpīḍāṃścārurūpāṃśca yūno; vyūḍhoraskāṃstālamātrāndadarśa ||37||
दिव्यैर्वस्त्रैररजोभिः सुवर्णै; र्माल्यैश्चाग्र्यैः शोभमानानतीव । साक्षात्त्र्यक्षान्वसवो वाथ दिव्या; नादित्यान्वा सर्वगुणोपपन्नान् ॥३८॥ ( तान्पूर्वेन्द्रानेवमीक्ष्याभिरूपा; न्प्रीतो राजा द्रुपदो विस्मितश्च ॥३८॥ )
divyairvastrairarajobhiḥ suvarṇai; rmālyaiścāgryaiḥ śobhamānānatīva |sākṣāttryakṣānvasavo vātha divyā; nādityānvā sarvaguṇopapannān ||38|| ( tānpūrvendrānevamīkṣyābhirūpā; nprīto rājā drupado vismitaśca ||38|| )
दिव्यां मायां तामवाप्याप्रमेयां; तां चैवाग्र्यां श्रियमिव रूपिणीं च । योग्यां तेषां रूपतेजोयशोभिः; पत्नीमृद्धां दृष्टवान्पार्थिवेन्द्रः ॥३९॥
divyāṃ māyāṃ tāmavāpyāprameyāṃ; tāṃ caivāgryāṃ śriyamiva rūpiṇīṃ ca |yogyāṃ teṣāṃ rūpatejoyaśobhiḥ; patnīmṛddhāṃ dṛṣṭavānpārthivendraḥ ||39||
स तद्दृष्ट्वा महदाश्चर्यरूपं; जग्राह पादौ सत्यवत्याः सुतस्य । नैतच्चित्रं परमर्षे त्वयीति; प्रसन्नचेताः स उवाच चैनम् ॥४०॥
sa taddṛṣṭvā mahadāścaryarūpaṃ; jagrāha pādau satyavatyāḥ sutasya |naitaccitraṃ paramarṣe tvayīti; prasannacetāḥ sa uvāca cainam ||40||
व्यास उवाच॥
आसीत्तपोवने काचिदृषेः कन्या महात्मनः । नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती ॥४१॥
āsīttapovane kācidṛṣeḥ kanyā mahātmanaḥ |nādhyagacchatpatiṃ sā tu kanyā rūpavatī satī ||41||
तोषयामास तपसा सा किलोग्रेण शङ्करम् । तामुवाचेश्वरः प्रीतो वृणु काममिति स्वयम् ॥४२॥
toṣayāmāsa tapasā sā kilogreṇa śaṅkaram |tāmuvāceśvaraḥ prīto vṛṇu kāmamiti svayam ||42||
सैवमुक्ताब्रवीत्कन्या देवं वरदमीश्वरम् । पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः ॥४३॥
saivamuktābravītkanyā devaṃ varadamīśvaram |patiṃ sarvaguṇopetamicchāmīti punaḥ punaḥ ||43||
ददौ तस्यै स देवेशस्तं वरं प्रीतिमांस्तदा । पञ्च ते पतयः श्रेष्ठा भविष्यन्तीति शङ्करः ॥४४॥
dadau tasyai sa deveśastaṃ varaṃ prītimāṃstadā |pañca te patayaḥ śreṣṭhā bhaviṣyantīti śaṅkaraḥ ||44||
सा प्रसादयती देवमिदं भूयोऽभ्यभाषत । एकं पतिं गुणोपेतं त्वत्तोऽर्हामीति वै तदा ॥४५॥ ( तां देवदेवः प्रीतात्मा पुनः प्राह शुभं वचः ॥४५॥ )
sā prasādayatī devamidaṃ bhūyo'bhyabhāṣata |ekaṃ patiṃ guṇopetaṃ tvatto'rhāmīti vai tadā ||45|| ( tāṃ devadevaḥ prītātmā punaḥ prāha śubhaṃ vacaḥ ||45|| )
पञ्चकृत्वस्त्वया उक्तः पतिं देहीत्यहं पुनः । तत्तथा भविता भद्रे तव तद्भद्रमस्तु ते ॥४६॥
pañcakṛtvastvayā uktaḥ patiṃ dehītyahaṃ punaḥ |tattathā bhavitā bhadre tava tadbhadramastu te ||46||
देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति ॥४६॥
dehamanyaṃ gatāyāste yathoktaṃ tadbhaviṣyati ||46||
द्रुपदैषा हि सा जज्ञे सुता ते देवरूपिणी । पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता ॥४७॥
drupadaiṣā hi sā jajñe sutā te devarūpiṇī |pañcānāṃ vihitā patnī kṛṣṇā pārṣatyaninditā ||47||
स्वर्गश्रीः पाण्डवार्थाय समुत्पन्ना महामखे । सेह तप्त्वा तपो घोरं दुहितृत्वं तवागता ॥४८॥
svargaśrīḥ pāṇḍavārthāya samutpannā mahāmakhe |seha taptvā tapo ghoraṃ duhitṛtvaṃ tavāgatā ||48||
सैषा देवी रुचिरा देवजुष्टा; पञ्चानामेका स्वकृतेन कर्मणा । सृष्टा स्वयं देवपत्नी स्वयम्भुवा; श्रुत्वा राजन्द्रुपदेष्टं कुरुष्व ॥४९॥ 1.196.53
saiṣā devī rucirā devajuṣṭā; pañcānāmekā svakṛtena karmaṇā |sṛṣṭā svayaṃ devapatnī svayambhuvā; śrutvā rājandrupadeṣṭaṃ kuruṣva ||49|| 1.196.53
ॐ श्री परमात्मने नमः